% Text title : lakShmIsuprabhAtam % File name : lakShmIsuprabhAtam.itx % Category : devii, devI, suprabhAta, lakShmI % Location : doc\_devii % Transliterated by : NA % Proofread by : NA, PSA Easwaran % Latest update : May 5, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lakshmi SuprabhAtam ..}## \itxtitle{.. shrIlakShmIsuprabhAtam ..}##\endtitles ## मातः प्रसन्नवदनाम्बुजनिर्जिताब्जे क्षीराब्धिजे सकललोकपवित्रमूर्ते । आर्तप्रपन्नजनवन्दितपादपद्मे श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 1॥ सद्योविकासि कुसुमेषु सुगन्धमत्ताः गायन्ति मातरमितं भ्रमरा यशस्ते । तन्मञ्जुनादपरिबोधितदिव्यदेवि श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 2॥ स्नात्वामलः सुरगजः सुरदीर्घिकायां शुण्डोद्धृताब्जविलसद्वदनेन तूर्णम् । सन्तिष्ठते गृहमुखे तव भक्तवर्यः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 3॥ शोभां तवैव वदनस्य सदा नवीनां सम्प्राप्य भानुरिह लोकतमःप्रहन्ता । प्राचीं दिशं भजति सोऽपि तवैव भक्तः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 4॥ पद्मानि सन्ति रुचिराणि मनोहराणि वायुस्तथा वहति मन्दगतिः प्रभाते । चेतोहरीह सुषमा प्रकृतेस्तवेयं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 5॥ पूर्वाद्रिसानुशिखरात् समधिष्ठितोऽयं भानुः क्षणं लसति देवि महाप्रकाशः । त्वन्मूर्तिराजीतकिरीटमणिप्रकाशः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 6॥ त्वद्दर्शनार्थमभियान्ति सुरेन्द्रमुख्याः देवास्त्वदीयपदपङ्कजदत्तचित्ताः । आयोज्य तान् लससि कर्मचये त्वमेव श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 7॥ प्रत्यग्रपुष्पनिचयं स्वकरैर्गृहीत्वा त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः । आयान्ति मन्दिरमितस्तव भक्तियुक्ताः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 8॥ पद्मप्रिये रुचिरपद्ममुखि स्मितासि पद्मालये विजितपद्मविभेत्रि तन्वि । त्वं पाहि नूनमनिशं जनतां भयार्तेः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 9॥ अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः नित्योऽर्पिता लससि शाश्वतधर्मगोप्त्री । त्वामाश्रिता जहति दुःखचयं हि भक्ताः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 10॥ मातर्मदीयहृदये सदयं वसाना मज्जीवनं हि कुरु सार्थकमात्मदीत्या । त्वामाश्रितो भवति नैव विपद्भयार्तः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 11॥ त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि प्रीतिं ततो वहसि लोकशुभाय मातः । तत्प्रेममूर्तिरभयं सदयं तनोषि श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 12॥ प्रेमप्रफुल्लनयनान्तनरीक्षणेन श्रीमन् तनोषि जगतां दयया दयाब्धे । वात्सल्यमूर्तिरसि सन्तत लोकमाता श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 13॥ त्वन्नेत्रभानुसुविकासितपद्मतल्पो भानुश्चकास्ति गगने सतत प्रकाशः । नित्यं न भक्तवलिनी जलमध्यभागे श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 14॥ मन्दस्मिताङ्कुरविभा कमनीयशोभः चन्द्रो विभाति रुचिरो नभसि प्रदीप्तः । त्वन्मन्दहास इव भाति हि चन्द्रिकेयं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 15॥ त्वन्निर्मलेषु हृदयेषु सदैव रूढा तत्संपदं च सततं द्विगुणां करोषि । सम्पन्नता त्वमसि मङ्गलदेवि मातः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 16॥ आजन्मनः सकललोकविशिष्टवाञ्छाः सम्पूर्य मोक्षमपि देवि त्वमेव दत्से । त्वामाश्रितोऽस्मि वरदायिनि लोकमातः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 17॥ नारायणस्य परिपूर्णमहत्स्वरूपे नारायणि प्रियतरे कुरु मान्त्रितार्थम् । त्वं श्रीहरिप्रियतमासि तदीयचित्ता श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 18॥ नेत्राञ्चलप्रणयवर्षणमत्तचित्तो नारायणस्तव सदा रमते हृदब्जे । तत्प्रेममूर्तिरसि देवि सदैव मातः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 19॥ पश्यात्र देवि मुनिलोकमविप्रपन्नं श्रीसूक्तमन्त्रजपकोटिपवित्रचित्तम् । पायात्तमुग्रतपसं तव भक्तिपूतं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 20॥ पृथ्वी\-जलं\-तपन\-वायु\-नभांसि चापि त्वामाश्रितानि खलु कर्म सुशक्तिकानि । सर्वं तवैव महिमेति श्रुति समित्ते श्रीदेवि लक्ष्मि सततं भवतात् प्रभातम् ॥ 21॥ श्रुत्यन्तमूर्त्मिनतमानसपद्मपूगे फुल्लारविन्दनिचये च शिशोश्च हासे । त्वं निर्मले वससि देवि सदैव चित्ते श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 22॥ लक्ष्मि स्वयं वससि शुद्धधनेऽत्र लोके धान्ये तथैव विजये स्वपराक्रमाप्ते । ज्ञाने च शान्तिसहिते परिपूर्णरूपे श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 23॥ सायन्तने वससि निर्मलगोसमूहे वत्सप्रिये शिशुषु दोहनकर्मसक्ते । दुग्धेऽपिगोरिहसता परिपोषरूपा श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 24॥ त्वं पर्वतेषु परिरम्यशिखिस्थलेषु पुष्पादिकेषु निबिडेषु वनस्थलेषु । मन्दाकिनीषु तटिनीषु जलस्थलेषु श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 25॥ प्राणादि संयमपरेषु सदा हृदन्ते नारायणस्पृतिपरेषु च मानवेषु । मातः सदा लससि बोधमहत्स्वरूपा श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 26॥ त्वामाश्रितो जगति पुण्यफलं समस्तं सम्प्राप्नुते तदनुमोक्षपदं तथान्ते । त्वामाश्रितश्च मधुसूदनमाश्रितः सन् श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 27॥ सम्प्रत्यहो मनुजबुद्धिरतीव दुष्टा सम्पत्फलाय कुरुते खलु दुष्टयत्ना । संस्कार्य ताञ्च जननीव समुद्धरेस्त्वं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 28॥ न त्वां विना मनुजजन्मफलं जगत्यां संप्राप्नुयां हि सकलं विकला स्वशक्त्या । (संप्राप्नुयां हि सकलानि सदा) तस्मात्त्वमेव परिपाहि दयां कुरुष्व श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ 29॥ मधुमथनकटाक्षप्रेमभाण्डाररूपा सकलविमलसम्पद्वृद्धिरूपा च लक्ष्मीः । लसतु मम हृदब्जे पूर्णबोधात्मना सा दिशतु च भुवि सर्वं योग्यमात्यन्तिकं च ॥ 30॥ OM शान्तिः शान्तिः शान्तिः । ## NA, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}