श्रीकामाक्षीपञ्चशती नामावलिः

श्रीकामाक्षीपञ्चशती नामावलिः

विनियोगः - अथ अस्य श्रीकामाक्षीपञ्चशतीस्तोत्रमहामन्त्रस्य मन्त्रिण्यादि शक्तयः ऋषयः, अनुष्टुप्छन्दः, श्रीकामाक्षी देवता, ॐ ऐं वाग्भवकूटेन बीजं, श्रीकामाक्ष्यै क्लीं मध्यकूटेन शक्तिः, नमः सौः शक्तिकूटेन कीलकं, मम श्रीकामाक्षीप्रसादसिद्ध्यर्थे नामपारायणे जपे विनियोगः ॥ करन्यासः - ॐ कां अङ्गुष्ठाभ्यां नमः । ॐ कीं तर्जनीभ्यां नमः । ॐ कूं मध्यमाभ्यां नमः । ॐ कैं अनामिकाभ्यां नमः । ॐ कौं कनिष्ठिकाभ्यां नमः । ॐ कः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - ॐ कां हृदयाय नमः । ॐ कीं शिरसे स्वाहा । ॐ कूं शिखायै वषट् । ॐ कैं कवचाय हुम् । ॐ कौं नेत्रत्रयाय वौषट् । ॐ कः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम्- कामाक्षीं कारणपरचिद्रूपां करुणात्मिकाम् । काञ्चीक्षेत्रगतां चन्द्रकलालङ्कृतशेखराम् ॥ कल्हारोल्लासिचिकुरां कर्णान्तायतलोचनाम् । मन्दस्मेराञ्चितमुखीं तपनोडुपकुण्डलाम् ॥ कम्बुकण्ठीं घनकुचां मुक्तामालाशतावृताम् । लम्बवामकराम्भोजां दक्षहस्तलसच्छुकाम् ॥ अदृश्यमध्यामरुणचेलामब्जपदोज्ज्वलाम् । सचामररमावाणीसेवितांश्रितवत्सलाम् ॥ सुवर्णतनुमेकाम्रनायकोत्सङ्गवासिनीम् । ध्यायामि वरदां देवीं सदानन्दस्वरूपिणीम् ॥ मानसिकपञ्चोपचारपूजा - ॐ लं पृथिव्यात्मिकायै श्रीकामाक्ष्यै गन्धं कल्पयामि । ॐ हं आकाशात्मिकायै श्रीकामाक्ष्यै पुष्पाणि कल्पयामि । ॐ यं वाय्वात्मिकायै श्रीकामाक्ष्यै धूपं कल्पयामि । ॐ रं अनलात्मिकायै श्रीकामाक्ष्यै दीपं कल्पयामि । ॐ वं अमृतात्मिकायै श्रीकामाक्ष्यै अमृतनिवेदनं कल्पयामि । ॐ सं सर्वात्मिकायै श्रीकामाक्ष्यै सर्वानुपचारान् कल्पयामि ॥ अथ नामावलिः । ॐ कामाक्ष्यै नमः । ॐ करुणामूर्त्यै नमः । ॐ कल्याणगिरिमन्दिरायै नमः । ॐ चिदग्निजातायै नमः । ॐ चिद्रूपायै नमः । ॐ श्रितसंरक्षणोद्यतायै नमः । ॐ बालार्ककोटिरुचिरवपुस्सन्नद्धयौवनायै नमः । ॐ आघृष्टपद्मरागाश्मनिष्पन्नमकुटोज्ज्वलायै नमः । ॐ स्फुरच्चन्द्रकलाक्लृप्तचूडापीडविराजितायै नमः । ॐ सीमन्तरेखारचितसिन्दूरश्रेणिमञ्जुलायै नमः । १० ॐ स्फुरत्कस्तूरितिलककन्दलन्नीलकुन्तलायै नमः । ॐ कदम्बमञ्जरिलसत्कर्णपूरमनोहरायै नमः । ॐ भ्रूवल्लीस्मरकोदण्डसायकीभूतलोचनायै नमः । ॐ मार्ताण्डमण्डलाकाररत्नकुण्डलमण्डितायै नमः । ॐ विशङ्कटारालकेशकर्णिकाकोशनासिकायै नमः । ॐ लसन्मुक्तामणिभ्राजन्नासाभरणभासुरायै नमः । ॐ कस्तूरीक्लृप्तमकरिकादि राजत्कपोलभुवे नमः । ॐ लाक्षालक्ष्मीनिर्व्यपेक्षपाटलोष्ठपुटाञ्चितायै नमः । ॐ कुन्दकोरकसश्रीकदन्तपङ्क्तिविराजितायै नमः । ॐ अतर्क्यौपम्यचुबुकायै नमः । २० ॐ मुग्धस्मेरमुखाम्बुजायै नमः । ॐ नितम्बलम्बमानत्रिवेणीचूलात्तछालिकायै नमः । ॐ शिरीषकोमलभुजविभ्राजत्कनकाङ्गदायै नमः । ॐ लम्बवामकराम्भोजायै नमः । ॐ दक्षहस्तलसच्छुकायै नमः । ॐ नानामणीगणलसत्सुवर्णकृतकङ्कणायै नमः । ॐ पाशाङ्कुशधनुर्बाणलसत्पाणितलोज्ज्वलायै नमः । ॐ रत्नाङ्गुलीयसन्दोहरमणीयकराङ्गुल्यै नमः । ॐ लोलचिन्ताकपदकमुक्तावलिलसद्गलायै नमः । ॐ गन्धकस्तूरिकर्पूरकुङ्कुमालङ्कृतस्तनायै नमः । ३० ॐ स्तनभूधरसन्नद्धसोपानत्रिवलीयुतायै नमः । ॐ नवीनरोमलतिकाजितकादम्बिनीद्युत्यै नमः । ॐ अर्धोरुकग्रन्थिलसद्रत्नकाञ्चीगुणान्वितायै नमः । ॐ सौन्दर्यपूरविलसदावर्तायितनाभिकायै नमः । ॐ जपाकुसुमसच्छायपट्टांशुकपरीवृतायै नमः । ॐ जघनाभोगसुभगपृथुश्रोणीभरालसायै नमः । ॐ एकाम्रनायकोत्सङ्गकाम्योरुमहिमोच्छ्रयायै नमः । ॐ करीन्द्रकुम्भकठिनजानुद्वयविराजितायै नमः । ॐ स्मरकाण्डीरतूणीरसम्प्रदायकजङ्घिकायै नमः । ॐ स्फुरन्माणिक्यमञ्जीररञ्जिताङ्घ्रिसरोरुहायै नमः । ४० ॐ कमठीकर्परतटीकठोरप्रपदान्वितायै नमः । ॐ यावकश्रीनिर्व्यपेक्षपादलौहित्यवाहिन्यै नमः । ॐ हरीन्द्रमुखकोटीरतटीघटितपादुकायै नमः । ॐ सौन्दर्यलहरीसीमसर्वावयवपाटलायै नमः । ॐ मरालीलालितगत्यै नमः । ॐ रामणीयकशेवध्यै नमः । ॐ सर्वश‍ृङ्गारवेषाढ्यायै नमः । ॐ सर्वावगुणवर्जितायै नमः । ॐ मोहिताशेषजगत्यै नमः । ॐ मोहिनीरूपधारिण्यै नमः । ५० ॐ महामाय्यै नमः । ॐ पराशक्त्यै नमः । ॐ मदिरारुणलोचनायै नमः । ॐ सम्पत्करीमहासेनासमृद्धायै नमः । ॐ सम्पदुन्नतायै नमः । ॐ अनेककोटिदैत्येन्द्रगर्वनिर्वापणोल्बणायै नमः । ॐ चक्रराजरथारूढचक्रिणीचक्रनायिकायै नमः । ॐ मन्त्रिणीसेवितपदायै नमः । ॐ मन्त्रतन्त्राधिदेवतायै नमः । ॐ अश्वारूढासमाराध्यायै नमः । ६० ॐ विश्वातीतायै नमः । ॐ विरागिण्यै नमः । ॐ बालासमेतायै नमः । ॐ त्रिपुरायै नमः । ॐ कालातीतायै नमः । ॐ कलावत्यै नमः । ॐ दण्डनाथसमासेव्यायै नमः । ॐ भण्डासुरवधोद्यतायै नमः । ॐ कामराजप्रियायै नमः । ॐ कामसञ्जीवनमहौषध्यै नमः । ७० ॐ ब्रह्मादि दैवताराध्यायै नमः । ॐ ब्रह्मविद्यायै नमः । ॐ बृहत्तनवे नमः । ॐ चापिन्यै नमः । ॐ चन्दनालिप्तायै नमः । ॐ चन्द्रविद्यायै नमः । ॐ पराङ्कुशायै नमः । ॐ मनुविद्यायै नमः । ॐ महाराज्ञ्यै नमः । ॐ महाविद्यायै नमः । ८० ॐ महीयस्यै नमः । ॐ सिंहासनेश्यै नमः । ॐ सिन्दूररुच्यै नमः । ॐ सूर्याभिवन्दितायै नमः । ॐ सुन्दर्यै नमः । ॐ सुदत्यै नमः । ॐ सुभ्रुवे नमः । ॐ वन्दारुजनवत्सलायै नमः । ॐ समानाधिकशून्यार्घायै नमः । ॐ सकलार्थप्रदायिन्यै नमः । ९० ॐ सम्राज्ञ्यै नमः । ॐ सान्द्रकरुणायै नमः । ॐ सनकादि मुनिस्तुतायै नमः । ॐ महादेव्यै नमः । ॐ महेशान्यै नमः । ॐ महेश्वरपतिव्रतायै नमः । ॐ लोपामुद्रागस्त्यनुतायै नमः । ॐ लोभघ्न्यै नमः । ॐ लोभवर्जितायै नमः । ॐ पावन्यै नमः । १०० ॐ पशुपाशघ्न्यै नमः । ॐ पश्यन्त्यै नमः । ॐ परमेश्वर्यै नमः । ॐ कदम्बकलिकोत्तंसायै नमः । ॐ कामेश्यै नमः । ॐ कामपूजितायै नमः । ॐ नन्दिविद्यायै नमः । ॐ आनन्दमय्यै नमः । ॐ नीलस्निग्धाब्जलोचनायै नमः । ॐ कल्याण्यै नमः । ११० ॐ कामरहितायै नमः । ॐ कामदायै नमः । ॐ कामकोटिकायै नमः । ॐ चराचरजगद्धात्र्यै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्रवर्तिन्यै नमः । ॐ शिरीषसुकुमाराङ्ग्यै नमः । ॐ शितिकण्ठप्रियायै नमः । ॐ शिवायै नमः । ॐ अनङ्गवल्लभायै नमः । १२० ॐ अनङ्गशास्त्रसिद्धान्तमञ्जर्यै नमः । ॐ कुबेरविद्यायै नमः । ॐ कुलजायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कुलेश्वर्यै नमः । ॐ कुलाङ्गनायै नमः । ॐ त्रिकूटस्थायै नमः । ॐ कुरङ्गाङ्ककलाधरायै नमः । ॐ दुर्वासःपूजितायै नमः । ॐ दुःखहन्त्र्यै नमः । १३० ॐ दुर्मतिदूरगायै नमः । ॐ आम्नायनाथायै नमः । ॐ नाथेश्यै नमः । ॐ सर्वाम्नायनिवासिन्यै नमः । ॐ सर्वारुणायै नमः । ॐ सङ्गहीनायै नमः । ॐ सावित्र्यै नमः । ॐ सर्वतोमुख्यै नमः । ॐ ब्रह्मगीतायै नमः । ॐ ब्रह्ममय्यै नमः । १४० ॐ ब्रह्मानन्दरसात्मिकायै नमः । ॐ निरामयायै नमः । ॐ निरानन्दायै नमः । ॐ निर्द्वन्द्वायै नमः । ॐ निरहङ्कृत्यै नमः । ॐ निगमादृष्टचरणायै नमः । ॐ निराधारायै नमः । ॐ निरीश्वर्यै नमः । ॐ नियन्त्र्यै नमः । ॐ नियत्यै नमः । १५० ॐ नित्यायै नमः । ॐ निराशायै नमः । ॐ निरपायिन्यै नमः । ॐ अखण्डानन्दभरितायै नमः । ॐ खण्डत्रयपरिष्कृतायै नमः । ॐ काञ्चीक्षेत्रगतायै नमः । ॐ कामपीठस्थायै नमः । ॐ कामपूजितायै नमः । ॐ महाश्मशाननिलयायै नमः । ॐ गायत्रीमण्टपेश्वर्यै नमः । १६० ॐ कैलासनाथदयितायै नमः । ॐ कम्पातीरविहारिण्यै नमः । ॐ अविच्छिन्नानन्दमूर्त्यै नमः । ॐ अप्रमेयायै नमः । ॐ अपराजितायै नमः । ॐ अगम्यायै नमः । ॐ गगनाकारायै नमः । ॐ प्रकृतिप्रत्ययात्मिकायै नमः । ॐ अवेद्यायै नमः । ॐ वेद्यविज्ञात्र्यै नमः । १७० ॐ पञ्चकृत्यपरायणायै नमः । ॐ सृष्टिस्थितिक्षयतिरोधानानुग्रहकारिण्यै नमः । ॐ ब्रह्मगोविन्दादि पञ्चप्रेतमञ्चाधिवासिन्यै नमः । ॐ तमोऽतीतायै नमः । ॐ तमोहन्त्र्यै नमः । ॐ तत्त्वातत्त्वविवेचिन्यै नमः । ॐ सर्वतत्त्वमय्यै नमः । ॐ सर्वभूतिदायै नमः । ॐ समयप्रियायै नमः । ॐ जिताखिलेन्द्रियग्राममानसाम्बुजहंसिकायै नमः । १८० ॐ सुरासुरगणाराध्यायै नमः । ॐ सदसद्रूपिण्यै नमः । ॐ सत्यै नमः । ॐ चण्डिकायै नमः । ॐ चारुवदनायै नमः । ॐ खण्डितारातिमण्डलायै नमः । ॐ अगस्त्यविद्यासंसेव्यायै नमः । ॐ नन्दिताशेषविष्टपायै नमः । ॐ संविदे नमः । ॐ सत्यमय्यै नमः । १९० ॐ सौम्यायै नमः । ॐ दुर्निरीक्ष्यायै नमः । ॐ दुरत्ययायै नमः । ॐ त्रिकालस्थायै नमः । ॐ त्रिकोणस्थायै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिगुणास्पदायै नमः । ॐ यज्ञरूपायै नमः । ॐ यज्ञभोक्त्र्यै नमः । ॐ कार्याकार्यविचक्षणायै नमः । ॐ नामरूपादि रहितायै नमः । ॐ वामदक्षाध्वपूजितायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ विश्ववन्द्यायै नमः । ॐ विद्येश्यै नमः । ॐ वेदरूपिण्यै नमः । ॐ आदिमध्यान्तरहितायै नमः । ॐ सर्वशक्तिस्वरूपिण्यै नमः । ॐ अतर्क्यमूर्तये नमः । ॐ अजितायै नमः । २१० ॐ प्रधानायै नमः । ॐ अतर्क्यवैभवायै नमः । ॐ चिदूर्मिमालायै नमः । ॐ सञ्चिन्त्यायै नमः । ॐ चिन्तितार्थप्रदायिन्यै नमः । ॐ चिन्तामणिगृहान्तस्थायै नमः । ॐ चित्रकर्मायै नमः । ॐ चिरन्तन्यै नमः । ॐ मोहहन्त्र्यै नमः । ॐ मोक्षदात्र्यै नमः । २२० ॐ मुग्धचन्द्रावतंसिन्यै नमः । मुद्रेशीन्यस्तराज्यश्रिये ॐ मृदुमुग्धस्मिताननायै नमः । ॐ क्रोडीकृताशेषघृणायै नमः । ॐ कोमलाङ्ग्यै नमः । ॐ कुटुम्बिन्यै नमः । ॐ षडङ्गदेवतासेव्यायै नमः । ॐ षडानननमस्कृतायै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवमय्यै नमः । २३० ॐ शिवमायायै नमः । ॐ शिवाङ्कगायै नमः । ॐ षडूर्मिहन्त्र्यै नमः । ॐ तरुण्यै नमः । ॐ वन्द्यायै नमः । ॐ षट्चक्रनायिकायै नमः । ॐ माधव्यै नमः । ॐ माधवाराध्यायै नमः । ॐ माधवीकुसुमप्रियायै नमः । ॐ ब्रह्मविष्ण्वादिजनन्यै नमः । २४० ॐ बृहत्यै नमः । ॐ ब्रह्मवादिन्यै नमः । ॐ सङ्गीतरसिकायै नमः । ॐ रामायै नमः । ॐ वीणागानविनोदिन्यै नमः । ॐ ज्योतिर्मय्यै नमः । ॐ जगद्वन्द्यायै नमः । ॐ जयिनीजयदायिन्यै नमः । ॐ भक्तिनम्रजनाधीनायै नमः । ॐ भक्तानुग्रहकारिण्यै नमः । २५० ॐ जामदग्न्यार्चितायै नमः । ॐ धौम्यपूजितायै नमः । ॐ मूकसन्नुतायै नमः । ॐ भक्तिगेयायै नमः । ॐ भक्तिगतायै नमः । ॐ भक्तक्लेशविनाशिन्यै नमः । ॐ भुक्तिमुक्तिकर्यै नमः । ॐ सिद्धविद्यायै नमः । ॐ सिद्धगणार्चितायै नमः । ॐ रागद्वेषादिरहितायै नमः । २६० ॐ रागिण्यै नमः । ॐ रागवर्धन्यै नमः । ॐ साम्राज्यदाननिरतायै नमः । ॐ रत्यै नमः । ॐ सुरतलम्पटायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ धीरायै नमः । ॐ नासीरमुखभासुरायै नमः । ॐ क्षेत्रेश्वर्यै नमः । ॐ क्षेत्ररूपायै नमः । २७० ॐ क्षेत्रज्ञायै नमः । ॐ क्षयवर्जितायै नमः । ॐ क्षराक्षरमय्यै नमः । ॐ रक्षायै नमः । ॐ दक्षिणामूर्तिरूपिण्यै नमः । ॐ मदिरास्वादरसिकायै नमः । ॐ मतङ्गकुलनायिकायै नमः । ॐ मन्दारकुसुमापीडायै नमः । ॐ मातङ्ग्यै नमः । ॐ मदहारिण्यै नमः । २८० ॐ कल्पान्तसाक्षिण्यै नमः । ॐ कामायै नमः । ॐ कल्पनाकल्पनक्षमायै नमः । ॐ सङ्कल्पनिर्मिताशेषभुवनायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ भव्यायै नमः । ॐ भवार्णवतर्यै नमः । ॐ भावारूढायै नमः । ॐ भयापहायै नमः । ॐ रहस्ययोगिनीपूज्यायै नमः । २९० ॐ रहोगम्यायै नमः । ॐ रमार्चितायै नमः । ॐ अन्तर्वदनसन्दृश्यायै नमः । ॐ सन्ततध्यानदीपितायै नमः । ॐ कन्दलत्प्रीतिहृदयायै नमः । ॐ कमलायै नमः । ॐ कर्मसाक्षिण्यै नमः । ॐ कान्तार्धदेहायै नमः । ॐ दीप्यन्त्यै नमः । ॐ कान्तिधूतजपाछव्यै नमः । ३०० ॐ हृदयाकाशतरण्यै नमः । ॐ ह्रींकार्यै नमः । ॐ हृष्टमानसायै नमः । ॐ ह्रीमत्यै नमः । ॐ हृदयाकाशज्योत्स्नायै नमः । ॐ हार्दतमोऽपहायै नमः । ॐ परापररहस्याख्यसर्वानन्दमयेश्वर्यै नमः । ॐ सर्वसिद्धिप्रदायै आरूढातिरहस्याधिदेवतायै नमः । ॐ रहस्ययोगिनीक्षेत्रसर्वरोगहराधिपायै नमः । ॐ निगर्भयोगिन्यावाससर्वरक्षाकरेश्वर्यै नमः । ३१० ॐ सर्वार्थसाधकभ्राजत्कुलोत्तीर्णाभिवन्दितायै नमः । ॐ सौभाग्यसत्सम्प्रदाययोगिनीपरिपूजितायै नमः । ॐ क्षोभणोद्यद्गततरयोगिनीगणसेवितायै नमः । ॐ आशापरीपूरकात्तगुप्तयोगिन्यभिष्टुतायै नमः । ॐ त्रैलोक्यमोहनस्थप्रकटयोगिन्युपासितायै नमः । ॐ कलातिथिनिधीष्विन्दुवर्णमन्त्रस्वरूपिण्यै नमः । ॐ गुणरेखाग्निवृत्तान्तर्नृपनागदलालयायै नमः । ॐ मुनिदिक्पङ्क्तिवसुभूकोणान्तर्बिन्दुवासिन्यै नमः । ॐ वेदर्तुदिक्सूर्यकलादस्रपत्राब्जचक्रगायै नमः । ॐ मृणालतन्तुसदृश्यै नमः । ३२० ॐ सुषमावासिन्यै नमः । ॐ वसवे नमः । ॐ सदाऽऽराध्यायै नमः । ॐ सदा ध्येयायै नमः । ॐ सत्सङ्गत्यै नमः । ॐ अनुत्तमायै नमः । ॐ पीयूषरससंस्रावसन्तर्पितजगत्त्रय्यै नमः । ॐ सन्तत्यै नमः । ॐ सन्ततिच्छेदहारिण्यै नमः । ॐ धारणायै नमः । ३३० ॐ धरायै नमः । ॐ स्वाहाकारायै नमः । ॐ हविर्भोक्त्र्यै नमः । ॐ यजमानाकृत्यै नमः । ॐ कृत्यै नमः । ॐ पितृप्रसूप्रसुवे नमः । ॐ पद्मायै नमः । ॐ स्वयम्भुवे नमः । ॐ आत्मभुवे नमः । ॐ अभुवे नमः । ३४० ॐ त्र्यक्षर्यै नमः । ॐ त्रिगुणातीतायै नमः । ॐ क्लीङ्कार्यै नमः । ॐ क्लमहारिण्यै नमः । ॐ प्रसादरूपायै नमः । ॐ पदव्यै नमः । ॐ पराप्रासादरूपिण्यै नमः । ॐ शर्वाण्यै नमः । ॐ शर्मदायै नमः । ॐ धात्र्यै नमः । ३५० ॐ धर्मरूपायै नमः । ॐ परागत्यै नमः । ॐ मुञ्जकेश्यै नमः । ॐ मुक्तसङ्गायै नमः । ॐ पञ्चयज्ञपराकृत्यै नमः । ॐ षट्त्र्येककर्मनिरतजनरक्षणदीक्षितायै नमः । ॐ स्वीकृतानुग्रहकलायै नमः । ॐ दूरस्थापितनिग्रहायै नमः । ॐ निरन्तरसुखायै नमः । ॐ गौर्यै नमः । ३६० ॐ नीपारण्यनिवासिन्यै नमः । ॐ मोक्षदेशानमहिष्यै नमः । ॐ लक्ष्यालक्ष्यस्वरूपिण्यै नमः । ॐ राजस्यै नमः । ॐ कमलावासायै नमः । ॐ ब्राह्म्यै नमः । ॐ सृष्टिविधायिन्यै नमः । ॐ सत्वाढ्यायै नमः । ॐ वैष्णव्यै नमः । ॐ पात्र्यै नमः । ३७० ॐ तामस्यै नमः । ॐ रुद्ररूपिण्यै नमः । ॐ हन्त्र्यै नमः । ॐ ईश्वर्यै नमः । ॐ तिरोधानकारिण्यै नमः । ॐ बहुरूपिण्यै नमः । ॐ सदाशिवायै नमः । ॐ अनुग्रहदायै नमः । ॐ सदाशिवमय्यै नमः । ॐ मत्यै नमः । ३८० अखण्डैकरसानन्दतन्वै ॐ पीयूषरूपिण्यै नमः । ॐ ऐङ्कारस्यन्दितत्त्वाख्यविश्वेन्द्रियफलप्रदायै नमः । ॐ आनन्दाज्याहुतिप्रीतायै नमः । ॐ भक्तिज्ञानप्रदायिन्यै नमः । ॐ त्रिमुद्रिण्यै नमः । ॐ भगाराध्यायै नमः । ॐ परनिर्वाणरूपिण्यै नमः । ॐ सर्वभूतहितायै नमः । ॐ वाण्यै नमः । ३९० ॐ ब्रह्मरन्ध्रनिवासिन्यै नमः । ॐ तटित्कोटिसमच्छायायै नमः । ॐ सर्वविद्यास्वरूपिण्यै नमः । ॐ महापद्माटवीसंस्थायै नमः । ॐ कारणानन्दविग्रहायै नमः । ॐ सिद्धलक्ष्म्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ राज्यलक्ष्म्यै नमः । ॐ पराङ्कुशायै नमः । ॐ छन्दोमय्यै नमः । ४०० ॐ चतुष्षष्टिकलाकाव्यार्थदर्शिन्यै नमः । ॐ ऐङ्कारिण्यै नमः । ॐ कालरूपायै नमः । ॐ अणिमादिकफलप्रदायै नमः । ॐ महोरूपायै नमः । ॐ महायोगिन्यै अमलायै नमः । ॐ भूतिदायै नमः । ॐ कलायै नमः । ॐ कूटत्रयमय्यै नमः । ॐ मूलमन्त्ररूपायै नमः । ४१० ॐ मनोन्मन्यै नमः । ॐ बन्धकासुरसंहर्त्र्यै नमः । ॐ कन्यकारूपधारिण्यै नमः । ॐ महाबिलगुहालीनायै नमः । ॐ महामुनिमनोनट्यै नमः । ॐ श‍ृङ्गारमूर्त्यै नमः । ॐ सम्राज्ञ्यै नमः । ॐ श‍ृङ्गाररसनायिकायै नमः । ॐ भद्राकृत्यै नमः । ॐ कान्तिमय्यै नमः । ४२० ॐ भद्रदायै नमः । ॐ भक्तवत्सलायै नमः । ॐ महाबलायै नमः । ॐ महानन्दायै नमः । ॐ महाभैरवमोहिन्यै नमः । ॐ सौभाग्यदायिन्यै नमः । ॐ स्वामिन्यै नमः । ॐ उदग्रायै नमः । ॐ सम्प्रदायिन्यै नमः । ॐ गोमत्यै नमः । ४३० ॐ गुह्यनिलयायै नमः । ॐ गुह्यमूर्तये नमः । ॐ गुणास्पदायै नमः । ॐ विवेकदायिन्यै नमः । ॐ शिष्टायै नमः । ॐ शिष्टचेतोनिवासिन्यै नमः । ॐ कात्यायन्यै नमः । ॐ कामकोटये नमः । ॐ अन्नपूर्णायै नमः । ॐ अभयङ्कर्यै नमः । ४४० ॐ शाकिन्यै नमः । ॐ शाम्भव्यै नमः । ॐ भद्रायै नमः । ॐ भैरव्यै नमः । ॐ भारतीमय्यै नमः । ॐ अभ्याससाध्यायै नमः । ॐ जयदायै नमः । ॐ विजयायै नमः । ॐ भगमालिन्यै नमः । ॐ रुक्मिण्यै नमः । ४५० ॐ रुक्मसच्छायरोचनातिलकोज्ज्वलायै नमः । ॐ वेदान्तमृग्यचरणायै नमः । ॐ जरामृत्युभयापहायै नमः । ॐ कान्त्यै नमः । ॐ कामकलायै नमः । ॐ कान्तायै नमः । ॐ विधुमण्डलवासिन्यै नमः । ॐ शम्भुलोचनपीयूषवर्त्यै नमः । ॐ आर्तिनिवारिण्यै नमः । ॐ विघ्नकादम्बिनीवात्यायै नमः । ॐ सर्वप्राणिमय्यै नमः । ॐ स्मृत्यै नमः । ॐ लोकहन्त्र्यै नमः । ॐ लोकभर्त्र्यै नमः । ॐ भोगकर्त्र्यै नमः । ॐ परात्परायै नमः । ॐ वीरप्रियायै नमः । ॐ वीतरागायै नमः । ॐ नाशिताशेषवैकृत्यै नमः । ॐ नमज्जनाह्लादकर्यै नमः । ४७० ॐ नादब्रह्मस्वरूपिण्यै नमः । ॐ विप्राधीनायै नमः । ॐ विप्ररूपायै नमः । ॐ विप्रजिह्वाविहारिण्यै नमः । ॐ विप्राराध्यायै नमः । ॐ विप्रगणपूजातुष्टायै नमः । ॐ वियन्मय्यै नमः । ॐ अव्याहताज्ञायै नमः । ॐ जनन्यै नमः । ॐ जयिन्यै नमः । ४८० ॐ प्रणवात्मिकायै नमः । ॐ कामरूपायै नमः । ॐ कलालापायै नमः । ॐ भार्गव्यै नमः । ॐ जगदीश्वर्यै नमः । ॐ विमानस्थायै नमः । ॐ मानवत्यै नमः । ॐ नित्यतृप्तजनप्रियायै नमः । ॐ परस्यै विभूत्यै नमः । ॐ सर्वज्ञायै नमः । ४९० ॐ अनादिबोधायै नमः । ॐ दयानिधये नमः । ॐ अनन्तशक्त्यै नमः । ॐ अचलायै नमः । ॐ प्रणतप्रियबान्धवायै नमः । ॐ अनादये नमः । ॐ अखिलाधारायै नमः । ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ सर्वोपनिषदुद्घुष्टवैभवायै नमः । ॐ सर्वमङ्गलायै नमः । ५०० इति श्रीकामाक्षीपञ्चशती सम्पूर्णा ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kAmAkShIpanchashatI
% File name             : kAmAkShIpanchashatI.itx
% itxtitle              : kAmAkShIpanchashatI (nAmAvaliH)
% engtitle              : kAmAkShIpanchashatI
% Category              : shatI, devii, devI, panchashatI, shatInAmAvalI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : See corresponding stotram
% Indexextra            : (stotramanjari 2, stotram)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : June 8, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org