% Text title : kAverI pUjA from vratachUDAmaNi % File name : kAverIpUjAvratachUDAmaNi.itx % Category : devii, pUjA, nadI, devI % Location : doc\_devii % Transliterated by : Nidhish Aaryan nidhish.184 at gmail.com % Proofread by : Nidhish Aaryan nidhish.184 at gmail.com % Description/comments : From Vratachudamani % Latest update : October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kAverIpUjA ..}## \itxtitle{.. kAverIpUjA ..}##\endtitles ## || श्री गणेशाय नमः ॥ श्री गुरुभ्यो नमः ॥ सङ्कल्पः । विशेषेण मत्सम्बन्धिसमस्तपापक्षयार्थं सौमङ्गल्यसौभाग्यसन्तानसौख्यायुरारोग्यसिद्{}ध्यर्थञ्च श्री कावेरी पूजां करिष्ये ॥ घण्टानादादिध्यानान्तं कृत्वा ॥ इमम्मे सुशोमया । आपो वा इदं सर्वं आप OM ॥ देवता आवाहनम् । OM भूः कावेरीं आवाहयामि ॥ OM भुवः इत्यादिना कावेरीमावाह्य ॥ मरुद्वृधे महालक्ष्मीस्सह्यकन्या सरस्वती । अगस्त्यपत्नी कावेरी लोपामुद्रा वरप्रदा ॥ कमण्डलुसमुत्पन्ना सर्वतीर्थाधिदेवता । विरजा दक्षिणा गङ्गा ब्रह्मविष्णुशिवात्मिका ॥ चतुर्विधफलोद्धात्री चतुराननकन्यका । सर्वाभीष्टप्रदात्री च नाम्नां षोडशकं स्मृतम् ॥ एभिर्नामपदैर्नित्यं पूजयेद्भक्तिमान्नरः ॥ ध्यानम् । OM अच्छस्वच्छलसद्दुकूलवसनां पद्मासनाद्{}ध्यासिनीं हस्तन्यस्तवराभयाब्जकलशां राकेन्दुकोटिप्रभाम् । भास्वद्भूषणगन्धमाल्यरुचिरां चारुप्रसन्नाननां श्री गङ्गादिसमस्ततीर्थनिलयां ध्यायामि कावेरिकाम् ॥ आवाहनम् । श्रीकण्ठविश्वेश्वरसन्निभानि लिङ्गानि यद्रोधसि लक्षकोट्यः । जलप्रवाहेपि च कोटिकोट्यः कवेरजायाश्शिवमूर्तयस्स्युः ॥ पयांसि तीर्थानि शिलाश्च देवता दिवौकसो वालुकतां प्रपन्नाः । अतो नदी सह्यगिरिप्रसूता सरित्सुमुख्यामनुजैरलभ्या ॥ रत्नासनम् । आदावादि विधातृमानससुता पश्चात्कवेरात्मजा भूयःकुम्भभवस्य तस्य दयिता तस्मान्नदीरूपिणी । श्रीरङ्गातुलकुम्भघोणविलसन्मायूरमद्{}ध्यार्जुन श्वेतारण्यमुखस्थलेषुमहिता सह्याद्रिजा दृश्यते ॥ पाद्यम् । मरुद्वृधे महादेवी महाभागे मनोहरे । सर्वाभीष्टप्रदे लोकमातः पाद्यं ददामि ते ॥ मरुद्वृधेमान्यजलप्रवाहे कवेरकन्ये नमतां शरण्ये । मान्ये जगत्पूज्यतमप्रभावे कावेरिकावेरि मम प्रसीद ॥ अर्घ्यम् । सह्यपादोद्भवे देवि श्रीरङ्गोत्सङ्गामिनि । कावेरीनामविख्याते गृहाणार्घ्यं नमोऽस्तुते ॥ प्राचीनवाक्कीर्तित पुण्यकीर्ते कल्याणिभक्तेप्सितदानधुर्ये । कुम्भोद्भवप्रेरितगुम्भितार्थे कावेरिकावेरि मम प्रसीद ॥ आचमनम् । श्रीसह्यशैलतनये सर्वासह्य निवारिणि । प्रसादं कुरु मे देवि प्रसन्नाभव सर्वदा ॥ संसारविस्रंसिनि संस्कृतानां सर्वाघसंहारिणि सर्ववन्द्ये । समस्तलोकैकशरण्यमूर्ते कावेरिकावेरि मम प्रसीद ॥ पञ्चामृतस्नानम् । तुलामासेतु कावेरी सर्वतीर्थाश्रिता नदी । पञ्चपातक संहर्त्री वाजिमेधफलप्रदा ॥ भक्तानुकम्पे मुनिभाग्यलक्ष्मि नित्ये जगन्मङ्गळदानशीले । निरञ्जने दक्षिणदेशगङ्गे कावेरिकावेरि मम प्रसीद ॥ शुद्धोदकस्नानम् । कावेरीतीरजन्मानः मृगपक्षिमहीरुहाः । तद्वारिशीतवातैश्च स्पृष्टामुक्तिं प्रयान्ति वै ॥ मोक्षश्रियोपासित पादपद्मे नित्येहरीशद्रुहिणस्वरूपे । सदाशिवेधातृवरप्रसादे कावेरिकावेरि मम प्रसीद ॥ वस्त्रम् । कवेरकन्येकावेरि निम्नगानाथनायिके । वस्त्राणिवसभूवस्त्रे भुक्तिमुक्तिप्रदायिनि ॥ देवर्षिपूज्ये विमले नदीशेपरात्परेभावित नित्यपूर्णे । समस्तलोकोत्तमतीर्थमातः कावेरिकावेरि मम प्रसीद ॥ यज्ञोपवीतम् । सर्वयज्ञाश्रयतटे सर्वयज्ञसहायिनि । यज्ञाङ्गसम्भवे देवि सर्वयज्ञफलप्रदे ॥ कलिप्रभूताखिलदोषनाशेविशुद्धविज्ञानजलप्रवाहे । कदम्बकल्हारकदम्बपूर्णे कावेरिकावेरि मम प्रसीद ॥ मङ्गळद्रव्यम् ॥ हरिद्रां कुङ्कुमम् । जयदेवि जगन्मातर्लोपामुद्रे पुरातने । जयभद्रे भवोद्धारि मङ्गळे मङ्गळप्रदे ॥ प्रसीदकारुण्य गुणाभिरामे प्रसीद कल्याणतरप्रवाहे । प्रसीद कामादिहरेपवित्रे कावेरिकावेरि मम प्रसीद ॥ गन्धम् । चन्दनागरुकस्तूरी हिमवालुककेसरैः । राङ्कवैस्साङ्कवैर्युक्तं गन्धं स्वीकुरु सह्यजे ॥ आद्ये परे चिन्मयपुण्यपादे पचेळिमप्रौढकवेरभाग्ये । अनन्यसाधारण वैभवाढ्ये कावेरिकावेरि मम प्रसीद ॥ अक्षतान् । यस्यां सकृत्स्नानमात्रान्नरोऽक्षय्यफलं लभेत् । नक्षत्रमाल्यवच्छुभ्रामक्षतैरर्चयाम्यहम् ॥ आभरणम् । किरीटहारकेयूरकुण्डलाङ्गदकङ्कणैः । हम्सकैर्मेखलाद्यैश्च भूषयेत्वां मरुद्वृधाम् ॥ ताटङ्कादिकम् । ताटङ्कं कण्ठसूत्रञ्च सिन्दूरं कज्जलादिकम् । सौमङ्गल्यप्रदेदेवि गृहाणागस्त्यवल्लभे ॥ पुष्पाणि । तुलसीबिल्वमन्दारकुशाग्रशतपत्रकैः । इन्दीवरैःकोकनदैर्हल्लकैःकमलैरपि ॥ कल्हारैःपुण्डरीकैश्च पुष्पैस्सौगन्धिकादिभिः । जातीचम्पकपुन्नागमल्लिकाकेतकादिभिः ॥ सुरभिद्रोणवासन्ती गन्धराजकदम्बकैः । पुष्पैस्सह्यसुतेमातर्वेण्यलङ्करणं कुरु ॥ बहुजन्मकृतानेकवासनावासितात्मभिः । दिव्यैस्सुमवरैःपूज्यां पूजयेत्पुष्पजातिभिः ॥ अथाङ्गपूजा । मरुद्वृधायै नमः \- पादौ पूजयामि । महालक्ष्म्यै\- गुल्फौ । सह्यकन्यकायै \- जङ्घे । सरस्वत्यै\-जानुनी । अगस्त्यपत्न्यै \- मध्यम् । कावेर्यै \- नाभिम् । लोपामुद्रायै \- हृदयम् । वरप्रदायै \- स्तनौ । कमण्डलुसमुत्पन्नयै \- बाहू । सर्वतीर्थाधिदेवतायै \- कण्ठम् । विरजायै \- नासिकाम् । दक्षिणगङ्गायै \- श्रोत्रे । ब्रह्मविष्णुशिवात्मिकायै \- नेत्रे । चतुर्विधफलोद्धात्र्यै \- वक्त्रम् । चतुरानन कन्यकायै \- शिरः । सर्वाभीष्टप्रदात्र्यै नमः \- सर्वाण्यङ्गानि पूजयामि ॥ \section{|| shrIkAveryaShTottarashatanAmAvaLiH ||} OM अनन्त\-गुण\-गम्भीरायै नमः । OM अर्कपुष्कर\-सेवितायै नमः । OM अमृतस्वादु\-सलिलायै नमः । OM अगस्त्यमुनि\-नायिकायै नमः । OM आशान्त\-कीर्ति\-तिलकायै नमः । 5| OM आशुगागम\-वर्द्धिन्यै नमः । OM इतिहास\-पुराणोक्तायै नमः । OM ईतिबाधा\-निवारिण्यै नमः । OM उन्मत्तजन\-दूरस्थायै नमः । OM ऊर्जितानन्द\-दायिन्यै नमः । 10| OM ऋषिसङ्घ\-सुसंवीतायै नमः । OM ऋणत्रय\-विमोचनायै नमः । OM लुप्त\-धर्म\-जनोद्धारायै । OM लूनभाव\-विवर्जितायै नमः । OM एधिताखिल\-लोकश्रियै नमः । 15| OM ऐहिकामुष्मिक\-प्रदायै नमः । OM ओङ्कारनाद\-निनदायै नमः । OM ओषधीकृत\-जीवनायै नमः । OM औदार्यगुण\-निर्दिष्टायै नमः । OM औदासीन्य\-निवारिण्यै नमः । 20| OM अन्तःकरण\-संसेव्यायै नमः । OM अच्छ\-स्वच्छ\-जलाश्रयायै नमः । OM कपिलाख्य\-नदी\-स्निग्धायै नमः । OM करुणा\-पूर्ण\-मानसायै नमः । OM कावेरी\-नाम\-विख्यातायै नमः । 25| OM कामितार्थ\-फल\-प्रदायै नमः । OM कुम्भघोण\-क्षेत्र\-नाथायै नमः । OM कौतुकप्रथम\-प्रभायै नमः । OM खगराज\-रथोत्साह\-रङ्गस्थल\-सुशोभितायै नमः । OM खगावळि\-समाक्रान्तकल्लोलावळिमण्डितायै नमः 30| OM गजारण्य\-सुविस्तीर्ण\-प्रवाह\-जनमोहिन्यै नमः । OM गायत्र्याख्य\-शिला\-मद्{}ध्यायै नमः । OM गरुडासन\-भक्तिदायै नमः । OM घन\-गम्भीर\-निनाद\-निर्जरप्राप्त\-निर्झरायै नमः । OM चन्द्रपुष्कर\-मध्यस्थायै नमः । 35| OM चतुरानन\-पुत्रिकायै नमः । OM चोलदेश\-जनोद्धार\-ग्रीष्मकाल\-प्रवाहिन्यै नमः । OM चुञ्चक्षेत्र\-समानीतायै नमः । OM छद्मदोष\-निवारिण्यै नमः । OM जम्बूद्वीप\-सरिच्छ्रेष्ठ\-नदी\-नद\-गरीयस्यै नमः । 40| OM झङ्कारनाद\-संस्पृष्ट\-षट्पदाळि\-समाकुलायै नमः । OM ज्ञानैक\-साधन\-परायै नमः । OM ञप्तिमात्रर्ति\-हारिण्यै नमः । OM टिट्टिभारावस\-व्याज\-दिविज\-स्तुति\-पात्रिण्यै नमः । OM ठङ्कारनाद\-सम्भेद\-झर्झरीकृत\-पर्वतायै नमः । 45| OM डाकिनी\-शाकिनी\-सङ्घनिवारण\-सरित्तटायैनमः । OM ढक्का\-निनादपारीण\-पार्वतीश\-समाश्रितायै नमः । OM णान्तवाच्य\-द्विजाष्टाङ्गयोग\-साधन\-तत्परायै नमः । OM तरङ्गावळि\-संविद्ध\-मृदु\-वालुक\-शोभितायै नमः । OM तपस्विजन\-सत्कार\-निवेशित\-शिलासनायै नमः । 50| OM तापत्रय\-तरून्मूल\-गङ्गादिभिरभिष्टुतायै नमः । OM थान्त\-प्रमथ\-संसेव्य\-साम्ब\-सान्निध्य\-कारिण्यै नमः । OM दया\-दाक्षिण्य\-सत्कारशील\-लोक\-सुभावितायै नमः । OM दाक्षिणात्य\-जनोद्धार\-निर्विचार\-दयान्वितायै नमः । OM धन\-मान\-मदान्धादि\-मर्त्य\-निर्वर्तन\-प्रियायै नमः । 55| OM नमज्जनोद्धार\-शीलायै नमः । OM निमज्जज्जन\-पावनायै नमः । OM नागारिकेतु\-निलयायै नमः । OM नाना\-तीर्थाधि\-देवतायै नमः । OM नारीजन\-मनोल्लासायै नमः । 60| OM नानारूप\-फल\-प्रदायै नमः । OM नारायण\-कृपा\-रूपायै नमः । OM नादब्रह्म\-स्वरूपिण्यै नमः । OM पराभूत\-समस्ताघायै नमः । OM पशु\-पक्ष्यादि\-जीवनायै नमः । 65| OM पापतूलाग्नि\-सदृशायै नमः । OM पापिष्ठजन\-पावनायै नमः । OM फणीन्द्र\-कीर्तित\-कलायै नमः । OM फलदान\-परायणायै नमः । OM बहुजन्म\-तपो\-योग\-फलसम्प्राप्त\-दर्शनायै नमः । 70| OM बाहुरूप\-द्विपार्श्वस्थ\-स्वमातृक\-जलार्थिनां\-कळमक्षेत्र\- शाल्यन्न\-दान\-निर्जित\-वित्तपायै नमः । OM भगवत्कृत\-सन्तोषायै नमः । OM भास्करक्षेत्र\-गामिन्यै नमः । OM भागीरथी\-समाक्रन्त\-तुलामास\-जलाश्रयायै नमः । OM मज्जद्दुर्जन\-प्राग्जन्म\-दुर्जयांहः प्रमार्जन्यै नमः । 75| OM माघ\-वैशाखादि\-मास\-स्नान\-स्मरण\-सौख्यदायै नमः । OM यज्ञ\-दान\-तपः\-कर्मकोटि\-पुण्य\-फल\-प्रदायै नमः । OM यक्ष\-गन्धर्व\-सिद्धाद्यैरभिष्टुत\-पदद्वयायै नमः । OM रघुनाथ\-पदद्वन्द्व\-विराजित\-शिलातलायै नमः । OM रामनाथपुरक्षेत्र\-कामधेनु\-समाश्रितायै नमः । 80| OM लवोदक\-स्पर्शमात्र\-निर्वाण\-पद\-दायिन्यै नमः । OM लक्ष्मी\-निवास\-सदनायै नमः । OM ललना\-रत्न\-रूपिण्यै नमः । OM लघूकृत\-स्वर्ग\-भोगायै नमः । OM लावण्य\-गुण\-सागरायै नमः । 85| OM वह्निपुष्कर\-सान्निद्{}ध्यायै नमः । OM वन्दिताखिल\-लोकपायै नमः । OM व्याघ्रपाद\-क्षेत्र\-परायै नमः । OM व्योमयान\-समावृतायै नमः । OM षट्काल\-वन्द्य\-चरणायै नमः । 90| OM षट्कर्म\-निरत\-प्रियायै नमः । OM षडास्य\-मातृ\-संसेव्यायै नमः । OM षडूर्मि\-जित\-सोर्मिकायै नमः । OM सकृत्स्मरण\-संशुद्ध\-तापत्रय\-जनाश्रितायै नमः । OM सज्जनोद्धार\-सन्धानसमर्थ\-स्व\-प्रवाहिन्यै नमः । 95| OM सरस्वत्यादि\-देवीभिरभिवन्दित\-निर्झरायै नमः । OM सह्यशैल\-समुद्भूतायै नमः । OM सह्यासह्य\-जन\-प्रियायै नमः । OM सङ्गमक्षेत्र\-सामीप्यायै नमः । OM स्ववशार्थ\-चतुष्टयायै नमः । 100| OM सौभरिक्षेत्र\-निलयायै नमः । OM सौभाग्य\-फल\-दायिन्यै नमः । OM संशयाविष्ट\-दूरस्थायै नमः । OM साङ्गोपाङ्ग\-फलोदयायै नमः । OM हरि\-ब्रह्मेशलोकेश\-सिद्धवृन्दार\-वन्दितायै नमः । 105| OM क्षेत्र\-तीर्थादि\-सीमान्तायै नमः । OM क्षपानाथ\-सुशीतळायै नमः । OM क्षमातलाखिलानन्द\-क्षेम\-श्री\-विजयावहायै नमः । 108| ॥ इति श्रीकावेरी अष्टोत्तरशतनामावळिः ॥ \section{uttarA~NgapUjA |} धूपम् । रङ्गत्रयोत्सङ्गविराजमाने ब्रह्माद्रिकूटाश्रिततीर्थगर्भे । समस्तसिद्धाश्रमरम्यतीर्थे कावेरिकावेरि मम प्रसीद ॥ दशाङ्गोगुग्गुळोपेतस्सुगन्धोघ्राणतर्पणः । मरुद्वृधेऽम्बकावेरि धूपोयन्ते समर्पितः ॥ दीपम् । तुलागतेर्केतटिनि वराभिर्गङ्गादिभिस्सेवितपादपद्मे । त्रिकोटितीर्थाश्रम पुष्कराढ्ये कावेरिकावेरि मम प्रसीद ॥ आपोज्योतिस्त्वमस्यम्ब कुम्भसम्भवतेजसा । तेजःप्रदात्रि कावेरि दीपोयं प्रतिगृह्यताम् ॥ नैवेद्यम् । पाणीयम् । आपोशनम् । ददासि तुल्याभिरनर्घधान्यान्यशेषचोळीयजनस्यदेवि । भुक्तिप्रदेमुक्तिविधानदक्षे कावेरिकावेरि मम प्रसीद ॥ अन्नं चतुर्विधं रुच्यं शाकव्यञ्जन संयुतम् । सफलं सघृतं भुङ्क्ष्व कावेरि तटितां वरे ॥ फलेति ताम्बूलम् । निजाभिधानश्रवणादृतानां निश्शेषपापक्षयकारिणीत्वम् । निदाघतृष्णादि निरास दक्षे कावेरिकावेरि मम प्रसीद ॥ नीराजनम् । पराशरागस्त्यवसिष्ठमुख्यैर्महर्षिभिर्मान्यतपोभिरम्ब । त्वमाश्रिताकर्मठसिद्धिहेतुः कावेरिकावेरि मम प्रसीद ॥ सर्वतीर्थैस्तुलामासे त्वन्नीराजनपादुका । नीराजयामि भक्त्यात्वां कावेर्यम्बमरुद्वृधे ॥ प्रदक्षिणम् । मायूरमद्{}ध्यार्जुनकुम्भघोणश्रीरङ्गचुञ्चुस्थलघट्टगात्वम् । सस्योद्भवे सिन्धुयुते स्वतन्त्रे कावेरिकावेरि मम प्रसीद ॥ प्रदक्षिणं करोमित्वां पुरुषार्थप्रदायिनि । दक्षिणावर्तकश्रीनिवासप्रीते मरुद्वृधे ॥ नमस्कारान् । ब्रह्मादिभिर्देववरैस्त्रिसन्ध्यं वसिष्ठपूर्वैर्मुनिभिर्वरिष्ठैः । नित्यं गजारण्यगतैर्निषेव्ये कावेरिकावेरि मम प्रसीद ॥ नमस्ते तटितां मुख्ये निगमागम संस्तुते । पाहिपाह्यम्ब कावेरि प्रपन्नं मां कृपादृशा ॥ सुवासिनीभ्यः वायनदानानि । सुवासिनीनाञ्च निजाश्रितानां पतिप्रियत्वञ्च सुतादिवर्गम् । दास्यस्युदारं बहुभोगभाग्यं कावेरिकावेरि मम प्रसीद ॥ निजप्रवाहाप्रवलब्धपुण्यप्रसिद्धसत्कर्मफलोदयेन । नृणामभीष्टार्थविधायिनीत्वं कावेरिकावेरि मम प्रसीद ॥ पापक्षयं पारिशुध्यमायुरारोग्यमेवच । सौभाग्यमपिसन्तानं ज्ञानं देहि मरुद्वृधे ॥ इति सम्प्रार्थ्य ॥ छत्रचामरादिनासम्पूज्य विसर्जयेत् ॥ ॥ इति व्रतचूडामणौ कावेरी पूजाविधिः ॥ ## Encoded and proofread by Nidhish Aaryan nidhish.184 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}