कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम्

कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम्

कुण्डलिनीस्तुतिस्तोत्रः जन्मोद्धारनिरीक्षणीहतरुणी वेदादिबीजादिमा नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी । मां पातु प्रियदासभावकपदं संन्घातये श्रीधरा धात्रि त्वं स्वयमादिदेववनिता दीनातिदीनं पशुम् ॥ ६-२९॥ रक्ताभामृतचन्द्रिका लिपिमयी सर्पाकृतिर्निद्रिता जाग्रत्कूर्मसमाश्रिता भगवति त्वं मां समालोकय । मांसोद्गन्धकुगन्धदोषजडितं वेदादिकार्यान्वितं स्वल्पान्यामलचन्द्रकोटिकिरणैर्नित्यं शरीरं कुरु ॥ ६-३०॥ सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया कुण्डल्याकुलमार्गमुक्तनगरी मायाकुमार्गः श्रिया । यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् ॥ ६-३१॥ वाय्वाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता । विद्याकुण्डलमालिनी स्वजननी मायाक्रिया भाव्यते यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शंभुभिः ॥ ६-३२॥ धाताशङ्कर मोहिनीत्रिभुवनच्छायापटोद्गामिनी संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी । सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते ॥ ६-३३॥ वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङ्गैः स्वयम्भूं प्रियम् प्रावेष्ट्याम्बरमार्गचित्तचपला बालाबलानिष्कला । या देवी परिभाति वेदवचना संभाविनी तापिनी इष्टानां शिरसि स्वयम्भुवनितां संभावयामि क्रियाम् ॥ ६-३४॥ वाणीकोटिमृदङ्गनादमदनानिश्रेणिकोटिध्वनिः प्राणेशीरसराशिमूलकमलोल्लासैकपूर्णानना । आषाढोद्भवमेघवाजनियुतध्वान्ताननास्थायिनी माता सा परिपातु सूक्ष्मपथगे मां योगिनां शङ्करः ॥ ६-३५॥ त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः आनन्दैकविलासिनीं शशिशतानन्दाननां कारणाम् । मातः श्रीकुलकुण्डली प्रियकरे कालीकुलोद्दीपने तत्स्थानं प्रणमामि भद्रवनिते मामुद्धर त्वं पशुम् ॥ ६-३६॥ कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफलम् । यतः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् ॥ ६-३७॥ क्षणादेव हि पाठेन कविनाथो भवेदिह । पठेत् श्रीकुण्डलो योगो ब्रह्मलीनो भवेत् महान् ॥ ६-३८॥ इति ते कथितं नाथ कुण्डलीकोमलं स्तवम् । एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः ॥ ६-३९॥ सर्वे देवाः सिद्धियुताः अस्याः स्तोत्रप्रसादतः । द्विपरार्द्धं चिरञ्जीवी ब्रह्मा सर्वसुरेश्वरः ॥ ६-४०॥ ॥ इति रुद्रयामलोत्तरतन्त्रान्तर्गते कुण्डलिनीस्तवः सम्पूर्णम् ॥ Encoded and proofread by DPD
% Text title            : kuNDalinIstavaH rudrayAmalottaratantrArgatam
% File name             : kuNDalinIstava.itx
% itxtitle              : kuNDalinIstavaH (rudrayAmalottaratantrAntargataH)
% engtitle              : Kundalinistava from Rudrayamala uttaratantra
% Category              : devii, ShaTchakrashakti, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD
% Description-comments  : RudrayAmala uttaratantra paTalaH 6
% Indexextra            : (Marathi)
% Latest update         : March 29, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org