श्रीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः

श्रीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः

॥ अथ श्रीकन्यकापरमेश्वरी अष्टोत्तरशतनामावलिः ॥ ॐ श्रीकारबीजमध्यस्थायै नमः । ॐ श्रीकन्यकापरमेश्वर्यै नमः । ॐ शुद्धस्पटिकवर्णाभायै नमः । ॐ नानालङ्कारभूषितायै नमः । ॐ देवदेव्यै नमः । ॐ महादेव्यै नमः । ॐ कनकाङ्गायै नमः । ॐ महेश्वर्यै नमः । ॐ मुक्तालङ्कारभूषितायै नमः । ॐ चिद्रूपायै नमः । १० ॐ कनकाम्बरायै नमः । ॐ रत्नकङ्कणमाल्यादिभूषितायै नमः । ॐ हसन्मुखायै नमः । ॐ सुगन्धमधुरोपेतताम्बूलवदनोज्ज्वलायै नमः । ॐ महालक्ष्म्यै नमः । ॐ महामायिने नमः । ॐ किङ्किणीभिर्विराजितायै नमः । ॐ गजलक्ष्म्यै नमः । ॐ पद्महस्तायै नमः । ॐ चतुर्भुजसमन्वितायै नमः । २० ॐ शुकहस्तायै नमः । ॐ शोभनाङ्ग्यै नमः । ॐ रत्नपुण्ड्रसुशोभितायै नमः । ॐ किरीटहारकेयूरवनमालाविराजितायै नमः । ॐ वरदाभयहस्तायै नमः । ॐ वरलक्ष्म्यै नमः । ॐ सुरेश्वर्यै नमः । ॐ पद्मपत्रविशालाक्ष्यै नमः । ॐ मकुटशोभितायै नमः । ॐ वज्रकुण्डलभूषितायै नमः । ३० ॐ पूगस्तनविराजितायै नमः । ॐ कटिसूत्रसमायुक्तायै नमः । ॐ हंसवाहनशोभितायै नमः । ॐ पक्षिध्वजायै नमः । ॐ स्वर्णछत्रविराजितायै नमः । ॐ दिगन्तरायै नमः । ॐ रविकोटिप्रभायै नमः । ॐ दीप्तायै नमः । ॐ परिवारसमन्वितायै नमः । ॐ चामराद्यैर्विराजितायै नमः । ४० ॐ यक्षकिन्नरसेवितायै नमः । ॐ पादाङ्गुलीयवलयभूषितायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ कौमार्यै नमः । ॐ वरदायै नमः । ॐ भद्रायै नमः । ॐ वैष्णव्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ धनधान्यकर्यै नमः । ॐ सौम्यायै नमः । ५० ॐ सुन्दर्यै नमः । ॐ श्रीप्रदायिकायै नमः । ॐ क्लीं बीजपदसंयुक्तायै नमः । ॐ तस्यै कल्याण्यै नमः । ॐ श्रीकराम्बुजायै नमः । ॐ बिल्वालयायै नमः । ॐ भगवत्यै नमः । ॐ महामायायै नमः । ॐ महामायिने नमः । ॐ कनकाङ्गायै नमः । ६० ॐ कामरूपायै नमः । ॐ ब्रहविष्णुशिवात्मिकायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामदायै नमः । ॐ लक्ष्म्यै नमः । ॐ हंसवाहनशोभितायै नमः । ॐ श्रीदेव्यै नमः । ॐ हंसगमनायै नमः । ॐ चतुर्वर्गप्रदायिन्यै नमः । ॐ शान्तायै नमः । ७० ॐ वैश्यप्रियकरायै नमः । ॐ गोभूस्वर्णप्रदायिकायै नमः । ॐ नित्यैश्वर्यसमायुक्तायै नमः । ॐ वैश्यवृन्देन पूजितायै नमः । ॐ चञ्चलायै नमः । ॐ चपलायै नमः । ॐ रम्यायै नमः । ॐ गोभूसुरहितप्रदायै नमः । ॐ स्तोत्रप्रियायै नमः । ॐ भद्रयशसे नमः । ८० ॐ सुन्दर्यै नमः । ॐ शिवशङ्कर्यै नमः । ॐ सत्यशीलदयापात्रायै नमः । ॐ भुक्तिमुक्तिफलप्रदायै नमः । ॐ सुरमुख्यायै नमः । ॐ कम्बुकण्ठायै नमः । ॐ श्रीप्रदायै नमः । ॐ मङ्गलालयायै नमः । ॐ कम्बुकण्ठिण्यै नमः । ॐ कामरूपायै नमः । ९० ॐ सर्वसङ्कटनाशिन्यै नमः । ॐ ज्ञानप्रदायै नमः । ॐ ज्ञानरूपायै नमः । ॐ कामदायै नमः । ॐ करुणामय्यै नमः । ॐ सर्वमङ्गलमाङ्गल्यायै नमः । ॐ बालायै नमः । ॐ परमेश्वर्यै नमः । ॐ नित्यैश्वर्यप्रदात्र्यै नमः । ॐ मङ्गलायै नमः । १०० ॐ भुवनेश्वर्यै नमः । ॐ श्रेयोवृद्धिकरायै नमः । ॐ कमलायै नमः । ॐ कामरूपिण्यै नमः । ॐ लोकत्रयाभिगम्यायै नमः । ॐ सर्वलोकहितप्रदायै नमः । ॐ रविकोटिप्रभापूर्णायै नमः । ॐ कन्यकापरमेश्वर्यै नमः । १०८ इति श्रीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : kanyakAparameshvaryaShTottarashatanAmAvalI
% File name             : kanyakAparameshvaryaShTottarashatanAmAvalI.itx
% itxtitle              : kanyakAparameshvaryaShTottarashatanAmAvalI
% engtitle              : kanyakAparameshvaryaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : July 11, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org