% Text title : Lalitambika Divya आश्टोत्तरशतनमवलि 108 नमेस् शिवकमसुन्दर्यम्ब आश्तोत्तरशतनामवलि % File name : lalitAmbikAdivyAShTottarashatanAmAvalI.itx % Category : devii, ललिता, अष्टोत्तरशतनामावली, नामावली, देवी % Location : doc\_devii % Transliterated by : Vinu Prasad, Aruna Narayanan % Proofread by : Vinu Prasad, Aruna Narayanan % Description/comments : See corresponding stotram. The title with shivakAmasundaryambA is from Nataraja Naam Manjari p 220 % Source : mantrarAjakalpa % Latest update : July 28, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lalitambika Divyashtottarashatanamavalih ..}## \itxtitle{.. श्रीललिताम्बिका दिव्याष्टोत्तरशतनामावलिः ..}##\endtitles ## शिवकामसुन्दर्यम्बाष्टोत्तरशतनामावलिः च स्तोत्रस्य पूर्वपीठिका । श्रीषण्मुख उवाच । वन्दे विघ्नेश्वरं शक्तिं वन्दे वाणीं विधिं हरिम् । वन्दे लक्ष्मीं हरं गौरीं वन्दे माया महेश्वरम् ॥ 1॥ वन्दे मनोन्मयीं देवीं वन्दे देवं सदाशिवम् । वन्दे परशिवं वन्दे श्रीमत्त्रिपुरसुन्दरीम् ॥ 2॥ पञ्चब्रह्मासनासीनां सर्वाभीष्टार्थसिद्धये । सर्वज्ञ ! सर्वजनक ! सर्वेश्वर ! शिव ! प्रभो ! ॥ 3॥ नाम्नामष्टोत्तरशतं श्रीदेव्याः सत्यमुत्तमम् । shrotumichChAmya.ahaM तात! नामसारात्मकं स्तवम् ॥ 4॥ श्रीशिव उवाच । तद्वदामि तव स्नेहाच्छृणु षण्मुख ! तत्त्वतः । अथ नामावलिः । OM महामनोन्मन्यै नमः । OM शक्त्यै नमः । OM शिवशक्त्यै नमः । OM शिवङ्कर्यै नमः । OM इच्छाशक्तिस्वरूपिण्यै नमः । OM क्रियाशक्तिस्वरूपिण्यै नमः । OM ज्ञानशक्तिस्वरूपिण्यै नमः । OM शान्त्यातीता कलायै नमः । OM नन्दायै नमः । OM शिवमायायै नमः । 10 OM शिवप्रियायै नमः । OM सर्वज्ञायै नमः । OM सुन्दर्यै नमः । OM सौम्यायै नमः । OM सच्चिदानन्दविग्रहायै नमः । OM परात्परामय्यै नमः । OM बालायै नमः । OM त्रिपुरायै नमः । OM कुण्डल्यै नमः । OM शिवायै नमः । 20 OM रुद्राण्यै नमः । OM विजयायै नमः । OM सर्वायै नमः । OM सर्वाण्यै नमः । OM भुवनेश्वर्यै नमः । OM कल्याण्यै नमः । OM शूलिन्यै नमः । OM कान्तायै नमः । OM महात्रिपुरसुन्दर्यै नमः । OM मालिन्यै नमः । 30 OM मानिन्यै नमः । OM शर्वायै नमः । OM मग्नोल्लासायै नमः । OM मोहिन्यै नमः । OM माहेश्वर्यै नमः । OM मातङ्ग्यै नमः । OM शिवकामायै नमः । OM शिवात्मिकायै नमः । OM कामाक्ष्यै नमः । OM कमलाक्ष्यै नमः । 40 OM मीनाक्ष्यै नमः । OM सर्वसाक्षिण्यै नमः । OM उमादेव्यै नमः । OM महाकाल्यै नमः । OM श्यामायै नमः । OM सर्वजनप्रियायै नमः । OM चित्परायै नमः । OM चिद्घनानन्दायै नमः । OM चिन्मयायै नमः । OM चित्स्वरूपिण्यै नमः । 50 OM महासरस्वत्यै नमः । OM दुर्गायै नमः । OM ज्वाला दुर्गायै नमः । OM अतिमोहिन्यै नमः । OM नकुल्यै नमः । OM शुद्धविद्यायै नमः । OM सच्चिदानन्दविग्रहायै नमः । OM सुप्रभायै नमः । OM स्वप्रभायै नमः । OM ज्वालायै नमः । 60 OM इन्द्राक्ष्यै नमः । OM विश्वमोहिन्यै नमः । OM महेन्द्रजालमध्यस्थायै नमः । OM मायामयविनोदिन्यै नमः । OM शिवेश्वर्यै नमः । OM वृषारूढायै नमः । OM विद्याजालविनोदिन्यै नमः । OM मन्त्रेश्वर्यै नमः । OM महालक्ष्म्यै नमः । OM महाकाल्यै नमः । 70 OM फलप्रदायै नमः । OM चतुर्वेदविशेषज्ञायै नमः । OM सावित्र्यै नमः । OM सर्वदेवतायै नमः । OM महेन्द्राण्यै नमः । OM गणाध्यक्षायै नमः । OM महाभैरवमोहिन्यै नमः । OM महामय्यै नमः । OM महाघोरायै नमः । OM महादेव्यै नमः । 80 OM मदापहायै नमः । OM महिषासुरसंहन्त्र्यै नमः । OM चण्डमुण्डकुलान्तकायै नमः । OM चक्रेश्वरी चतुर्वेदायै नमः । OM सर्वाद्यै नमः । OM सुरनायिकायै नमः । OM षड्शास्त्रनिपुणायै नमः । OM नित्यायै नमः । OM षड्दर्शनविचक्षणायै नमः । OM कालरात्र्यै नमः । 90 OM कलातीतायै नमः । OM कविराजमनोहरायै नमः । OM शारदातिलकायै नमः । OM तारायै नमः । OM धीरायै नमः । OM शूरजनप्रियायै नमः । OM उग्रतारायै नमः । OM महामार्यै नमः । OM क्षिप्रमार्यै नमः । OM रणप्रियायै नमः । 100 OM अन्नपूर्णेश्वरी मात्रे नमः । OM स्वर्णकान्तितटिप्रभायै नमः । OM स्वरव्यञ्जनवर्णाढ्यायै नमः । OM गद्यपद्यादिकारणायै नमः । OM पदवाक्यार्थनिलयायै नमः । OM बिन्दुनादादिकारणायै नमः । OM मोक्षेशी महिषी नित्यायै नमः । OM भुक्तिमुक्तिफलप्रदायै नमः । OM विज्ञानदायिनी प्राज्ञायै नमः । OM प्रज्ञानफलदायिन्यै नमः । 110 OM अहङ्कारा कलातीतायै नमः । OM पराशक्तिः परात्परायै नमः । 112 स्तोत्रस्य फलश्रुतिः । सर्वपापक्षय करं महापातकनाशनम् । सर्वव्याधिहरं सौख्यं सर्वज्वरविनाशनम् ॥ 1॥ ग्रहपीडाप्रशमनं सर्वशत्रुविनाशनम् । आयुरारोग्यधनदं सर्वमोक्षशुभप्रदम् ॥ 2॥ देवत्वममरेशत्वं ब्रह्मत्वं सकलप्रदम् । अग्निस्तम्भं जलस्तम्भं सेनास्तम्भादिदायकम् ॥ 3॥ शाकिनीडाकिनीपीडा हाकिन्यादिनिवारणम् । देहरक्षाकरं नित्यं परतन्त्रनिवारणम् ॥ 4॥ मन्त्रं यन्त्रं महातन्त्रं सर्वसिद्धिप्रदं नृणाम् । सर्वसिद्धिकरं पुंसामदृश्यत्वाकरं वरम् ॥ 5॥ सर्वाकर्षकरं नित्यं सर्वस्त्रीवश्यमोहनम् । मणिमन्त्रौषधीनां च सिद्धिदं शीघ्रमेव च ॥ 6॥ भयश्चौरादिशमनं दुष्टजन्तुनिवारणम् । पृथिव्यादिजनानां च वाक्स्थानादिपरो वशम् ॥ 7॥ नष्टद्रव्यागमं सत्यं निधिदर्शनकारणम् । सर्वथा ब्रह्मचारीणां शीघ्रकन्याप्रदायकम् ॥ 8॥ सुपुत्रफलदं शीघ्रमश्वमेधफलप्रदम् । योगाभ्यासादि फलदं श्रीकरं तत्त्वसाधनम् ॥ 9॥ मोक्षसाम्राज्यफलदं देहान्ते परमं पदम् । देव्याः स्तोत्रमिदं पुण्यं परमार्थं परमं पदम् ॥ 10॥ विधिना विष्णुना दिव्यं सेवितं मया च पुरा । सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ 11॥ चतुर्वर्गप्रदं नृणां सत्यमेव मयोदितम् । नाम्नामष्टोत्तरशतं yachChAmya.ahaM सुखप्रदम् ॥ 12॥ कल्याणीं परमेश्वरीं परशिवां श्रीमत्त्रिपुरसुन्दरीं मीनाक्षीं ललिताम्बिकामनुदिनं वन्दे जगन्मोहिनीम् । चामुण्डां परदेवतां सकलसौभाग्यप्रदां सुन्दरीं देवीं सर्वपरां शिवां शशिनिभां श्रीराजराजेश्वरीम् ॥ इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे श्रीललितादिव्याष्टोत्तरशतनामावलिः अथवा श्रीशिवकामसुन्दर्यम्बाष्टोत्तरशतनामावलिः समाप्ता । ## There are 112 names as mentioned in the scan. The nAmAvalI is also titled as gauryaShTottarashatanAmAvaliH (2) shivakAmasundaryambAShTottarashatanAmAvaliH (Nataraja Naama Manjari p220) with little variations. Encoded and proofread by Vinu Prasad, Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}