% Text title : kamalAtrishatI % File name : kamalA300.itx % Category : शती, देवी, लक्ष्मी, देवी, त्रिशती, दशमहाविद्या % Location : doc\_devii % Transliterated by : Sridhar Seshagiri sridhar.seshagiri at gmail.com % Proofread by : Sridhar Seshagiri sridhar.seshagiri at gmail.com % Latest update : July 15, 2003 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kamala Trishati ..}## \itxtitle{.. kamalAtrishatI ..}##\endtitles ## गङ्गाधरमखिविरचिता । परमाभरणं विष्णोर्वक्षसि सा सागरेन्द्रवरपुत्री । या मूर्तिर्मती काले क्षमा जनानां कृतापराधानाम् ॥ 1 ॥ सा नः श्रेयो दद्यात् कमला कमलासनादिजननीं याम् । संप्राप्य सहचरीं हरिरवति जगन्त्यनाकुलं सततम् ॥ 2 ॥ नित्यश्रेयोदाने ख्याता या हरिगृहस्य सर्वस्वम् । श्रुतिमौलिस्तुतविभवा सा भातु पुरः सदास्माकम् ॥ 3 ॥ विष्णुक्रीडालोला विख्याता दीनरक्षणे लक्ष्मीः । जननी नः स्फुरतु सदा तेन वयं किल कृतार्थाः स्मः ॥ 4 ॥ निर्वाणाङ्कुरजननी काले सा सार्वभौमपददोग्ध्री । निरसतिमोहसमूहा मम दैवतमादृतं गुरुभिः ॥ 5 ॥ विष्णोर्वक्षसि लसिता शीतमयूखस्य सोदरी कमला । कमलायतनयना नः पातु सदा पापराशिभ्यः ॥ 6 ॥ कविपरिषदा च वेदैः नित्यं स्तुतनिजमहोदया कमला । मनसि मम संनिधत्तां त्वमितानन्दाय लोकनाथेन ॥ 7 ॥ दुग्धोदधितनया सा दुरितनिहन्त्री कृतप्रणामानाम् । आनन्दपदविधात्री पत्या साकं पदे पदे लोके ॥ 8 ॥ मन्मथजननी सा मामवतु सरोजा(क्ष)गेहिनी कमला । यामाराध्य बुधेन्द्रा विशन्ति परमं तु तत् पदं विष्णोः ॥ 9 ॥ सत्सूक्तिकृतिविधात्री नमतामम्बा त्रिलोक्यास्तु । नित्यप्रसादभूम्ना रक्षति मामादरात् कमला ॥ 10 ॥ मम सूक्तिरञ्जलिपुटः प्रणतिश्चानेकसंख्याका । कुतुकात् क्षीरोदसुताममितानन्दाय गाहते कमलाम् ॥ 11 ॥ या पारमार्थ्यसरणिः सा कमला निश्चिता वेदैः । सैषा हि जगन्माता संसृतितापापहन्त्री च ॥ 12 ॥ मन्दस्मितमधुराननममन्दसंतोषदायि भजतां तत् । कमलारूपं तेजो विभातु नित्यं मदीयहृत्कमले ॥ 13 ॥ काले क्षपयति कमला कटाक्षधाट्या हि मामकं दुरितम् । अत एवाश्रितरक्षणदीक्षेत्येवं जनो वदति ॥ 14 ॥ नवनवहर्म्यविधात्री नाकिकिरीटार्चिता च सा देवी । ज्योतिर्मण्डललसिता मुनिहृदयाब्जासना च सद्गतिदा ॥ 15 ॥ संवीक्ष्य जलधितनयां भूयो भूयः प्रणम्य भक्तगणः । निरसितदुरितौघः सन् स्तौति मुदा मोक्षसिद्धये कमलाम् ॥ 16 ॥ राकानिशीव देव्यां दृष्टायां भक्तगणवाणी । भजते जलनिधिशैलीं साङ्गोपाङ्गं कृतानन्दा ॥ 17 ॥ दुर्गतिभीत्या खिन्नः सोऽहं शरणं भजामि तां कमलाम् । शरणार्थिनां हि रक्षाकृदिति ख्याता हि या लोके ॥ 18 ॥ न हि कलयते हृदन्ते मन्दारं कामधेनुं वा । यः सेवते मुकुन्दप्रियां श्रियं नित्यभावेन ॥ 19 ॥ कैटभमर्दनमहिषीं ममाञ्जलिर्गाहतां काले । न हि नाथनीयमत्र क्षमातले सा प्रसन्नास्तु ॥ 20 ॥ संतापपीडितं मामवतु सदा श्रीर्हरिप्रिया माता । रक्षितवायसमुख्या कृपानिधिः पुण्यकृद्दृश्या ॥ 21 ॥ न हि केवलं प्रणामैः स्तुत्या भक्त्या समाराध्या । सत्येन धर्मनिवहैर्भावेन च कमलगेहिनी कमला ॥ 22 ॥ कदाचित्कविलोकेऽप्यक्षीणानन्ददायिनी कमला । रक्षतु कटाक्षकलिकाङ्कूरैर्भक्तानिहादरतः ॥ 23 ॥ कलिपापग्लपितानां मुरमर्दनदिव्यगेहिनी लक्ष्मीः । राजति शरणं परमं वशीकृतेशा च विबुधगणसेव्या ॥ 24 ॥ नित्योल्लसदुरुमाला वक्षसि कमला हरेर्भाति । निजतनुभासा द्योतितकौस्तुभमणिरम्बुधेस्तनया ॥ 25 ॥ मातर्मङ्गलदायिन्यमरेन्द्रवधूसमर्चिताङ्घ्रियुगे । मां पाह्यपायनिवहात् संततमकलक्षमामूर्ते ॥ 26 ॥ यदि कलिता चोपेक्षा नश्येत् किल तावकी महती । कीर्तिरतोऽम्ब कटाक्षैः परिषिञ्च मुदा मुहुः शीतैः ॥ 27 ॥ धनधान्यसुतादिरुचिग्रस्तं मां पाहि कमले त्वम् । तेनोर्जितकीर्तिः स्या मातस्त्वं सर्वरक्षिणी ख्याता ॥ 28 ॥ तव पादाम्बुजयुगलध्यानं मातर्मदीयमघमाशु । कबलीकरोति काले तेनाहं सिद्धसंकल्पः ॥ 29 ॥ अञ्जलिकलिका हि कृता यदि तस्यै मुरनिहन्तृदयितायै । रसनाग्रे खेलनभाक् तस्य तु पुंसो गिरां देवी ॥ 30 ॥ मातस्तव मूर्तिरियं सुधामयी निश्चिता निपुणैः । यत् तद्दर्शनभूम्ना निरस्ततापा बुधा भवन्त्यचिरात् ॥ 31 ॥ कलितजगत्त्रयरक्षाभराणि मयि देवि संविधेहि मुदा । त्वद्वीक्षणानि कमले तेनाहं सिद्धसंकल्पः ॥ 32 ॥ वरदे मुरारिदयिते जयन्ति ते वीक्षणानि यानि दिवि । संप्राप्य तानि मघवा विजितारिर्देवसंघवन्द्यश्च ॥ 33 ॥ मोहान्धकारभास्करमम्ब कटाक्षं विधेहि मयि कमले । येनाप्तज्ञानकलाः स्तुवन्ति विबुधास्त्वदीयसदसि कलम् ॥ 34 ॥ कामक्रोधादिमहासत्त्वनिरासं कृपासारात् । कुरु मातर्मम संसृतिभीतिं च निराकुरु त्वमेवारात् ॥ 35 ॥ मूढानामपि हृद्यां कवितां दातुं यदीयपरिचर्या । प्रभवति काले सा हि श्रीरम्बा नः प्रसन्नास्तु ॥ 36 ॥ दिव्यक्षेत्रेषु बुधा दिनकरमध्ये च वेदमौलौ च । यत्स्थानमिति वदन्ति श्रीरेषा भाति संश्रितहरिर्हि ॥ 37 ॥ निजलीलाक्रान्तहरी रक्षति कमला कटाक्षधाट्या नः । शरणार्थिनश्च काले विहगोरगपशुमुखानुर्व्याम् ॥ 38 ॥ समराङ्गणेषु जयदा त्रिदशानां मौलिभिर्मान्या । आपदि रक्षणदक्षा सा कमला नः प्रसन्नास्तु ॥ 39 ॥ नित्यानन्दासनभाड् नवनिधिवन्द्या च सागरेन्द्रसुता । विलसति माधववक्षसि पालितलोकत्रया च जननी नः ॥ 40 ॥ मुनिनुतनिजपरिपाटी वाग्धाटी दानलोलुपा भजताम् । शिक्षितरिपुजनकोटी विलसति धृतशातकुम्भमयशाटी ॥ 41 ॥ निखिलागमवेद्यपदा नित्यं सद्भिः समाराध्या । संसृतिपाशनिहन्त्री या तस्यै चाञ्जलिः क्रियते ॥ 42 ॥ भूयांसि नमांसि मया भक्तेन कृतानि कमलजाङ्घ्रियुगे । नित्यं लगन्तु तेन हि सर्वा राजन्ति संपदो मान्याः ॥ 43 ॥ नित्यं निर्मलरूपे बरदे वाराशिकन्यके मातः । सद्गणरक्षणदीक्षे पाहीति वदन्तमाशु मां पाहि ॥ 44 ॥ भुवनजननि त्वमारात् कृतरक्षणसंततिः क्षमामूर्ते । प्रतिवस्तु रमे कलितस्वरूपशक्त्या हि राजसे जगति ॥ 45 ॥ जय जय कलशाब्धिसुते जय जय हरिवल्लभे रमे मातः । प्रातरिति विबुधवर्याः पठन्ति नामानि ते हि मे गुरवः ॥ 46 ॥ नेत्ररुचिविजितशारदपद्मे पद्मे नमस्तुभ्यम् । तेन वयं गतविपदः सा मुक्तिः करगता कलिता ॥ 47 ॥ सततं बद्धाञ्जलिपुटमुपास्महे तच्छुभप्रदं तेजः । यत् कमलोदरनिलयं कमलाक्षप्रीतिवीचिकापूरम् ॥ 48 ॥ स्फुरतु मम वचसि कमले त्वदीयवैभवसुधाधारा । नित्यं व्यक्तिं प्राप्ता धुतनुतजनखेदजालका महती ॥ 49 ॥ कमले तव नुतिविषये बुद्धिर्जाता हि मे सहसा । तेन मम भागधेयं परिणतमित्येव नित्यसंतुष्टः ॥ 50 ॥ कवितारसपरिमलितं करोति वदनं नतानां या । स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ 51 ॥ हरिगृहिणि तावकं नुतरूपं ये भुवि निजे हृदम्भोजे । ध्यायन्ति तेषु विबुधा अपि कल्पककुसुममर्पयन्ति मुदा ॥ 52 ॥ नानावरदानकलालोलुपहृदये हृदम्भुजस्थे माम् । रक्षापायात् सहसा कुरु भक्तं दोषहीनं च ॥ 53 ॥ निजघनकेशरुचा जितनीलाम्बुधरे शशाङ्कसहजन्मन् । पद्मे त्वदीयरूपं मनोहरं भातु मे हृदये ॥ 54 ॥ घनकुङ्कुमलसिताङ्गं मुक्ताहारादिभूषितं मधुरम् । मन्दस्मितमधुरास्यं सूर्येन्दुविलोचनं च बुधमान्यम् ॥ 55 ॥ निबिडकुचकुम्भयुगलं निजदृग्जितहरिणशाबकाक्षियुगम् । लीलागतिजितकलभं मधुवैरिमनोहरं च सुरमान्यम् ॥ 56 ॥ दिशि दिशि विस्तृतसंपद्विलासमधुरं च कुन्ददन्तालि । मदनजनकं च विष्णोः सर्वस्वं सर्वदानचणम् ॥ 57 ॥ कुलदैवतमस्माकं संविद्रूपं नतार्तिहररूपम् । नानादुर्गतिहरणक्षमममरीसेवितं सकलम् ॥ 58 ॥ पञ्चदशवर्णमानं पयोजवक्त्रं पितामहसमर्च्यम् । जगदवनजागरूकं हरिहरसंमान्यवैभवं किमपि ॥ 59 ॥ करुणापूरितनयनं परमानन्दप्रदं च परिशुद्धम् । आगमगणसंवेद्यं कोशगृहं सर्वसंपदां नित्यम् ॥ 60 ॥ मातस्तावकपादाम्बुजयुगलं संततं स्फुरतु । तेनाहं तव रूपं द्रक्ष्याम्यानन्दसिद्धये सकलम् ॥ 61 ॥ देव्या कटाक्षिताः किल पुरुषा वा योषितः पशवः । मान्यन्ते सुरसंसदि कल्पककुसुमैः कृतार्हणाः काले ॥ 62 ॥ सुमनोवाञ्छादाने कृतावधानं धनं विष्णोः । धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ 63 ॥ अन्तरपि बहिरुदारं तव रूपं मन्त्रदेवतोपास्यम् । जननि स्फुरतु सदा नः संमान्यं श्रेयसे काले ॥ 64 ॥ मुररिपुपुण्यश्रेणीपरिपाकं तावकं रूपम् । कमले जननि विशुद्धं दद्याच्छ्रेयो मुहुर्भजताम् ॥ 65 ॥ पुण्यश्रेणी कमला सा जननी भक्तमानसे स्थितिभाक् । तेजस्ततिभिर्मोहितभुवना भुवनाधिनाथगृहिणीयम् ॥ 66 ॥ जलनिधिकन्यारूपं हरिमान्यं सर्वसंपदां हेतुः । चिरकृतसुकृतविशेषान्नयनयुगे भाति सर्वस्य ॥ 67 ॥ जलनिधितपःफलं यन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् । करुणालोलापाङ्गं तत् तेजो भातु निःसमं वदने ॥ 68 ॥ शमितनतदुरितसंघा हरये निजनेत्रकल्पितानङ्गा । कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ 69 ॥ निखिलागमसिद्धान्तं हरिशुद्धान्तं सदा नौमि । तेनैव सर्वसिद्धिः शास्त्रेषु विनिश्चिता विबुधैः ॥ 70 ॥ कृष्णकृतविविधलीलं तव रूपं मातरादरान्मान्यम् । स्फुरतु विलोचनयुगले नित्यं संपत्समृद्ध्यै नः ॥ 71 ॥ करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा । लक्ष्म्या माधवमान्या सत्सुखदाने दिशि ख्याता ॥ 72 ॥ अपवर्गसिद्धये त्वामम्बामम्भोजलोचनां लक्ष्मीम् । अवलम्बे हरिदयिते पद्मासनमुखसुरेन्द्रकृतपूजाम् ॥ 73 ॥ तावककटाक्षलहरीं निधेहि मयि देवि कमले त्वम् । तेन मनोरथसिध्हिर्भुवि परमे धामनि प्रचुरा ॥ 74 ॥ त्वामादरेण सततं वीक्षेमहि मातरब्जकृतवासाम् । विष्णोर्वक्षोनिलयामक्षयसुखसिद्धये लोके ॥ 75 ॥ सा नः सिध्यतु सिद्ध्यै देवानां वाङ्ममनोऽतीता । हरिगृहिणी हरिणाक्षी पालितलोकत्रया च जननीयम् ॥ 76 ॥ सकलचराचरचिन्मयरूपं यस्या हि देवतोपास्यम् । सा ददतु मङ्गलं मे नित्योज्ज्वलमादराज्जननी ॥ 77 ॥ शीतमयूखसहोदरि तां त्वामम्बां हि शीलये नित्यम् । निरसितवैरिगणोऽहं हरिचरणन्यस्तरक्षश्च ॥ 78 ॥ दिक्षि विदिक्षु कृतश्रीः सा मे जननी नदीशतनयेयम् । हरिणा साकं भजतु प्राकाश्यं हृदि सतां समृद्ध्यै नः ॥ 79 ॥ वारिनिधिवंशसंपद् दिव्या काचिद्धरेर्मान्या । अर्चन्ति यां तु मुनयो योगारम्भे तथान्ते च ॥ 80 ॥ धृतसुममधुपक्रीडास्थानायितकेशभारायै । नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ 81 ॥ संदेहे सिद्धान्ते वादे वा समरभूमिभागे वा । या राजति बहुरूपा सा देवी विष्णुवल्लभा ख्याता ॥ 82 ॥ प्रतिफलतु मे सदा तन्मुनिमानसपेटिकारत्नम् । विष्णोर्वक्षोभूषणमादृतनिर्गतिजनावनं तेजः ॥ 83 ॥ बालकुरङ्गविलोचनधाटीरक्षितसुरादि मनुजानाम् । नयनयुगासेव्यं तद् भातीह धरातले तेजः ॥ 84 ॥ माधवदृक्साफल्यं भक्तावलिदृश्यकामधेनुकला । लक्ष्मीरूपं तेजो विभातु मम मानसे वचसि ॥ 85 ॥ हरिसरसक्रीडार्थं या विधृतानेकरूपिका माता । सा गेहभूषणं नः स्फुरतु सदा नित्यसंपूज्या ॥ 86 ॥ द्वारवतीपुरभागे मैथिलनगरे च यत्कथासारः । सा देवी जलधिसुता विहरणभाङ् मामके मनसि ॥ 87 ॥ जलनिधितपोमहिम्ने देव्यै परमात्मनः श्रियै सततम् । भूयांसि नमांसि पुनः सर्वा नः संपदः सन्तु ॥ 88 ॥ परमौषधं हि संसृतिव्याधेर्यत् कीर्तितं निपुणैः । तदहं भजामि सततं लक्ष्मीरूपं सदानन्दम् ॥ 89 ॥ दशरथसुतकोदण्डप्रभावसाक्षात्कृते कृतानन्दा । सीतारूपा माते जज्ञे यज्ञक्षितौ हि सा सिद्ध्यै ॥ 90 ॥ मुनिजनमानसनिलये कमले ते चरणपङ्कजं शिरसि । अवतंसयन्नुदारं विशामि देवैः सुधर्मां वा ॥ 91 ॥ धनमदमेदुरसेवां त्यक्तवाहं ते पदाम्भोजम् । शरणं यामि पुमर्थस्फूर्तिकलायै भृशं दीनः ॥ 92 ॥ न घटय कुत्सितसेवां दुष्टैर्वा संगमं मातः । कुरु मां दासं संसृतिपापं च हर शीघ्रम् ॥ 93 ॥ मयि नमति विष्णुकान्ते तवाग्रतस्तापभारार्ते । मातः सहसा सुमुखी भव बाले दोषनिलये च ॥ 94 ॥ हन्त कदा वा मातस्तव लोचनसेचनं भवेन्मयि भोः । ईत्थं प्रातः स्तुवतां त्वमेव रक्षाकरी नियतम् ॥ 95 ॥ संसाररोगशान्तिप्रदमेतल्लोचनं मातः । तावत्कमहमुपासे दिव्यौषधमाशु सागरेन्द्रसुते ॥ 96 ॥ संसृतिरोगार्तानां तव नामस्मरणमत्र धरणितले । पूजाप्रदक्षिणादिकमार्या मुख्यौषधं वदन्ति किल ॥ 97 ॥ मातर्विना धरण्यां सुकृतानां खण्डमिह जन्तुः । ध्यानं वा न हि लभते प्रणतिं वा संपदां जननीम् ॥ 98 ॥ गुरुवरकटाक्षविभवाद् देवि त्वाङ्घ्रिप्रणामधुतपापः । तव च हरेर्दासः सन् विशामि देवेश मानितां च सभाम् ॥ 99 ॥ मुरहरनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः । ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ 100 ॥ कारुण्यपूर्णनयना कलिकल्मषहारिणी च सा कमला । मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ 101 ॥ तावककटाक्षसेचनविभवां निर्धूतदुरितसंघा हि । परमं सुखं लभन्ते परे तु लोके च सूरिभिः सार्धम् ॥ 102 ॥ तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु । निरसितनरकादिभयो विराजते नाकिसदसि सुरवन्द्यः ॥ 103 ॥ हन्त सहस्रेष्वथ वा शतेषु सुकृती पुमान् मातः । तावकपादपयोरुहवरिवस्यां कलयते सकलम् ॥ 104 ॥ जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे । तेन वयं तु कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ 105 ॥ तावककृपावशादिह नानायोगादिनाशितभया ये । तेषां स्मरणमपि द्राक् श्रियावहं नित्यमाकलये ॥ 106 ॥ नैव प्रायश्चित्तं दुरितानां मामकानां हि । त्वामेव यामि शरणं तस्माल्लक्ष्मि क्षमाधारे ॥ 107 ॥ मुरवैरिमान्यचरिते मातस्त्वामखिललोकसाम्राज्ये । पश्यन्ति दिवि सुरेन्द्रा मुनयस्तत्त्वार्थिनश्च नित्यकलाम् ॥ 108 ॥ स्वीयपदप्राप्त्यै ननु विबुधेशा जलधिकन्यके मातः । आराध्य दिव्यकुसुमैस्तव पादाब्जं परं तुष्टाः ॥ 109 ॥ सृष्टिस्थित्यादौ हरिरम्ब तवापाङ्गवीक्षणादरवान् । जगदेतदवति काले त्वं च हरिर्नः क्रमात् पितरौ ॥ 110 ॥ राज्यसुखलाभसंपत्प्राप्त्यै क्षितिपाश्च ये च विप्राद्याः । गाङ्गजलैरपि कुसुमैर्वरिवस्यां ते क्रमेण कलयन्ति ॥ 111 ॥ संत्यक्तकामतदनुजडम्भासूयादयो नराः कमले । आराध्य त्वां च हरिं काले चैकासनस्थितां धन्याः ॥ 112 ॥ जननी कदा पुनीते मम लोचनमार्गमादरादेषा । ये किल वदन्ति धन्यास्तेषां दर्शनमहं कलये ॥ 113 ॥ करधृतलीलापद्मा पद्मा पद्माक्षगेहिनी नयने । सिञ्चति सकलश्रेयःप्राप्त्यै निर्व्याजकारुण्या ॥ 114 ॥ नानाविधविद्यानां लीलासदनं सरोजनिलयेयम् । कविकुलवचःपयोजद्युमणिरुचिर्भाति नः पुरत्ः ॥ 115 ॥ अतसीकुसुमद्युतिभाङ् नाकिगणैर्वन्द्यपादपद्मयुगा । सरसिजनिलया सा मे प्रसीदतु क्षिप्रमादरात् सिद्ध्यै ॥ 116 ॥ जगदीशवल्लभे त्वयि विन्यस्तभरः पुमान् सहसा । तीर्त्वा नाकिस्थानं विशति परं वैष्णवं सुरैर्मान्यम् ॥ 117 ॥ मातर्ज्ञानविकासं कारय करुणावलोकनैर्मधुरैः । तेनाहं धन्यतमो भवेयमार्यावृते सदसि ॥ 118 ॥ हरिवक्षसि मणिदीपप्रकाशवत्यान्या मात्रा । नित्यं वयमिह दासाः श्रिया सनाथा मुदा परं नौमः ॥ 119 ॥ विद्रावयतु सरोजासने त्वदीया कटाक्षधाटी नः । अज्ञानाङ्कुरमुद्रां पुनरपि संसारभीतिदां सहसा ॥ 120 ॥ तावककटाक्षसूर्योदये मदीयं हृदम्भोजम् । भजते विकासमचिरात् तमोविनाशश्च निश्चितो विबुधैः ॥ 121 ॥ लक्ष्मीकटाक्षलहरी लक्ष्मीं पक्ष्मलयति क्रमान्नमताम् । पादपयोरुहसेवा परं पदं चित्सुखोल्लासम् ॥ 122 ॥ चिद्रूपा परमा सा कमलेक्षणनायिका मुदे भजताम् । यत्प्रणयकोपकाले जगदीशः किंकरो भवति ॥ 123 ॥ काचन देवी विहरतु मम चित्ते संततं सिद्ध्यै । यापत्यं कलशाब्धेरुरगेशयसत्कलत्रं च ॥ 124 ॥ अष्टसु महिषीष्वेका कमला मुख्या हि निर्दिष्टा । अनयैव सर्वजगतामुदयादिस्तन्यते काले ॥ 125 ॥ कैवल्यानन्दकलाकन्दमहं संततं वन्दे । तत्तु मुकुन्दकलत्रं चिन्तितफलदानदीक्षितं किमपि ॥ 126 ॥ ईक्षे कमलामेनामम्बामम्भोजलोचनां सततम् । मन्दस्मितमधुरास्यां नित्यं चाज्ञातकोपमुखदोषाम् ॥ 127 ॥ अङ्कितमाधववक्षःस्थला सरोजेक्षणा च हरिकान्ता । कबलयति मानसं मे दयाप्रसारादिभिर्नित्यम् ॥ 128 ॥ भूत्यै मम भवतु द्रागज्ञानध्वंसिनी नमताम् । नाथानुरूपरूपा श्रुत्यन्तेड्या दशावतारेषु ॥ 129 ॥ सकलजनरक्षणेशु प्रणिहितनयना त्रिलोकमाता नः । पुष्णाति मङ्गलानां निकरं सेवाक्रमेण ## incomplete ## || 130 || पद्मासनजननी मां पातु मुदा सुन्दरापाङ्गैः । सर्वैश्वर्यनिदानं यामाहुर्वैदिका दीप्ताम् ॥ 131 ॥ नानालंकारवती मुनिमानसवासिनी हरेः पत्नी । त्रैलोक्यविनुतविभवा मां पायादापदां निचयात् ॥ 132 ॥ विद्रावयतु भयं नः सा कमला विष्णुवल्लभा माता । अब्धिः संक्षुभितोऽभूत् यदर्थमार्येण रामेण ॥ 133 ॥ भूयो यदर्थमिन्द्रः सुरतरुकुसुमार्थिना च कृष्णेन । हतगर्वोऽजनि युद्धे सा नित्यं श्रेयसे भूयात् ॥ 134 ॥ त्वामाराध्य जना अपि धनहीनाः सौधमध्यतलभाजः । नानादेशवनीपकजनस्तुता भान्ति नित्यमेव रमे ॥ 135 ॥ संसृतितापो न भवति पुनरपि यत्पादपङ्कजं नमताम् । सा मयि कलितदया स्यादम्बा विष्णोः कलत्रमनुरूपम् ॥ 136 ॥ जननीकटाक्षभाजामिह मर्त्यानां सुरास्तु किंकरताम् । रिपवो गिरितटवासं भजन्ति वेश्मानि सिद्धयः सर्वाः ॥ 137 ॥ स्मरणाद्वा भजनाद्वा यस्याः पादाम्बुजस्य भुवि धन्याः । हन्त रमन्ते स्तम्बेरमनिवहावृतगृहाङ्गणे मनुजाः ॥ 138 ॥ चिरकृतसुकृतनिषेव्या सा देवी विष्णुवल्लभा ख्याता । यस्याः प्रसादभूम्ना जाताः पश्वादयो वदान्या हि ॥ 139 ॥ अम्ब मधुरान् कटाक्षान् तापहरान् विकिर मयि कृपाजलधे । ये विन्यस्ताः करिवरमारुतिमुखभक्तवर्येषु ॥ 140 ॥ अमृतलहरीव मधुरा जलधररुचिरा नतार्तिहरशीला । सर्वश्रेयोदात्री काचिद् देवी सदा विभातु हृदि ॥ 141 ॥ गीताचार्यपुरन्ध्री त्वदीयनामप्रभावकलनाद्यैः । यमभयवार्ता दूरे हरिसांनिध्यं कुतो न स्यात् ॥ 142 ॥ जलनिधितनये कान्ते विष्णोरुष्णांशुचन्द्रनयने ते । चतुराननादयस्तु ख्याता बालाः श्रुतौ चोक्ताः ॥ 143 ॥ मनसिजवैरं गात्रं वाणी सौधारसी च यद्भजताम् । श्लाध्या संपत् सज्जनसमागमश्चाशु सिध्यन्ति ॥ 144 ॥ सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी । जलनिधिकन्या मान्या पत्यवतारानुकूलनिजचरिता ॥ 145 ॥ नित्यं स्मरामि देवीं नमतां सर्वार्थदायिनीं कमलाम् । यामाहुर्भवनिगलध्वंसनदीक्षां cha ## incomplete ## || 146 ||=20 सकलजगदघनिवारणसंकल्पां मधुजितो दयिताम् । जीवातुमेव कलये मोक्षार्थिजनस्य भूमिसुताम् ॥ 147 ॥ मन्दानामपि दयया तमोनिरासं वितन्वन्ती । सर्वत्र भाति कमला तनुरिव विष्णोर्निरस्ताघा ॥ 148 ॥ बालमरालीगत्यै सुरपुरकन्यादिमहितकलगीत्यै । विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ 149 ॥ अभिलषितदानकुशला वाग्देवीवन्दिता च सा कमला । नित्यं मानसपद्मे संचारं कलयते मुहुः कुतुकात् ॥ 150 ॥ मुरमथननयनपङ्कजविलासकलिका सुरेशमुखसेव्या । भूतमयी सावित्री गयत्री सर्वदेवता जयति ॥ 151 ॥ सा हि परा विद्या मे लक्ष्मीरक्षोभणीयकीर्तिकला । हृद्यां विद्यां दयादद्य श्रेयःपरंपरासिद्ध्यै ॥ 152 ॥ कामजननी हि लक्ष्मीः नानालीलादिभिर्निजं नाथम् । मोहयति विष्णुमचिरात् प्रकृतीनां क्षेमसिद्ध्यर्थम् ॥ 153 ॥ मनसिजसाम्राज्यकलानिदानमार्याभिवन्दितं किमपि । लक्ष्मीरूपं तेजो विलसति मम मनसि विष्णुसंक्रान्तम् ॥ 154 ॥ विष्णुमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् । आश्रितजलनिधिगोत्रं रक्षितनतबाहुजच्छात्रम् ॥ 155 ॥ कविकुलजिह्वालोलं मुरमर्दनकलितरम्यबहुलीलम् । निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ 156 ॥ आदिमपुरुषपुरन्ध्रीमम्बामम्भोजलोचनां वन्दे । यां नत्वा गततापास्त्यक्त्वा देहं विशन्ति परमपदम् ॥ 157 ॥ लक्ष्म्या हरिरपि भाति प्रकृतिक्षेमाय दीक्षितायासौ । मम लोचनयोः पुरतो लसतु गभीरं क्रियासिद्ध्यै ॥ 158 ॥ जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः । निमिषमिव हन्त दिवसन् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ 159 ॥ संपूर्णयौवनोज्ज्वलदेहां यां वीक्ष्य शौरिरपि । कुसुमशरविद्धचेताः किंकरभावं स्वयं प्राप्तः ॥ 160 ॥ अनुनयशीलस्तदनु प्रणयक्रोधादिना भीतः । आदिमपुरुषः सोऽयं सा लक्ष्मीर्न श्रियै भवतु ॥ 161 ॥ मणिकुण्डललसितास्यं कृपाकरं किमपि कुङ्कुमच्छायम् । हरिणा कृतसंचारं तेजो मे भातु सर्वदा सिद्ध्यै ॥ 162 ॥ साम्राज्यमङ्गलश्रीः श्रीरेषा पुष्कराक्षस्य । गन्धर्वकन्यकाद्यैर्गङ्गातीरेषु गीतकीर्तिर्हि ॥ 163 ॥ कविताभाग्यविधात्री परिमलसंक्रान्तमधुपगणकेशा । मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ 164 ॥ कीर्तिः स्वयं वृणीते वाग्देवी चापि विजयलक्ष्मीश्च । तं नरमचिराल्लोके यो लक्ष्मीपादभक्तस्तु ॥ 165 ॥ सन्मित्रं पाण्डित्यं सद्दाराः सत्सुताद्याश्च । जायन्ते तस्य भुवि श्रीभक्तो यश्च निर्दिष्टः ॥ 166 ॥ परमाचार्यैर्विनुतां तामम्बामादरान्नौमि । परमैश्वर्यं विष्णोरपि या वेदेषु निर्दिष्टा ॥ 167 ॥ कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा । सा देवी मम हृदये कृतसांनिध्या विराजते परमा ॥ 168 ॥ तापार्तास्तु तटाकं यथा भजन्ते रमां देवीम् । संसृतितप्ताः सर्वे यान्ति हि शरणं शरण्यां ताम् ॥ 169 ॥ सर्वज्ञत्वं श्लाध्यं धराधिपत्यं रमे देवि । यद्यत् प्रार्थ्यं दयया तद् दिश मोक्षं च मे जननि ॥ 170 ॥ विद्युतमचञ्चलां त्वां कृष्णे मेघे पयोधिवरकन्ये । नित्यमवैमि श्रेयःसिध्य मातः प्रसन्ने नः ॥ 171 ॥ त्वामम्ब संततरुचिं कृष्णो मेघः समासाद्य । सद्वर्त्मनि वर्षति किल काङ्क्षाधिकमादरेण वार्धिसुते ॥ 172 ॥ अम्ब त्वमेव काले मुकुन्दमपि दर्शयन्तीह । श्रेयःसिद्ध्यै नमतां भासि हृदि श्रुतिशिरःसु सल्लोके ॥ 173 ॥ विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् । तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ 174 ॥ अपवर्गसौख्यदे ते दयाप्रसारः कथं वर्ण्यः । यामवलम्ब्य हि यष्टिं न पतति संसारपङ्किले मार्गे ॥ 175 ॥ सूक्ष्मात् सूक्ष्मतरं ते रूपं पश्यन्ति योगिनो हृदये । तां त्वामहं कदा वा द्रक्ष्येऽलंकारमण्डितां मातः ॥ 176 ॥ चिरतरतपसा क्लिष्टे योगिहृदि स्थानभाग् रमा देवी । दर्शनमचिराद् दयया ददाति योगादिहीनानाम् ॥ 177 ॥ तीरं संसृतिजलधेः पूरं कमलाक्षलोचनप्रीतेः । सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ 178 ॥ लक्ष्मीरूपं तेजो ममाविरस्तु श्रियै नित्यम् । यन्नित्यधर्मदारान् विष्णोरमितौजसः प्राहुः ॥ 179 ॥ जलधिसुते त्वं जननी स वासुदेवः पिता च नः कथितः । शरणं युवां प्रपन्ना नातो दुर्गतिपरिस्फूर्तिः ॥ 180 ॥ हरिनीलरत्नभासा प्रकशितात्मा समुद्रवरकन्या । मङ्गलमातनुतेयं कटाक्षकलिकाप्रसारैस्तु ॥ 181 ॥ मच्चित्तमत्तवारणबन्धनमधुना त्वदीयपादयुगे । कलयामि रमे मातर्मां रक्ष क्षिप्रमेव संसृतितः ॥ 182 ॥ मोचय संसृतिबन्धं कटाक्षकलिकाङ्कुरै रमे मातः । नातः परमर्थ्यमिह क्षमातले त्वं दयामूर्तिः ॥ 183 ॥ मञ्जुलकवितासंततिबीजाङ्कुरदायिसारसालोका । जननि तवापाङ्गश्रीः जयति जगत्त्राणकलितदीक्षेयम् ॥ 184 ॥ अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती । मुरहन्तुर्हृदि जयति व्रीडामदमोहकामसारकरी ॥ 185 ॥ बद्धमपि चित्तमेतद् यमनियमाद्यैः परिष्कारैः । धावति बलाद् रमे तव पादाब्जं यामि शरणमहम् ॥ 186 ॥ मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा । मन्दस्मेरमुखाब्जा कमला मे हृदयसारसे लसतु ॥ 187 ॥ शास्त्रस्मरणविहीनं पापिनमेनं जनं रमा देवी । दयया रक्षति काले तस्यास्तेन प्रथा महती ॥ 188 ॥ मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः । ध्याने जपे च सुदृशां चकास्ति हृदये kavIshvaRANA.n च ॥ 189 ॥ अम्ब विवेकविदूरं जनमेनं शिशिरलोचनप्रसरैः । शिशिरय कृपया देवि त्वमेव माता हि लोकस्य ॥ 190 ॥ कोपदुपेक्षसे यदि मातर्मे रक्षकः कः स्यात् । मयि दीने को लाभस्तव तु दयायाः प्रसारिण्याः ॥ 191 ॥ भवचण्डकिरणतप्तः श्रान्तोऽहं ज्ञानवारिदूरस्थः । शिशिरामङ्घ्रिच्छायां तव मातर्यामि शरणमारात्तु ॥ 192 ॥ मातरशोकोल्लासं प्रकटय तव कोमलकटाक्षैः । यैर्दीना नरपतयः कलिता वारणशतावृते गेहे ॥ 193 ॥ जयति रमे तव महती कृपाझरी सर्वसंमान्या । क्षेमंकरी यदेषा प्रतिकल्पं सर्वजगतां च ॥ 194 ॥ अज्ञानकूपकुहरे पतितं मां पाहि कमले त्वम् । नगरे वा ग्रामे वा वनमध्ये दिक्षु रक्षिणी त्वमसि ॥ 195 ॥ तव चरणौ शरणमिति ब्रुवन्नहं मातरब्धितनये त्वम् । हरिणा सहिता दयया प्राह्यविलम्बेन दीनं माम् ॥ 196 ॥ परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः । कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ 197 ॥ मम हृदयपङ्कजवनीविकासहेतौ दिनाधिपायेताम् । तव तु कटाक्षप्रसरः दीपायेतां तमोनिराकरणे ॥ 198 ॥ यावच्छरणं याति क्षितितनये त्वां हि जन्तुरिह मूढः । तावत् तस्य तु रसनाङ्गणे तु वाणी समाकलितनृत्ता ॥ 199 ॥ पङ्कजनिलये तावकचरणं शरणं समाकलये । तेन हि सर्वकृतानां भविष्यतां हानिरेव दुरितानाम् ॥ 200 ॥ श्रुत्यन्तसेवितं ते चरणसरोजं प्रणम्य किल जन्तुः । छत्रोल्लसितशिराः सन् वनीपकान् दानवारिणा सिञ्चन् ॥ 201 ॥ विष्वक्सेनमुखाद्यैः सेवितमम्ब त्वदीयपादयुगम् । अवतंसयन्ति सन्तः कलितापप्रशमनायास्तु ॥ 202 ॥ दुग्धोदधितनये त्वां दिशागजेन्द्राः सुवर्णघटतोयैः । मणिमण्टपमध्यतले समभ्यषिञ्चन् हरिप्रीत्यै ॥ 203 ॥ दिग्गजपुष्पकरकुम्भैरभिषिक्तां त्वां हरिः प्रीत्या । उदवहदारान्मुनिगणमध्ये सर्वश्रियो मूलम् ॥ 204 ॥ जातपराक्रमकलिका दिशि दिशि किंनरसुगीतनिजयशसः । धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ 205 ॥ नमदमरीकचभरसुममरन्दधाराभिषिक्तं ते । पदकमलयुगलमेतच्छ्रेयःस्फूर्त्यै सदा भवतु ॥ 206 ॥ रागद्वेषादिहतं मामव कमले हरेः कान्ते । दर्शय दयया काले ह्यपवर्गस्थानमार्गं च ॥ 207 ॥ न हि जाने वर्णयितुं परमे स्थने त्वदीयविभवमहम् । मुनयश्च सुरा वेदा यतो निवृत्ताः क्षमातनये ॥ 208 ॥ मनुजाः कटाक्षिताः किल तथाम्बया मेदिनीपुत्र्या । सत्सुतकलत्रसहिताः सुरभिं कालेन निर्विशान्ति मुदा ॥ 209 ॥ जलधीशकन्यका सा लसतु पुरोऽस्माकमादरकृतश्रीः । यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडिते भाति ॥ 210 ॥ दूरिकरोतु दुरितं त्वद्भक्तिर्मामकं कमले । अहमपि सुरेशसेव्ये तव सदसि विशामि कीर्तिगानपरः ॥ 211 ॥ परमज्ञानविधात्री तव पादपयोजभक्तिरस्माकम् । किं वाशास्यमतोऽन्यत् समुद्रतनये हरेर्जाये ॥ 212 ॥ अम्ब कदा वा लप्स्ये मदीयपापापनोदाय । तव पादकमलसेवामब्जभवाद्यैस्तु संप्रार्थ्याम् ॥ 213 ॥ मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी । कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ 214 ॥ सकलकविलोकविनुते कमले कमलाक्षि वल्लभे विष्णोः । त्वन्नामानि हि कलये वने जले शत्रुपीडायाम् ॥ 215 ॥ दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतः कमले । जन्तूनां किल रक्षा त्वदधीना कीर्त्यते विबुधैः ॥ 216 ॥ कुशलविधये तदस्तु त्रिविक्रमासेव्यरम्यनिजकेलि । कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ 217 ॥ जननी सुवर्णवृष्टिप्रदायिनी भाति विष्णुवक्षःस्था । कमला कलितक्षेमा प्रकृतीनां शीतलापाङ्गैः ॥ 218 ॥ जगतामादिमजननी लसति कवेरात्मजापुलिने । क्षेत्रेषूत्तमजुष्टेष्वयोनिजा लोकरक्षायै ॥ 219 ॥ कुचशोभाजितविष्णुः कुङ्कुमपङ्काङ्किता कमला । काञ्च्यां राजति काञ्चीमणिगणनीराजिताङ्घ्रियुगा ॥ 220 ॥ मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा । हृद्यतमनित्ययौवनमण्डितगात्री विराजते कमला ॥ 221 ॥ कंसरिपुगेहिनी सा हंसगतिर्हंसमान्यनिजचरिता । संसारतापहानिं कलयतु काले रमास्माकम् ॥ 222 ॥ मनसिजजननी जननी चास्माकमिहादरात् काले । शीतललोलापाङ्गैस्तरङ्गयति श्रेयसां सरिणम् ॥ 223 ॥ तव मन्दहासकलिकां भजे भुजङ्गे शयानं तम् । या कलयति गतकोपं बालानां नः कृतापराधानाम् ॥ 224 ॥ सा साधयेदभीष्टं कमला श्रीर्विष्णुवक्षःस्था । यस्याः पदविन्यासः श्रुतिमौलिषु तन्यते महालक्ष्म्याः ॥ 225 ॥ शान्तिरसनित्यशेवधिमम्बां सेवे मनोरथावाप्त्यै । यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तादृक्षम् ॥ 226 ॥ धातुरपि वेदवचसां दूरे यत्स्थानमामनन्ति बुधाः । सास्तु मुदे श्रीरेषा मुरमर्दनसत्कलत्रममितौजः ॥ 227 ॥ भवदुःखराशिजलधेर्हठात् तरित्रीं परं विद्मः । तामम्बां कमलस्थां मुरारिवक्षोमणिप्रदीपां च ॥ 228 ॥ मुनिसार्वभौमवर्णितमहाचरित्रं हरेः कलत्रं तत् । पथि मङ्गलाय भवतु प्रस्थानजुषां कृपाधारम् ॥ 229 ॥ खण्डितवैरिगणेयं मण्डितभक्ता सुताद्यैश्च । भासुरकीर्तिर्जयति क्षोणीसुरवन्द्यचरणाब्जा ॥ 230 ॥ नतपालिनि मां पाहि त्रिजगद्वन्द्ये निधेहि मयि दयया । तावककटाक्षलहरीः शक्तिमये सकलसिद्धीनाम् ॥ 231 ॥ भवसागरं तितीर्षुस्तव चरणाब्जं महासेयुम् । मातः कदा नु लप्स्ये घनतापोर्म्यादिपीडितो दीनः ॥ 232 ॥ कविवाग्वासन्तीनां वसन्तलक्ष्मीर्मुरारिदयिता नः । परमां मुदं विधत्ते काले काले महाभूत्यै ॥ 233 ॥ सुरहरपरतन्त्रं तद् गततन्द्रं वस्तु निस्तुलमुपासे । तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ 234 ॥ तृष्णां शमयति देवी राघवदयिता नतालिसुरवल्ली । इट्यार्यवचो धैर्यं जनयति काले धरापुत्रि ॥ 235 ॥ रघुपतिदयिते मातः काकासुररक्षणादिना लोके । तावककरुणामहिमा प्रथितः किल भूतिदायी नः ॥ 236 ॥ प्रचुरतदुरितपालीसमावृतानां कलौ हि तप्तानाम् । तावकदया हि मातः शरणं वरमिति सतां गणः स्तौति ॥ 237 ॥ अत्यन्तशीतलां तां कटाक्षधाटीमुपासेऽहम् । तेन मम त्रिदशानां न कोऽपि भेदो धरातनये ॥ 238 ॥ यैः सेवा संकलिता तव पादाब्जे धरातनये । तेषामज्ञानझरी याति हि विलयं क्षणेनैव ॥ 239 ॥ ज्ञानारविन्दविलसनमचिरादस्य स्तुतौ हि कविवर्याः । संपद् दिव्या च तथा विबुधावलिमाननीयात्र ॥ 240 ॥ मातस्तव पादाब्जं यस्य ललाटे कृतोरुनिजकान्ति । तत्पादपद्ममचिराद् विमानगा देवता वहति ॥ 241 ॥ आज्ञावशेन देव्या लसन्ति दिवि देवतामान्याः । इन्द्राद्याः स च धाता दिक्पालाश्चापि गन्धर्वाः ॥ 242 ॥ कैवल्यानन्दकलादात्रीं कमलामहर्निशं नौमि । तेनैव जन्म सफलं तीर्थादिनिषेवणाद्यच्च ॥ 243 ॥ यच्च हरिपादपङ्केरुहपरिचरणादिना लोके । तत् सर्वमाशु घटयति सहसा मन्दस्य मे माता ॥ 244 ॥ नानाश्रुत्यन्तकलापरिमलपरिवाहवासितं मातः । तव चरणकमलयुगलं ममावतंसः क्षणं भातु ॥ 245 ॥ नतदेवनगरनारीधम्मिल्ललसत्सुमालिकृतनादाः । प्रातर्मुरजविलासं कलयन्ति भृशं तवाग्रतो भृङ्गाः ॥ 246 ॥ पापप्रशमनदीक्षाकलाधुरीणाः पयोजनिलये ते । मां च पवित्रीकुर्युः पादपरागाः कृपावशतः ॥ 247 ॥ हन्त कदा वा लप्स्ये तवाङ्घ्रिशुश्रूषणासक्तिम् । सहजानन्दं तेन हि पदं क्रमात् प्राप्यमादिष्टम् ॥ 248 ॥ नलिनीविलासरुचिरां मयि देवि त्वत्कटाक्षलहरीं हि । काले निधेहि दयया स्फीता ते कीर्तिरादृता सर्वैः ॥ 249 ॥ विनिहतदुरितस्तोमा कापि मदीये हृदम्भोजे । लसतु परदेवताख्या माधवनेत्रप्रियंकरी कलिका ॥ 250 ॥ पञ्चायुधगुरुमन्त्रं कलनूपुरनिनदमादरात् कमले । कलयति रमाधवगृहं यातुं काले त्वयि प्रवृत्तायाम् ॥ 251 ॥ नतनाकिलोकवनिताललाटसिन्दूरशोणकान्तिभृतोः । कलये नमांसि कमले तव पादपयोजयोर्नित्यम् ॥ 252 ॥ कमलसुषुमानिवासस्थानकटाक्षं चिराय कृतरक्षम् । रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ 253 ॥ ज्योत्स्नेव शिशिरपाता कटाक्षधाटी त्वदीया hi । amba mukunda ##( ||. incomplete ||. )## kurute || 254 || तापहररसविवर्षंअधृतकुतुका कापि नीलनलिनरुचिः । कादम्बिनी पुरस्तदास्तां नः संततं जननी ॥ 255 ॥ सफलयतु नेत्रयुगलं मामकमेतत् त्वदीयरूपमहो । यत् कमलनेत्रसुचरितपचेलिमं वैदिकी श्रुतिर्ब्रूते ॥ 256 ॥ माधवनेत्रपयोजामृतलहरी भाति तावकं रूपम् । अम्ब युवामाद्यौ नः पितरौ वने सुखावाप्त्यै ॥ 257 ॥ सरसकवितादिसंपद्विलसनमारादुशान्ति कविवर्याः । यत्प्रीणनेन सा मे भवतु विभूत्यै हि सा कमला ॥ 258 ॥ मनसिजजयादिकार्यं यदपाङ्गलवान्नृणां भवति । तत्पदमानन्दकलं सेव्यं च भजे रमां जननीम् ॥ 259 ॥ शिथिलततमःसमूहा भक्तानां सा रमा देवी । जनयति धैर्यं च हरेः काले या सर्वदा सेव्या ॥ 260 ॥ यद्भ्रूविलासवशतः शक्तः सृष्ट्यादिकं कर्तुम् । हरिरपि लोके ख्यातः सा नः शरणं जगन्माता ॥ 261 ॥ नयनयुगलीं कदा मे सिञ्चति एव्याः परं रूपम् । यद्भजनान्न हि लोके दृष्टं श्लाध्यं परं वस्तु ॥ 262 ॥ सुचरितफलं त्वदीयं रूपं नः कलितभक्तीनाम् । अत एव मामकानां पापानां विरतिरूर्जिता कमले ॥ 263 ॥ सुकृतिविभवादुपास्या कमला सा सर्वकल्याणा । हरिवक्षसि कृतवासा रक्षति लोकानहोरात्रम् ॥ 264 ॥ संविद्रूपा हि हरेः कुटुम्बिनी भाति भक्तहृदयेषु । सर्वश्रेयःप्राप्त्यै यां विदुरार्या रमां कमलाम् ॥ 265 ॥ विषयलहरीप्रशान्त्यै कमलापादाम्बुजं नौमि । पूर्वं शुकादिसुधियो यद्ध्यानाद् गलितशत्रुभयाः ॥ 266 ॥ ललितगमनं त्वदीयं कलनूपुरनादपूरितं मातः । नौमि पदाम्बुजयुगलं भवतापनिरासनायाद्य ॥ 267 ॥ विरलीकरोति तापं कमलाया मन्दहासझरी । यत्सेवनेषु समुदितकौतुकरसनिर्भरो हरिर्जयति ॥ 268 ॥ प्रतिफलतु संततं मे पुरतो मातस्त्वदीयरूपमिदम् । यद्दर्शनरसभूम्ना हरिरपि नानास्वरूपभाक् काले ॥ 269 ॥ अम्ब तव चरणसेवां संततमहमादरात् कलये । तेन मम जन्म सफलं त्रिदशानामिव मुनीन्द्राणाम् ॥ 270 ॥ दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः । तव चरणसेवयैव हि कमले मातर्बुधा जगति ॥ 271 ॥ आनदमेति मातस्तव नामोच्चारणेन सिन्धुभवे । संप्राप्तत्वद्रूपं मम मानसमात्तयोगकलम् ॥ 272 ॥ तव दृष्टिपातविभवात् सर्वे लोके विधूततापभराः । यान्ति मुदा त्रिदशैः सह विभानमारुह्य मातरहो ॥ 273 ॥ को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां कमलाम् । यां पन्नगारिवाहनसद्गर्मिणीमर्चयन्ति सुरनाथाः ॥ 274 ॥ तामरविन्दनिवासामम्बां शरणार्थिनां कलितरक्षाम् । बहुरूपेष्वघनिचयेष्वपि निश्चित्यात्मनो धैर्यम् ॥ 275 ॥ करुणाप्रवाहझर्या गतपङ्क भूतलं मातः । सत्वाङ्कुरादिलसितं जयति पयोराशिककन्यके कमले ॥ 276 ॥ विधिशिववासवमुख्यैर्वन्द्यपदाब्जे नमस्तुभ्यम् । मातर्विष्णोर्दयिते सर्वज्ञत्वं च मे कलय ॥ 277 ॥ परदेवते प्रसीद प्रसीद हरिवल्लभे मातः । त्वामाहुः श्रुतयः किल कल्याणगुणाकरां नित्याम् ॥ 278 ॥ क्षन्तव्यमम्ब मामकमघराशिं क्षपय वीक्षणतः । सत्वोन्मेषं देहि प्रिये हरेर्दासमपि कुरु माम् ॥ 279 ॥ वाञ्छितसिद्धिर्न स्याद् यदि पादाब्जे कृतप्रणामानाम् । हानिस्त्वदीययशसामिति केचिद्धैर्यवन्तश्च ॥ 280 ॥ सदसदनुग्रहदक्षां त्वां मातः संततं नौमि । ग्रहपीडा नैव भवेद्यमपीडा दूरतः काले ॥ 281 ॥ विद्याः कलाश्च काले कृपया कलय प्रसीदाशु । मातस्त्वमेव जगतां सर्वेषां रक्षणं त्वया क्रियते ॥ 282 ॥ उछेष्वपि नीचेषु प्रकाशते तुल्यमेव तव रूपम् । एतद् दृष्ट्वा धैर्यं घनागसोऽप्यम्ब जायते ननु मे ॥ 283 ॥ का शङ्का तव वैभवजालं वक्तुं दिगन्तरे मातः । वरहारालंकारां सेवन्ते त्वां हरित्पतयः ॥ 284 ॥ कमलायाश्च हरेरपि संदृष्यं दिव्यदांपत्यम् । तावेव नः पती किल जन्मान्तरपुण्यपरिपाकात् ॥ 285 ॥ सर्वासामुपनिषदां विद्यानां त्वंपरं स्थानम् । अल्पधियो वयमेते त्वत्स्तोत्रे भोः कथं शक्ताः ॥ 286 ॥ साष्टाङ्गप्रणतिरियं प्रकल्पिता मातरद्य तव चरणे । तेनाहं हि कृतार्थः किं प्रार्थ्यं वस्त्वतः कमले ॥ 287 ॥ स्तोत्रमिदंहि मया ते चरणाम्भोजे समर्पितं भक्त्या । तव च गुरोरपि वीक्षा तत्र निदानं परं नान्यत् ॥ 288 ॥ देहान्ते ननु मातर्मोक्षं त्रिदशैः समं देहि । अहमपि साम पठन् सन् त्वां च हरिं यामि शरणार्थी ॥ 289 ॥ शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् । आराच्छृणोषि दयया तदेव चोत्तमपदव्यक्त्यै ॥ 290 ॥ विद्यां कलां वरिष्ठां अम्ब त्वां संततं वन्दे । या व्याकरोषि काले विद्वद्भिर्वेदतत्त्वादि ॥ 291 ॥ वैदुष्यं वाण्याः सत्संपज्झर्यो यदीयवीक्षणतः । सिध्यन्त्यपि देवानां सा नः शरणं रमा देवी ॥ 292 ॥ विपुलं श्रियो विलासं श्रद्धां भक्त्यादिकं देहि । अम्ब प्रसीद काले तव पादाब्जैकसेविनामिह नः ॥ 293 ॥ केचित् प्राञ्चः कमलां प्राप्य हि शरणं विपत्काले । झटिति विधूनिततापाः सा मे देवी प्रसन्नास्तु ॥ 294 ॥ मरकतकान्तिमनोहरमूर्तिः सैषा रमा देवी । पाति सकलानि काले जगन्ति करुणावलोकाद्यैः ॥ 295 ॥ भागीरथीव वाणी तव नुतिरूपा विराजते परमा । इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः ॥ 296 ॥ कलशपयोदधितनये हरिप्रिये लक्ष्मि मातरम्बेति । तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ 297 ॥ निखिलचराचररक्षां वितन्वती विष्णुवल्लभा कमला । मम कुलदैवतमेषा जयति सदाराध्यमान्यपादकमला ॥ 298 ॥ सर्वजन्नुतविभवे संततमपि वाञ्छितप्रदे देवि । अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः ॥ 299 ॥ कमले कथं नु वर्ण्यस्तव महिमा निगममौलिगणवेद्यः । इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ 300 ॥ त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः । अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ 301 ॥ इति श्रीकमलात्रिशती समाप्ता । ## Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}