श्रीकुमार्यष्टोत्तरशतनामावली

श्रीकुमार्यष्टोत्तरशतनामावली

ॐ अस्यश्री कुमारी महामन्त्रस्य ईश्वर ऋषिः बृहती छन्दः कुमारी दुर्गा देवता ॥ [ह्रां ह्रीं इत्यादिना न्यासमाचरेत् ] ध्यानम् गिरिराजकुमारिकां भवानीं शरणागतपालनैकदक्षाम् । वरदाभयचक्रशङ्खहस्तां वरदात्रीं भजतां स्मरामि नित्यम् ॥ मन्त्रः - ॐ ह्रीं कुमार्यै नमः ॥ अथ श्री कुमार्याः नामावलिः । ॐ कौमार्यै नमः । ॐ सत्यमार्गप्रबोधिन्यै नमः । ॐ कम्बुग्रीवायै नमः । ॐ वसुमत्यै नमः । ॐ छत्रच्छायायै नमः । ॐ कृतालयायै नमः । ॐ कुण्डलिन्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ जगद्गर्भायै नमः । ॐ भुजङ्गायै नमः । १० ॐ कालशायिन्यै नमः । ॐ प्रोल्लसायाइ नमः । ॐ सप्तपद्मायै नमः । ॐ नाभिनालायै नमः । ॐ मृणालिन्यै नमः । ॐ मूलाधारायै नमः । ॐ अनिलाधारायै नमः । ॐ वह्निकुण्डलकृतालयायै नमः । ॐ वायुकुण्डलसुखासनायै नमः । ॐ निराधारायै नमः । २० ॐ निराश्रयायै नमः । ॐ बलीन्द्रसमुच्चयायै नमः । ॐ षड्रसस्वादुलोलुपायै नमः । ॐ श्वासोच्छ्वासगतायै नमः । ॐ जीवायै व्ग्राहिण्यै नमः । ॐ वह्निसंश्रयायै नमः । ॐ तप्सविन्यै नमः । ॐ तपस्सिद्धायै नमः । ॐ तापसायै नमः । ॐ तपोनिष्ठायै नमः । ३० ॐ तपोयुक्तायै नमः । ॐ तपस्सिद्धिदायिन्यै नमः । ॐ सप्तधातुमय्यै नमः । ॐ सुमूर्त्यै नमः । ॐ सप्तायै नमः । ॐ अनन्तरनाडिकायै नमः । ॐ देहपुष्ट्यै नमः । ॐ मनस्तुष्ट्यै नमः । ॐ रत्नतुष्ट्यै नमः । ॐ मदोद्धतायै नमः । ४० ॐ दशमध्यै नमः । ॐ वैद्यमात्रे नमः । ॐ द्रवशक्त्यै नमः । ॐ प्रभाविन्यै नमः । ॐ वैद्यविद्यायै नमः । ॐ चिकित्सायै नमः । ॐ सुपथ्यायै नमः । ॐ रोगनाशिन्यै नमः । ॐ मृगयात्रायै नमः । ॐ मृगमाम्सायै नमः । ५० ॐ मृगपद्यायै नमः । ॐ सुलोचनायै नमः । ॐ व्याघ्रचर्मणे नमः । ॐ बन्धुरूपायै नमः । ॐ बहुरूपायै नमः । ॐ मदोत्कटायै नमः । ॐ बन्धिन्यै नमः । ॐ बन्धुस्तुतिकरायै नमः । ॐ बन्धायै नमः । ॐ बन्धविमोचिन्यै नमः । ६० ॐ श्रीबलायै नमः । ॐ कलभायै नमः । ॐ विद्युल्लतायै नमः । ॐ दृढविमोचिन्यै नमः । ॐ अम्बिकायै नमः । ॐ बालिकायै नमः । ॐ अम्बरायै नमः । ॐ मुख्यायै नमः । ॐ साधुजनार्चितायै नमः । ॐ कालिन्यै नमः । ७० ॐ कुलविद्यायै नमः । ॐ सुकलायै नमः । ॐ कुलपूजितायै नमः । ॐ कुलचक्रप्रभायै नमः । ॐ भ्रान्तायै नमः । ॐ भ्रमनाशिन्यै नमः । ॐ वात्यालिन्यै नमः । ॐ सुवृष्ट्यै नमः । ॐ भिक्षुकायै नमः । ॐ सस्यवर्धिन्यै नमः । ८० ॐ अकारायै नमः । ॐ इकारायै नमः । ॐ उकारायै नमः । ॐ एकारायै नमः । ॐ हुङ्कारायै नमः । ॐ बीजरूपयै नमः । ॐ क्लींकारायै नमः । ॐ अम्बरधारिण्यै नमः । ॐ सर्वाक्षरमयाशक्त्यै नमः । ॐ राक्षसार्णवमालिन्यै नमः । ९० ॐ सिन्धूरवर्णायै नमः । ॐ अरुणवर्णायै नमः । ॐ सिन्धूरतिलकप्रियायै नमः । ॐ वश्यायै नमः । ॐ वश्यबीजायै नमः । ॐ लोकवश्यविधायिन्यै नमः । ॐ नृपवश्यायै नमः । ॐ नृपसेव्यायै नमः । ॐ नृपवश्यकरप्रियायै नमः । ॐ महिषीनृपमाम्सायै नमः । १०० ॐ नृपज्ञायै नमः । ॐ नृपनन्दिन्यै नमः । ॐ नृपधर्मविद्यायै नमः । ॐ धनधान्यविवर्धिन्यै नमः । ॐ चतुर्वर्णमयशक्त्यै नमः । ॐ चतुर्वर्णैः सुपूजितायै नमः । ॐ गिरिजायै नमः । ॐ सर्ववर्णमयायै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : kumAryaShTottarashatanAmAvalI
% File name             : kumAryaShTottarashatanAmAvalI.itx
% itxtitle              : kumAryaShTottarashatanAmAvalI
% engtitle              : kumAryaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org