श्रीकावेर्यष्टोत्तरशतनामावलिः २

श्रीकावेर्यष्टोत्तरशतनामावलिः २

ॐ श्री गणेशाय नमः । श्रीः । श्रीमते रामानुजाय नमः । ॐ कावेर्यै नमः । ॐ कामरुपायै नमः । ॐ कामितार्थफलप्रदायै नमः । ॐ कामक्ष्यै नमः । ॐ कन्यकायै नमः । ॐ कलिकल्मषनाशिन्यै नमः । ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ प्रसन्नायै नमः । ॐ पापनाशिन्यै नमः । १० ॐ पार्वत्यै नमः । ॐ पवित्रायै नमः । ॐ फलदायिन्यै नमः । ॐ पद्मभूषणायै नमः । ॐ सह्यजायै नमः । ॐ सरसायै नमः । ॐ शान्तायै नमः । ॐ सर्वमङ्गलदायिन्यै नमः । ॐ सारसाङ्ग्यै नमः । सारसाड्यै ॐ सारयूपायै नमः । २० ॐ सरस्वत्यै नमः । ॐ लक्ष्म्यै नमः । ॐ ललितायै नमः । ॐ ओंललनायै नमः । ॐ ललनायै नमः । ॐ लीलायै नमः । ॐ लोलतरङ्गायै नमः । ॐ लतायै नमः । ॐ लावण्यशालिन्यै नमः । ॐ हिरण्मय्यै नमः । ३० ॐ हरिण्यै नमः । ॐ हिरण्मयविभूषणायै नमः । ॐ हरितायै नमः । ॐ हरिद्रायै नमः । ॐ हरिभक्तिप्रदायिन्यै नमः । ॐ हरिद्राकुङ्कुमालिप्तायै नमः । ॐ हरिणीगणसेवितायै नमः । ॐ हरिप्रियायै नमः । ॐ हराराध्यायै नमः । ॐ सर्वपापसंहारिण्यै नमः । ४० ॐ गोप्यै नमः । ॐ गोरक्षणकर्यै नमः । ॐ गौर्यै नमः । ॐ गुणशालिन्यै नमः । ॐ गोविन्दवल्लभायै नमः । ॐ गूढायै नमः । ॐ गूढतत्त्वप्रकाशिन्यै नमः । ॐ सस्याभिवर्धिन्यै नमः । ॐ सर्वेषामन्नदायिन्यै नमः । ॐ केदारे विहरन्त्यै नमः । ५० ॐ कर्षकानन्ददायिन्यै नमः । ॐ केतकीकुञ्जसंयुक्तायै नमः । ॐ कदलीवनवर्धिन्यै नमः । ॐ अश्वत्थवृक्षमूलस्थायै नमः । ॐ अमलायै नमः । ॐ मलनाशिन्यै नमः । ॐ अच्युतायै नमः । ॐ अनघायै नमः । ॐ आद्यायै नमः । ॐ अन्नदायै नमः । ६० ॐ अप्रमादिन्यै नमः । ॐ मदालसगत्यै नमः । ॐ मदालस्यविनाशिन्यै नमः । ॐ गङ्गायै नमः । ॐ गङ्गाधिकायै नमः । ॐ गङ्गाधरनिषेवितायै नमः । ॐ मङ्गलायै नमः । ॐ मायायै नमः । ॐ रङ्गक्षेत्रविलासिन्यै नमः । ॐ रम्यायै नमः । ७० ॐ रमण्यै नमः । ॐ रसकेळिविवर्धिन्यै नमः । ॐ राधायै नमः । ॐ रमायै नमः । ॐ रामप्रियायै नमः । ॐ रञ्जनकारिण्यै नमः । ॐ भ्रमन्त्यै नमः । ॐ अभ्रमायै नमः । ॐ भामायै नमः । ॐ सुभगायै नमः । ८० ॐ भाग्यवर्धिन्यै नमः । ॐ प्रमदायै नमः । ॐ ब्राह्मणप्रियायै नमः । ॐ ब्राह्म्यै नमः । ॐ भगवत्यै नमः । ॐ भद्रायै नमः । ॐ भव्यायै नमः । ॐ भक्तजनप्रियायै नमः । ॐ बालायै नमः । ॐ बलप्रदायै नमः । ९० ॐ बालकानन्ददायिन्यै नमः । ॐ दृप्तायै नमः । ॐ दर्पविहीनायै नमः । ॐ दर्भपोषणकारिण्यै नमः । ॐ तृप्तायै नमः । ॐ तृप्तिप्रदायै नमः । ॐ प्रीत्यै नमः । ॐ प्रेमविवर्धिन्यै नमः । ॐ तापघ्न्यै नमः । ॐ सर्वपापघ्न्यै नमः । १०० ॐ सर्वरोगविनाशिन्यै नमः । ॐ सर्वसरिच्छ्रेष्ठायै नमः । ॐ सर्वमङ्गलदायिन्यै नमः । ॐ मीननेत्रायै नमः । ॐ कूर्मपृष्ठायै नमः । ॐ रत्नमौक्तिकभूषितायै नमः । ॐ तरङ्गमेखलायै नमः । ॐ सरोजमुकुलस्तन्यै नमः । ॐ आवर्तनाभायै नमः । ॐ रुचिरायै नमः । ११० ॐ फेनमण्डलहासिन्यै नमः । ॐ कल्लोलमालिन्यै नमः । ॐ कान्तायै नमः । ॐ कर्णानन्दकलस्वनायै नमः । ॐ भक्ताभीष्टफलप्रदायिन्यै नमः । ११५ ॥ इति कावेर्यष्टोत्तरशतनामावलिः ॥ Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : kAveryaShTottarashatanAmAvalI 2
% File name             : kAverI108naama2.itx
% itxtitle              : kAveryaShTottarashatanAmAvaliH 2
% engtitle              : kAveryaShTottarashatanAmAvalI 2
% Category              : aShTottarashatanAmAvalI, devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Latest update         : September 30, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org