% Text title : kAmAkhyAkavacham % File name : kAmAkhyAkavacha.itx % Category : kavacha, devii, dashamahAvidyA % Location : doc\_devii % Proofread by : KS Ramachandran, PSA Easwaran % Source : Kalikapurana % Latest update : May 30, 2015 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kAmAkhyA kavacham ..}## \itxtitle{.. kAmAkhyA kavacham dhyAnaM cha ..}##\endtitles ## कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ 1॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ 2॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज\-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ 3॥ कामाख्या\-कवचम् OM कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः । देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ॥ विनियोगः सर्वसिद्धौ तञ्च शृण्वन्तु देवताः । शिराः कामेश्वरी देवी कामाख्या चक्षूषी मम ॥ शारदा कर्णयुगलं त्रिपुरा वदनं तथा । कण्ठे पातु माहामाया हृदि कामेश्वरी पुनः ॥ कामाख्या जठरे पातु शारदा पातु नाभितः । त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ॥ गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् । जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ॥ माहामाया पादयुगे नित्यं रक्षतु कामदा । केशे कोटेश्वरि पातु नासायां पातु दीर्घिका ॥ भैरवी ##(##शुभगा##) ## दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः । बाह्वोर्मे ललिता पातु पाण्योस्तु वनवासिनी ॥ विन्ध्यवासिन्यङ्गुलीषु श्रीकामा नखकोटिषु । रोमकूपेषु सर्वेषु गुप्तकामा सदावतु ॥ पादाङ्गुली पार्ष्णिभागे पातु मां भुवनेश्वरी । जिह्वायां पातु मां सेतुः कः कण्टाभ्यन्तरेऽवतु ॥ पातु नश्चान्तरे वक्षः IH पातु जठरान्तरे । सामीन्दुः पातु मां वस्तौ विन्दुर्विन्द्वन्तरेऽवतु ॥ ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा । लकारः सर्वनाडिषु ईकारः सर्वसन्धिषु ॥ चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् । पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ॥ वारुणे चैव वायव्यां कौबेरे हरमन्दिरे । अकाराद्यास्तु वैष्णव्याः अष्टौ वर्णास्तु मन्त्रगाः ॥ पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये । ऊर्द्ध्वाधः पातु सततं मां तु सेतुद्वये सदा ॥ नवाक्षराणि मन्त्रेषु शारदा मन्त्रगोचरे । नवस्वरास्तु मां नित्यं नासादिषु समन्ततः ॥ वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् । नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ॥ तत् सेतु सततं पातु क्रव्याद्भ्यो मान्निवारकम् नमः कामेश्वरीं देवीं महामायां जगन्मयीम् । या भूत्वा प्रकृतिर्नित्या तनोति जगदायतम् ॥ कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कमापीतवर्णाम् । ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या\- मग्नौ विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विन्ध्याद्र्यतिस्थाम् ॥ मध्ये मध्यस्य भागे सततविनमिता भावहारावली या लीलालोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा । विद्या विद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या नित्यं पायात् पवित्रप्रणववरकरा कामपूर्वेश्वरी नः ॥ इति हरेः कवचं तनुकेस्थितं शमयति वै शमनं तथा यदि । इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥ इतीदं कवचं यस्तु कामाख्यायाः पठेद्बुधः । सुकृत् तं तु महादेवी तनु व्रजति नित्यदा ॥ नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा । नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥ दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः । आवर्तयन् शतं देवीमन्दिरे मोदते परे ॥ यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः । तत्क्षणादेव मुक्तः स्यात् स्मारणात् kavachasya tu ॥ ## Proofread by KS Ramachandran, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}