% Text title : kanakadurgAnandalaharI % File name : kanakadurgAnandalaharI.itx % Category : devii, durgA, laharI, devI % Location : doc\_devii % Author : Vidyashankara % Transliterated by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Proofread by : Malleswara Rao Yellapragada, PSA Easwaran, Chandra V Ramani % Description-comments : The composition is addressed to the goddess Kanaka Durga at Vijayawada of Andhra Pradesh. % Latest update : December 28, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri KanakadurgA AnandalaharI ..}## \itxtitle{.. shrIkanakadurgA.a.anandalaharI ..}##\endtitles ## vande गुरुपदद्वन्द्वमवाङ्मानसगोचरम् । रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥ अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे शिरोभिर्वेदानां चिरविनुतकल्याणचरिते । स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ 1॥ नगाधीशट्कन्ये नलिनदळसङ्काशनयने सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । ## वर् ## श्लाघ्यचरिते अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ 2॥ निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः । असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ 3॥ भवत्पादन्यासोचितकनकपीठीपरिसरे पतन्तस्साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः । न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं न वा मुक्तेर्मार्गं ननु कनकदुर्गे भगवति ॥ 4॥ शचीस्वाहादेवीप्रमुखहरिदीशानरमणी\- मणीहस्तन्यस्तैर्मणिखचितपात्रैरनुदिनम् । ससङ्गीतं नीराजितचरणपङ्केरुहयुगे कृपापूरं मह्यं दिश कनकदुर्गे भगवति ॥ 5॥ प्रवर्षत्यश्रान्तं बहुगुणमभीष्टार्थनिचयं स्वरूपध्यातॄणां चिकुरनिकुरुम्बं तव शिवे । अपामेकं वर्षं वितरति कदाचिज्जलधरो द्वयोस्साम्यं किं स्यान्ननु कनकदुर्गे भगवति ॥ 6॥ कृशाङ्गं स्वारातिं तुहिनकरमावृत्य तरसा स्थितं मन्ये धन्ये तिमिरनिकरं ते कचभरम् । सहायं कृत्वायं हरमनसि मोहान्धतमसं वितेने कामः श्रीमति कनकदुर्गे भगवति ॥ 7॥ तमो नाम्ना सम्यग्गळितपुनरुद्वान्तरुचिर\- प्रभाशेषं भानोरिव तरुणिमानं धृतवतः । त्वदीये सीमन्ते कृतपदमिदं कुङ्कुमरजो\- वसेदश्रान्तं मे हृदि कनकदुर्गे भगवति ॥ 8॥ त्रिलोकी वैचित्रीजनकघनसौन्दर्यसदनं विराजत्कस्तूरीतिलकमपि फाले विजयते । यदालोकव्रीडाकुपित इव जूटे पशुपते\- र्विलीनो बालेन्दुर्ननु कनकदुर्गे भगवति ॥ 9॥ पराभूतश्चेशाळिकनयनकीलाविलसना\- द्विसृज्य प्राचीनं भुवनविनुतं कार्मुकवरम् । हरं जेतुं त्वद्भ्रूच्छलमपरबाणासनयुगं स्मरो धत्ते सर्वेश्वरि कनकदुर्गे भगवति ॥ 10॥ त्वदीयभ्रूवल्लीच्छलमदनकोदण्डयुगळी समीपे विभ्राजत्तव सुविपुलं नेत्रयुगळम् । विजेतुं स्वारातिं विकचनवनीलोत्पलशर\- द्वयं तेनानीतं खलु कनकदुर्गे भगवति ॥ 11॥ दरिद्रं श्रीमन्तं जरठमबलानां प्रियतमं जडं सङ्ख्यावन्तं समरचलितं शौर्यकलितम् । मनुष्यं कुर्वन्तोऽमरपरिवृढं नित्यसदयाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 12॥ पुरारातेर्बाणाः कुसुमशरतूणीरगळिता नतानां सन्त्राणे निरवधिसुधावीचिनिचयाः । वियद्गङ्गाभङ्गा बहुदुरितजालावृतिमतां कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 13॥ दरिद्राणां कल्पद्रुमसुममरन्दोदकझरा अविद्याध्वान्तानामरुणकिरणानां विहृतयः । पुरा पुण्यश्रेणीसुललितलताचैत्रसमयाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 14॥ गजन्तो वाहन्तः कनकमणिनिर्माणविलसा रथन्तश्छत्रन्तो बलयुत भटन्तः प्रतिदिनम् । स्वभक्तानां गेहाङ्गणभुवि चरन्तो निरुपमाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 15॥ पुरारातेरङ्गं पुलकनिकुरम्बैः परिवृतं मुनिव्रातैर्ध्यातं मुकुळयुतकल्पद्रुमनिभम् । श्रयन्तश्चानन्दं विचलदलिपोता इव चिरं कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 16॥ हरिब्रह्मेन्द्राद्यैः श्रुतिविदितगीर्वाणनिचयै\- र्वसिष्ठव्यासाद्यैरपि च परमब्रह्मऋषिभिः । समस्तैराशास्यास्सकलशुभदा यद्विहृतयः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 17॥ विरिञ्चिर्यद्योगाद्विरचयति लोकान् प्रतिदिनं विधत्ते लक्ष्मीशो विविधजगतां रक्षणविधिम् । ललाटाक्षो दक्षोऽभवदखिलसंहारकरणे कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 18॥ उरोभागे शम्भोर्विकचनवनीलोत्पलदळ\- स्रजं सङ्गृह्णन्तो मृगमदरसं फालफलके । शिरोऽग्रे गङ्गायां रविदुहितृसन्देहजनकाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 19॥ मदीयश्रीलीलाहरणपटुपाटच्चरमिति क्वता हन्तागन्तुं श्रुतिविमलनीलोत्पलमिव । तदभ्यर्णं यातास्सहजनिजवैशाल्यकलिताः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ 20॥ कळङ्की मासान्ते वहति कृशतां नित्यजड i\- त्यमुं चन्द्रं हित्वा तव वदनचन्द्राश्रितमिदम् । स्थितं जीवं जीवद्वितयमिति मन्ये नयनयो\- र्युगं कामारातेस्सति कनकदुर्गे भगवति ॥ 21॥ प्रसादो मय्यास्ते मयि च सहजं सौरभमिदं तुला मे मैतस्येत्यविरतविवादाभिरतयोः । निवृत्ता नेदानीमपि च रिपुता ग्लौनळिनयो\- स्त्वदास्यं दृष्ट्वा श्रीमति कनकदुर्गे भगवति ॥ 22॥ मनोजातादर्शप्रतिमनिजलीलौ तव शिवे कपोलौ भूयास्तां मम सकलकल्याणजनकौ । श्रितश्रीताटङ्कद्वितयरुचयो यत्र मिळिता\- स्सुधारुक्सूर्याभा इव कनकदुर्गे भगवति ॥ 23॥ त्रयी स्तुत्ये नित्ये तव वदनपङ्केरुहभव\- त्सुगन्धायातश्रीप्रचलदळिनीवारणधिया । लसन्नासाकारे वहसि सहसा चम्पकतुलां न तत्सौन्दर्यार्थं ननु कनकदुर्गे भगवति ॥ 24॥ वहत्वं कारुण्यं वरकमलरागाह्वयमणि\- स्सुधापूरं सारं सुरुचिरमृदुत्वं यदि वहेत् । तदा लब्धुं योग्यो भवति भवदीयाधरतुलां जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ 25॥ लसन्नासाभूषाग्रगपृथुलमुक्तामणियुतं नितान्तारुण्यन्तत्तव दशनवासो विजयते । सुधासिन्धोर्मध्ये निपतित सुधाबिन्दुसहित\- प्रवाळश्रीचोरं ननु कनकदुर्गे भगवति ॥ 26॥ अयोग्या इत्यार्ये तव दशनसाम्याय कविभि\- र्विमुक्ता मुक्ता इत्यधिकविदिता मौक्तिकगणाः । दशामल्पाङ्गत्वा तदनुमुखताम्बूलसहिता गतास्तत्साहित्यं खलु कनकदुर्गे भगवति ॥ 27॥ जितोऽहं पार्वत्या मृदुलतरवाणीविलसनैः कथं दृप्यस्यम्बाधरसमतया बिम्ब कथय । इति क्रोधाच्चञ्च्वा दळितवदने रक्तिमयुतः शुकोऽयं विज्ञानी खलु कनकदुर्गे भगवति ॥ 28॥ फलं बिम्बस्येदं भवति भवदीयाधरतुला कृताळं तन्माद्यं वहति मतिरस्येति विदिता । न चेत्तस्मिन् भुक्ते सुमति कवितानामपि नृणां कथं स्यात्तन्माद्यं भुवि कनकदुर्गे भगवति ॥ 29॥ अतुल्यं ते कण्ठं हरतरुणि दृष्ट्वा सुकवयः प्रभाषन्ते शङ्खं परिहसनपात्रं भवति तत् । स्वरूपध्यातॄणां स भवति निधिश्शङ्ख इतिचे\- दसन्देहं स्थाने खलु कनकदुर्गे भगवति ॥ 30॥ आकण्ठं ते कण्ठस्थितकनकसूत्रं विजयते हरो यत्सामर्थ्यादमृतमिव पीत्वापि गरळम् । समाख्यां विख्यातां समलभत मृत्युञ्जय इति त्रयीवेद्यक्रीडावति कनकदुर्गे भगवति ॥ 31॥ चिरं ध्यात्वा ध्यात्वा सकलविबुधाभीष्टनिचयं ततस्त्वल्लावण्यामृतजलधिसम्प्राप्तजनने । भुजाकारेणैके भुवनविनुते कल्पकलते श्रियै मे भूयास्तां ननु कनकदुर्गे भगवति ॥ 32॥ विराजत्केयूरद्वयमणिविभाभानुकिरणइ\- र्नितान्तव्याकोशीकृतमदनजिन्नेत्रकमलौ । विभोः कण्ठाश्लेषाद्विपुलपुलकाङ्कूरजनकौ भुजौ मे त्रातारौ ननु कनकदुर्गे भगवति ॥ 33॥ सुपर्वारामान्तःस्फुरितसहकारद्रुमलता\- समग्रश्रीजाग्रत्किसलयसगर्वोद्यमहरौ । करौ ते भूयास्तां मम शुभकरौ कान्तिनिकरा\- करौ निश्शङ्कं शाङ्करि कनकदुर्गे भगवति ॥ 34॥ प्रशस्तौ त्रैलोक्ये बहुळदनुजत्रासविचल\- न्मरुन्मस्तन्यस्तौ जननि तव हस्तौ हृदि भजे । स्मरो यत्सङ्काशा इति किसलयानेव धृतवान् त्रिलोकी जेताऽऽसीत्खलु कनकदुर्गे भगवति ॥ 35॥ पुरारातेः पाणिग्रहणसमये मौक्तिकचयान् विधातुं तच्छीर्षे जनकवचनादुन्नमितयोः । ययोरूपं दृष्ट्वाऽभवदुदितलज्जा सुरनदी कदार्तित्रातारौ मम कनकदुर्गे भगवति ॥ 36॥ स्फुरन्तो निश्शङ्कं पुरहरनिरातङ्कविजय\- क्रियायात्रोद्युक्तस्मरबिरुदपाठा इव भृशम् । झणत्कारारावाः कनकवलयानां तव शिवे वितन्वन्तु श्रेयो मम कनकदुर्गे भगवति ॥ 37॥ कुचौ ते रूपश्रीविजितलकुचौ मे शुभकरौ भवेतां व्याकीर्णौ प्रकटतरमुक्तामणिरुचौ । विरिञ्चाद्या देवा यदुदितसुधापातुरनिशं सुनम्रास्सेनान्यो ननु कनकदुर्गे भगवति ॥ 38॥ अतुल्यं ते मध्यं वदति हरिमध्येन सदृशं जगत्तन्नो युक्तं जननि खलु तद्रूपकलने । कृताशः पञ्चास्यो भवति तव वाहः प्रतिदिनं जगत्सर्गक्रीडावति कनकदुर्गे भगवति ॥ 39॥ असौ पुन्नागस्य प्रसवमृदुशाखाश्चलगतं तपःकृत्वा लेभे जननि तव नाभेः सदृशताम् । प्रमत्तः पुन्नागप्रसव इतरस्तावक गते\- स्तुलामाप्तुं वाञ्छत्यपि कनकदुर्गे भगवति ॥ 40॥ त्रिलोकीवासाञ्चद्युवतिजनतादुर्गमभव\- न्नितम्बश्रीचौर्यं कृतवदिति सञ्चित्य पुलिनम् । सरो बाह्यञ्चक्रे जननि भवदीयस्मरणतो झरेवाधीरैशा जननि कनकदुर्गे भगवति ॥ 41॥ जितोऽहं पार्वत्या मृदुतरगतीनां विलसनैः तदूर्वोस्सौन्दर्यं सहजमधिगन्तुं जडतया । कृतारम्भा रम्भा इति विदळिताऽऽसां वनमयं करी सामर्षः श्रीकरि कनकदुर्गे भगवति ॥ 42॥ प्रविष्टा ते नाभीबिलमसितरोमावळिरियं कटीचञ्चत्काञ्चीगुणविहितसौत्रामणमणेः । रुचां रेखेवास्ते रुचिरतरमूर्ध्वायनगता श्रितश्रेणीसम्पत्करि कनकदुर्गे भगवति ॥ 43॥ अनिर्वाच्यं जङ्घारुचिररुचिसौन्दर्यविभवं कथं प्राप्तुं योग्यस्तव कलमगर्भो गिरिसुते । तदीयं सौभाग्यं कणिशजननैकावधि सुधी\- जनैश्चिन्ताकार्या ननु कनकदुर्गे भगवति ॥ 44॥ सदा मे भूयात्ते प्रपदममिताभीष्टसुखदं सुरस्त्रीफालाग्रच्युतमृगमदानां समुदयम् । अशेषं निर्धौतः प्रणयकलहे यत्र पुरजि\- ज्जटा गङ्गानीरैर्ननु कनकदुर्गे भगवति ॥ 45॥ मनोज्ञाकारं ते मधुरनिनदं नूपुरयुगं ग्रहीतुं विख्यातान् गतिविलसनानामतिरयान् । स्थितम्मन्ये हंसद्वयमिति न चेद्धंसकपदं कथं धत्ते नाम्ना ननु कनकदुर्गे भगवति ॥ 46॥ त्वदीयं पादाब्जद्वयमचलकन्ये विजयते सुरस्त्रीकस्तूरीतिलकनिकरात्यन्तसुरभि । भ्रमन्तो यत्रार्याप्रकरहृदयेन्दिन्दिरगणा\- स्सदा माद्यन्ति श्रीमति कनकदुर्गे भगवति ॥ 47॥ अपर्णे ते पादावतनुतनुलावण्यसरसी समुद्भूते पद्मे इति सुकविभिर्निश्चितमिदम् । न चेद्गीर्वाणस्त्रीसमुदयललाटभ्रमरकाः कथं तत्रासक्ता ननु कनकदुर्गे भगवति ॥ 48॥ रमावाणीन्द्राणीमुखयुवतिसीमन्तपदवी\- नवीनार्कच्छायासदृशरुचि यत्कुङ्कुमरजः । स्वकाङ्गाकारेण स्थितमिति भवत्पादकमल\- द्वये मन्ये शम्भोस्सति कनकदुर्गे भगवति ॥ 49॥ दवाग्निं नीहारं गरळममृतं वार्धिमवनी\- स्थलं मृत्युम्मित्रं रिपुमपि च सेवाकरजनम् । विशङ्कं कुर्वन्तो जननि तव पादाम्बुरुहयोः प्रणामास्संस्तुत्या मम कनकदुर्गे भगवति ॥ 50॥ जलप्राया विद्या हृदि सकलकामाः करगताः महालक्ष्मीर्दासी मनुजपतिवर्यास्सहचराः । भवत्यश्रान्तं ते पदकमलयोर्भक्तिसहितां नतिङ्कुर्वाणानां ननु कनकदुर्गे भगवति ॥ 51॥ तव श्रीमत्पादद्वितयगतमञ्जीरविलस\- न्मणिच्छायाच्छन्नाकृतिभवतियत्फालफलकम् । स तत्रैवाशेषावनिवहनदीक्षासमुचितं वहेत्पट्टं हैमं ननु कनकदुर्गे भगवति ॥ 52॥ तनोतु क्षेमं त्वच्चरणनखचन्द्रावळिरियं भवत्प्राणेशस्य प्रणयकलहारम्भसमये । यदीयज्योत्स्नाभिर्भवति नितरां पूरिततनु\- श्शिरोऽग्रे बालेन्दुर्ननु कनकदुर्गे भगवति ॥ 53॥ समस्ताशाधीशप्रवरवनिताहस्तकमलै\- स्सुमैः कल्पद्रूणां निरतकृतपूजौ निरुपमौ । नतानामिष्टार्थप्रकरघटनापाटवयुतौ नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ 54॥ पुरा बाल्ये शीताचलपरिसरक्षोणिचरणे ययोस्स्पर्शं लब्ध्वा मुदितमनसः कीटनिचयान् । विलोक्य श्लाघन्ते विबुधसमुदायाः प्रतिदिनं नमामस्तौ पादौ ननु कनकदुर्गे भगवति ॥ 55॥ नराणामज्ञानां प्रशमयितुमन्तःस्थतिमिरा\- ण्यलक्ष्मीसन्तापं गमितमनुजान् शीतलयितुम् । समर्थान्निर्दोषांश्चरणनखचन्द्रानभिनवान् नमामस्सद्भक्त्या तव कनकदुर्गे भगवति ॥ 56॥ मुकुन्दब्रह्मेन्द्रप्रमुखबहुबर्हिर्मुखशिखा\- विभूषाविभ्राजन्मघवमणिसन्दर्भरुचिभिः । विशङ्कं साकं त्वच्चरणनखचन्द्रेषुघटितं कवीन्द्रैः स्तोतव्यं तव कनकदुर्गे भगवति ॥ 57॥ नखानां धावळ्यं निजमरुणिमानञ्च सहजं नमद्गीर्वाणस्त्रीतिलकमृगनाभिश्रियमपि । वहन्तौ सत्त्वादित्रिगुणरुचिसारानिव सदा नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ 58॥ मणिश्रेणीभास्वत्कनकमयमञ्जीरयुगळी\- झणत्कारारावच्छलमधुरवाचां विलसनैः । अभीष्टार्थान् दातुं विनतजनताह्वानचतुरा\- विव ख्यातौ पादौ तव कनकदुर्गे भगवति ॥ 59॥ नमद्गीर्वाणस्त्रीतिलकमृगनाभीद्रवयुतं नखच्छायायुक्तं जननि तव पादाम्बु जयति । समञ्चत्काळिन्दीझरसलिलसम्म्मिश्रितविय\- न्नदीवारीव श्रीकरि कनकदुर्गे भगवति ॥ 60॥ सुरश्रेणीपाणिद्वितयगतमाणिक्यकलशै\- र्धृतं हेमाम्भोजप्रकरमकरन्देन मिळितम् । सतां वृन्दैर्वन्द्यं चरणयुगसङ्क्षाळनजलं पुनात्वस्मान्नित्यं तव कनकदुर्गे भगवति ॥ 61॥ विरावन्मञ्जीरद्वयनिहितहीरोपलरुचि\- प्रसादे निर्भेदं प्रथितपरमब्रह्मऋषिभिः । शिरोभागैर्धार्यं पदकमलनिर्णेजनजलं वसन्मे शीर्षाग्रे तव कनकदुर्गे भगवति ॥ 62॥ समीपे माणिक्यस्थगितपदपीठस्य नमतां शिरस्सु त्वत्पादस्नपनसलिलं यन्निपतति । तदेवोच्चस्थानस्थितिकृदभिषेकाम्बु भवति प्रभावोऽयं वर्ण्यस्तव कनकदुर्गे भगवति ॥ 63॥ नृणान्दीनानां त्वच्चरणकमलैकाश्रयवतां महालक्ष्मीप्राप्तिर्भवति न हि चित्रास्पदमिदम् । समाश्रित्याम्भोजं जडमपि च रेखाकृतिधरं श्रियो नित्यं धामाजनि कनकदुर्गे भगवति ॥ 64॥ खगोत्तंसा हंसास्तव गतिविलासेन विजिता\- स्सलज्जास्तत्तुल्यं गमनमधिगन्तुं सकुतुकाः । भजन्ते स्रष्टारं रथवहन एवैकनिरता मनोजातारातेस्सति कनकदुर्गे भगवति ॥ 65॥ जगन्मातर्भव्याङ्गुळिविवरमार्गेषु गळितं चतुर्धा ते पादाम्बुजसलिलमेतद्विजयते । प्रदातुं धर्मार्थप्रमुखपुरुषार्थद्वययुगं चतुर्मूर्त्या विद्धाविव कनकदुर्गे भगवति ॥ 66॥ अजोऽयं श्रीशोऽयं सुरपरिवृढोऽयं रविरयं शशाङ्कोऽयं कोऽयं सकलजलधीनां पतिरयम् । इति त्वां सन्द्रष्टुं समुपगतदेवाः परिचरै\- र्जनैर्विज्ञाप्यन्ते खलु कनकदुर्गे भगवति ॥ 67॥ महापीठासीनां मघवमुखबर्हिर्मुखसखी\- निकायैस्संसेव्यां करतलचलच्चामरयुतैः । प्रदोषे पश्यन्तीं पशुपतिमहाताण्डवकलां भजे त्वां श्रीमाहेश्वरि कनकदुर्गे भगवति ॥ 68॥ परञ्ज्योतिस्तज्ज्ञास्सुरतरुलतां दुर्गतजना महाज्वालामग्नेर्भुवनभयदा राक्षसगणाः । ललाटाक्षस्साक्षादतनुजयलक्ष्मीमविरतं हृदि ध्यायन्ति त्वां कनकदुर्गे भगवति ॥ 69॥ समुद्यद्बालार्कायुतशतसमानद्युतिमतीं शरद्राकाचन्द्रप्रतिमदरहासाञ्चितमुखीम् । सखीं कामारातेश्चकितहरिणीशाबनयनां सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ 70॥ तपःकृत्वा लेभे त्रिपुरमथनस्त्वां प्रियसखीं तपस्यन्ती प्राप्ता त्वमपि गिरिशं प्राणदयितम् । तदेवं दाम्पत्यं जयति युवयोर्भीतधवयोः कविस्तुत्यं नित्यं ननु कनकदुर्गे भगवति ॥ 71॥ विभोर्जानासि त्वं विपुलमहिमानं पशुपते\- स्स एव ज्ञाता ते चरितजलराशेरनवधेः । न हि ज्ञातुन्दक्षो भवति भवतोस्तत्वमितर\- स्त्रीलोकीसन्धानेष्वपि कनकदुर्गे भगवति ॥ 72॥ न विष्णुर्नब्रह्मा न च सुरपतिर्नापि सविता न चन्द्रो नोवायुर्विलसति हि कल्पान्तसमये । तदा नाट्यङ्कुर्वंस्तव रमण एको विजयते त्वया साकं लोकेश्वरि कनकदुर्गे भगवति ॥ 73॥ धनुश्चक्रे मेरुं गुणमुरगराजं शितशरं रमाधीशञ्चापि त्रिपुरमथनेन त्रिनयनः । तदेतत्सामर्थ्यं सहजनिजशक्तेस्तव शिवे जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ 74॥ त्रिकोणान्तर्बिन्दूपरिविलसनात्यन्तरसिकां त्रिभिर्वेदैः स्तुत्यां त्रिगुणमयमूर्तित्रययुताम् । त्रिलोकैराराध्यां त्रिनयनमनःप्रेमजननीं त्रिकालं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ 75॥ मनो ध्यातुं नालं जननि तव मूर्तिं निरुपमां वचो वक्तुं शक्यं न भवति हि ते चित्रचरितम् । तनुस्त्वत्सेवायां भवति विवशा दीनसमये कथं वाहं रक्ष्यस्तव कनकदुर्गे भगवति ॥ 76॥ वियोगं ते नूनं क्षणमसहमानः पशुपति\- र्ददौ ते देहार्धं तरुणसुमबाणायुतसमम् । अनेन ज्ञातव्यस्तव जननि सौन्दर्यमहिमा त्रिलोकी स्तोतव्यः खलु कनकदुर्गे भगवति ॥ 77॥ कृता यागा येन श्रुतिषु विदिताः पूर्वजनने धनं दत्तं येन द्विजकुलवरेभ्यो बहुविधम् । तपस्तप्तं येनास्खलितमतिना तस्य घटते भवद्भक्तिश्शम्भोस्सति कनकदुर्गे भगवति ॥ 78॥ भवन्मूर्तिध्यानप्रवणममलञ्चापि हृदयं भवन्नामश्रेणीपठननिपुणां चापि रसनाम् । भवत्सेवादार्ढ्यप्रथितमपि कायं वितर मे भवानन्दश्रेयस्करि कनकदुर्गे भगवति ॥ 79॥ प्रभाषन्ते वेदाश्चकितचकितं तावकगुणान् न पारस्य द्रष्टा तव महिमवार्धेर्विधिरपि । भवत्तत्वं ज्ञातुं प्रकृतिचपलानामपि नृणां कथं वा शक्तिस्स्यान्ननु कनकदुर्गे भगवति ॥ 80॥ नृपा एकच्छत्रं सकलधरणीपालनपरा\- स्सुधामाधुर्यश्रीललितकविताकल्पनचणाः । निरातङ्कं शास्त्राध्ययनमनसां नित्यकविता त्वदीया ज्ञेया श्रीमति कनकदुर्गे भगवति ॥ 81॥ कदम्बानां नागाधिकचतुरसञ्चारिभसरी कदम्बानां मध्ये खचरतरुणीकोटिकलिते । स्थितां वीणाहस्तां त्रिपुरमथनानन्दजननीं सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ 82॥ गिरां देवी भूत्वा विहरसि चतुर्वक्त्रवदने महालक्ष्मीरूपा मधुमथनवक्षस्थलगता । शिवाकारेण त्वं शिवतनुनिवासं कृतवती कथं ज्ञेया माया तव कनकदुर्गे भगवति ॥ 83॥ महाराज्यप्राप्तावतिशयितकौतूहलवतां सुधामाधुर्योद्यत्सरसकविता कौतुकयुजाम् । कृताशानां शश्वत्सुखजनकगीर्वाणभजने त्वमेवैका सेव्या ननु कनकदुर्गे भगवति ॥ 84॥ फणी मुक्ताहारो भवति भसितं चन्दनरजो गिरीन्द्रः प्रासादो गरळममृतं चर्म सुपटः । शिवे शम्भोर्यद्यद्विकृतचरितं तत्तदखिलं शुभञ्जातं योगात्तव कनकदुर्गे भगवति ॥ 85॥ दरिद्रे वा क्षुद्रे गिरिवरसुते यत्र मनुजे सुधापूराधारस्तव शुभकटाक्षो निपतति । बहिर्द्वारप्रान्तद्विरदमदगन्धस्स भवति प्रिये कामारातेर्ननु कनकदुर्गे भगवति ॥ 86॥ प्रभाषन्ते वेदाः प्रकटयति पौराणिकवचः प्रशस्तं कुर्वन्ति प्रथितबहुशास्त्राण्यविरतम् । स्तुवन्तः प्रत्यग्रं सुकविनिचयाः काव्यरचनै\- रनन्तां ते कीर्तिं ननु कनकदुर्गे भगवति ॥ 87॥ असूयेर्ष्यादम्भाद्यवगुणपरित्यागचतुरा\- स्सदाचारासक्तास्सदयहृदयास्सत्यवचनाः । जितस्वान्ताश्शान्ता विमलचरिता दाननिरताः कृपापात्रीभूतास्तव कनकदुर्गे भगवति ॥ 88॥ यदीयाम्भस्नानाद्दुरितचरितानां समुदया महापुण्यायन्ते महिमवति तस्याश्शुभकरे । तटे कृष्णानद्या विहितमहितानन्दवसते कृपा कर्तव्या ते मयि कनकदुर्गे भगवति ॥ 89॥ यथा पुष्पश्रेणीविलसितकदम्बद्रुमवने तनोर्भागे नागेश्वरवलयिनः श्रीमति यथा । तथा भक्तौघानां हृदि कृतविहारे गिरिसुते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ 90॥ समारुह्याभङ्गं मृगपतितुरङ्गं जनयुतं गळाग्रे धूम्राक्षप्रमुखबलबर्हिर्मुखरिपून् । निहत्य प्रत्यक्षं जगदवनलीलां कृतवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ 91॥ पराभूय त्र्यक्षं सवनकरणे यत्रसहितं दुरात्मानं दक्षं पितरमपि सन्त्यज्य तरसा । गृहे नीहाराद्रेर्निजजननमङ्गीकृतवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ 92॥ तपः कृत्वा यस्मिन् सुरपतिसुतोऽनन्यसुलभं भवादस्त्रं लेभे प्रबलरिपुसंहारकरणम् । किरातेऽस्मिन् प्रीत्या सहविहरणे कौतुकवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ 93॥ शरच्चन्द्रालोकप्रतिमरुचिमन्दस्मितयुते सुरश्रीसङ्गीतश्रवणकुतुकालङ्कृतमते । कृपापात्रीभूतप्रणमदमराभ्यर्चितपदे प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ 94॥ कपालस्रग्धारी कठिनगजचर्माम्बरधरः स्मरद्वेषी शम्भुर्बहुभवनभिक्षाटनपरः । अविज्ञातोत्पत्तिर्जननि तव पाणिग्रहणतो जगत्सेव्यो जातः खलु कनकदुर्गे भगवति ॥ 95॥ पदाभ्यां प्रत्यूषस्फुटविकचशोणाब्जविलसत्\- प्रभाभ्यां भक्तानामभयवरदाभ्यां तव शिवे । चरद्भ्यां नीहाराचलपदशिलाभङ्गसरणौ नमः कुर्मः कामेश्वरि कनकदुर्गे भगवति ॥ 96॥ मदीये हृत्पद्मे निवसतु पदाम्भोजयुगळं जगद्वन्द्यं रेखाध्वजकुलिशवज्राङ्कितमिदम् । स्फुरत्कान्तिज्योत्स्ना विततमणिमञ्जीरमहितं दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ 97॥ सदाऽहं सेवे त्वत्पदकमलपीठीपरिसरे स्तुवन् भक्तिश्रद्धापरिचयपवित्रीकृतधिया । भवन्तीं कल्याणीं प्रचुरतरकल्याणचरितां दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ 98॥ हरश्शूली चैकः पितृवननिवासी पशुपति\- र्दिशावासो हालाहलकबळनव्यग्रधृतिमान् । गिरीशोऽभूदेवंविधगुणचरित्रोऽपि हि भवत् सुसाङ्गत्यात् श्लाघ्यो ननु कनकदुर्गे भगवति ॥ 99॥ समस्ताशाधीश प्रमुख सुरवर्यैः प्रणमिता\- महर्नाथज्वालापतिहरणपाली त्रिनयनाम् । सदा ध्यायेऽहं त्वां सकलविबुधाभीष्टकलने रतां तां कल्याणीं हृदि कनकदुर्गे भगवति ॥ 100॥ सुसन्तोषं यो वा जपति नियमादूहितशत\- ज्वलद्वृत्तैश्श्राव्यां निशि कनकदुर्गास्तुतिमिमाम् । महालक्ष्मीपात्रं भवति सदनं तस्य वदनं गिरां देवीपात्रं कुलमपि विधेः कल्पशतकम् ॥ 101॥ स्तुतिं दुर्गादेव्यास्सततमघसंहारकरणे सुशक्तां वा लोके पठति सुधिया बुद्धिकुशलः । श्रियं मातः तस्मै वितरसि सुतानाञ्च जगतां पतित्वं वाग्मित्वं बहु कनकदुर्गे भगवति ॥ 102॥ शतश्लोकीबद्धं ननु कनकदुर्गाङ्कितपदं गुरूपन्यस्तं तद्भुवि कनकदुर्गास्तवमिदम् । निबद्धं माणिक्यैः कनकशतमानं भवति ते यथा हृद्यं देवि स्फुटपदविभक्तं विजयताम् ॥ 103॥ इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीविद्याशङ्करामार्य\- विरचितं श्रीमत्कनकदुर्गाऽऽनन्दलहरीस्तोत्रं सम्पूर्णम् । ## The composition by Vidya Sankara is addressed to the goddess Kanaka Durga at Vijayawada of Andhra Pradesh. Encoded by Malleswara Rao Yellapragada malleswararaoy@yahoo.com Proofread by Malleswara Rao Yellapragada, PSA Easwaran, Chandra V Ramani chandravr at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}