नल्लूर् श्रीकालिका श्रुतिसुधा

नल्लूर् श्रीकालिका श्रुतिसुधा

श्रीमत्सुन्दरपूर्विहाररसिकां कारुण्य-सिन्धुं शिवां डक्का-शूल-कपाल-वह्नि-छुरिका-घण्टाऽर्धखेटोज्ज्वलाम् । किंचित्कुञ्चित-दक्षपाद-कमलां भूस्पृष्ट-वामाङ्घ्रिकां आसीनां कुलदेवतां हृदि भजे श्रीकालिकामातरम् ॥ १॥ कावेरीकृत-सस्यवृद्धिमहिते ग्रामे द्विजैराधिते कुन्ती-पुण्यद-सप्तसागरतटे संशोभमानां शुभाम् । कल्याणप्रद-सुन्दरेश-सदने संस्थापितां सौख्यदां नारीकेल-वनावृतां हृदि भजे श्रीकालिकामम्बिकाम् ॥ २॥ सा त्वं दक्षिण-कर्णभूषणमहो कृत्वाऽसुरं भीषणं शूलेनाऽसुरमन्यमुग्रमवनौ संच्छेद्य क्रुद्धाऽप्यलम् । श्रीमातः कुलदेवते तव शिशोर्मे सुप्रसन्नाऽभयं दत्वा सर्वमभीप्सितं च दयया नित्यन्नु संरक्षसि ॥ ३॥ यद्यप्यत्र विभासि कोपकृतिभिर्नानायुधालङ्कृता सेवन्ते कति गर्भिणीयुवतयः त्वामम्बिके निर्भयम् । डोलाभिश्च विचित्र-कङ्कण-गणैस्ते सन्निधिं भूषितं कृत्वाऽऽराधनपूर्वकं शुभगुणान्नूनं लभन्ते सुतान् ॥ ४॥ एवं स्तोतुमनर्गलां सुकविताशक्तिं प्रदेह्यम्बिके ज्ञानं सर्वसरस्वतीषु विमलं वाक्पाटवं चोत्तमम् । सद्भुद्धिं सुमनोऽपि देहि सुदृढं गात्रं च कीर्तिं श्रियं सोढ्वा त्वत्पदभक्तिमेव नितरां सर्वापराधांश्च मे ॥ ५॥ ॥ ॐ तत्सत्॥ This stotra is on Sri Kalika Devi at Nallur, a village on the banks of a branch of the Cauvery river, in Tanjore District, Tamil Nadu State. Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in
% Text title            : nallUr kAlikAshrutisudhA
% File name             : kAlikAshrutisudhA.itx
% itxtitle              : nallUr shrIkAlikA shrutisudhA
% engtitle              : nallUr shrIkAlikA shrutisudhA
% Category              : devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : April 25, 2008
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org