खगङ्गाभुजङ्गप्रयातम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ मोक्षोपायाय विद्महे । माङ्गल्यायै च धीमहि । तन्नो गङ्गा प्रचोदयात् ॥ भुजङ्गप्रयातोर्मिवाहप्रवाहां भुजङ्गप्रशान्तप्रसादप्रसाराम् । भुजङ्गाधराजस्रधाराभिषेकां भजे स्वर्गगङ्गां सुवर्गापवर्गाम् ॥ १॥ सदादर्शनास्फोटकाव्याभिनव्यां स्वसौन्दर्यसंस्फूर्तिशैलीगभीराम् । सतालस्वरोंकारसानन्दलास्यां भजे नादगङ्गां स्वरामोददर्शाम् ॥ २॥ खगङ्गां गगङ्गां मुमुक्षुत्वधेयां वरस्नानसत्पानसज्ज्ञानबोधाम् । जलापूतपुण्यां महापूतनाम्नीं भजे रागगङ्गां लयावेगवाहाम् ॥ ३॥ वरानन्दकन्दां स्वरानन्दसारां चिदानन्दसद्भां चिरानन्दगाङ्गाम् । मदानन्दगेयां सदानन्दगेहां भजे ज्ञानगङ्गामनन्तादिशक्तिम् ॥ ४॥ हिमांशुप्रभासप्रवाहप्रहर्षां सुरौप्यातिशोभाम्बुशुभ्रप्रवाहाम् । हिमागप्रभावातिसत्त्वप्रकाशां भजे सत्यगङ्गां परब्रह्मकाशाम् ॥ ५॥ हिमाह्लादगङ्गां नमाम्यापवर्यां क्षपानाथसंस्मेरचारुस्वरूपाम् । सलालित्यवैचित्र्यचित्राभिलेखां भजे हिम्यगङ्गां मनश्शान्तिसौख्याम् ॥ ६॥ सुकाव्यार्पणानन्दसम्प्राप्तिभव्यां सुमाङ्गल्यसद्भाग्यसम्पत्तिभोग्याम् । सुगानप्रसन्नां हृदब्जे निषण्णां भजे दिव्यगङ्गां मदानुग्रहाम्बाम् ॥ ७॥ गुरुत्यागरजेन्द्रसङ्गीतगङ्गां सुपुष्पाभिषेकप्रमोदप्रसादाम् । इहानन्दभद्रां परज्ञानमोक्षां भजे नित्यगङ्गां वरां मङ्गलाभाम् ॥ ८॥ खगङ्गे भुजङ्गप्रयाते सुभद्रं कविप्राणसंस्फूर्तिपूते सुभद्रम् । सुरागस्फुरद्रागयाते सुभद्रं सुभद्रं सुमाङ्गल्यदे ते सुभद्रम् ॥ ९॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं खगङ्गाभुजङ्गप्रयातं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : khagangAbhujangaprayAtam
% File name             : khagangAbhujangaprayAtam.itx
% itxtitle              : khagaNgAbhujaNgaprayAtastotram (puShpA shrIvatsena virachitam)
% engtitle              : khagangAbhujangaprayAtam
% Category              : devii, puShpAshrIvatsan, bhujanga, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Stotra Pushapavali, Audio Amrutavarshini, Collection)
% Latest update         : December 17, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP