श्रीलक्ष्मीस्तोत्रं लोपामुद्रा

श्रीलक्ष्मीस्तोत्रं लोपामुद्रा

॥ पूर्व पीठिका ॥ लोपामुद्रा श्रियाः पादौ धृत्वाननाम सादरम् । ववन्दे स्तवनं चक्रे तव लक्ष्मि सदा सती ॥ १॥ श्रुणु तत् स्तवनं येन स्तावकाः स्युर्धनाश्रयाः । नैकसम्पत् समायुक्ताः त्वया प्रसन्नयेक्षिताः ॥ २॥ ॥ मूलपाठ श्रीलोपामुद्रा उवाच ॥ मातर्नमामि कमले पद्मायतसुलोचने । श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १॥ क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि । लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २॥ महेन्द्रसदने त्वं श्रीः रुक्मिणि कृष्णभामिनि । चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३॥ स्मितानने जगध्दात्रि शरण्ये सुखवर्द्धिनि । जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४॥ ब्रह्माणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा । शिवौ संहारिका शक्तिः विश्वमातर्नमोऽस्तु ते ॥ ५॥ त्वया शूरागुणीविज्ञा धन्यामान्याकुलीनका । कलाशीलकलापाढ्यै विश्वमातर्नमोऽस्तु ते ॥ ६॥ त्वया गजस्तुरङ्गश्च स्त्रैणस्तृर्णं सरः सदः । देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ॥ ७॥ त्वया पक्षीपशुः शय्या रत्नं पृथ्वी नरो वधूः । श्रेष्ठा शुध्दा महालक्ष्मि विश्वमातर्नमोऽस्तु ते ॥ ८॥ लक्ष्मि श्री कमले पद्मे रमे पद्मोद्भवे सति । अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ॥ ९॥ ॥ फल श्रुतिः ॥ इति स्तुता प्रसन्ना च श्रीरुवाच पतिव्रताम् । लोपामुद्रे मुने जाने वां यत हृत्तापकारणम् ॥ १॥ सुचेतनं दुनोत्येव काशीविश्लेषजोऽनलः । युवां वाराणसीं प्राप्य सिध्दिं प्रप्यस्थ ईप्सिताम् ॥ २॥ ये पठिष्यन्ति मत्स्तोत्रं तापदारिद्र्यनाशकम् । इष्टसम्पत्प्रदं तेषां जयसन्ततिकारकम् ॥ ३॥ मम सान्निध्यदं बालग्रहादिव्यधिनाशनम् । भविष्यति मम सारुप्यादिप्रमोक्षणं तथा ॥ ४॥ ॥ श्रीलक्ष्मीनरायणसंहितायां श्रीलोपामुद्राकृत श्रीलक्ष्मीस्तोत्रम् ॥ Encoded and proofread by Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com
% Text title            : lakShmIstotralopAmudrAkRita lakShmInarAyaNasaMhitAyAM
% File name             : lakShmIstotralopAmudrA.itx
% itxtitle              : lakShmIstotraM lopAmudrAproktam
% engtitle              : Shri LakShmistotra by LopAmudra
% Category              : devii, lakShmI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : pranav.tendulkar and vrushali
% Proofread by          : pranav.tendulkar and vrushaliagarkar at gmail dotcom
% Description-comments  : lakShmInarAyaNasaMhitA
% Latest update         : May 5, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org