श्रीललितासहस्रनामस्तोत्रम् शिवकृतम्

श्रीललितासहस्रनामस्तोत्रम् शिवकृतम्

श्रीमहादेव उवाच - हरनेत्रसमुद्भूतः स वह्निर्न महेश्वरम् । पुनर्गन्तुं शशाकाथ कदाचिदपि नारद ॥ १॥ बभूव वडवारूपस्तापयामास मेदिनीम् । ततो ब्रह्मा समागत्य वडवारूपिणं च तम् ॥ २॥ नीत्वा समुद्रं सम्प्रार्थ्यं तत्तोयेऽस्थापयन्मुने । ययुर्देवा निजं स्थानं कामशोकेन मोहिताः ॥ ३॥ समाश्वस्य रतिं स्वामी पुनस्ते जीवितो भवेत् ॥ ४॥ श्रथ प्राह महादेवं पार्वती रुचिरानना । त्रिजगज्जननी स्मित्वा निर्जने तत्र कानने ॥ ५॥ श्रीदेव्युवाच - मामाद्यां प्रकृतिं देव लब्धुं पत्नीं महत्त्तपः । चिरं करोषि तत्कस्मात्कामोऽयं नाशितस्त्वया ॥ ६॥ कामे विनष्टे पत्न्याः किं विद्यते ते प्रयोजनम् । योगिनामेष धर्मो वै यत्कामस्य विनाशनम् ॥ ७॥ इति श्रुत्वा वचस्तस्याः शङ्करश्चकितस्तदा । सन्ध्यायन् ज्ञातवानाद्यां प्रकृतिं पर्वतात्मजाम् ॥ ८॥ ततो निमील्य नेत्राणि प्रहर्षपुलकान्वितः । निरीक्ष्य पार्वतीं प्राह सर्वलोकैकसुन्दरीम् ॥ ९॥ जाने त्वां प्रकृतिं पूर्णामाविर्भूतां स्वलीलया । त्वामेव लब्धुं ध्यानस्थश्चिरं तिष्ठामि कानने ॥ १०॥ अद्याहं कृतकृत्योऽस्मि यत्त्वां साक्षात्परात्पराम् । पुरः पश्यामि चार्वङ्गीं सतीमिव मम प्रियाम् ॥ ११॥ श्रीदेव्युवाच - तव भावेन तुष्टाऽहं सम्भूय हिमवद्गृहे । त्वामेव च पतिं लब्धुं समायाता तवान्तिकम् ॥ १२॥ यो मां यादृशभावेन सम्प्रार्थयति भक्तितः । तस्य तेनैव भावेन पूरयामि मनोरथान् ॥ १३॥ अहं सैव सती शम्भो दक्षस्य च महाध्वरे । विहाय त्वां गता काली भीमा त्रैलोक्यमोहिनी ॥ १४॥ शिव उवाच - यदि मे प्राणतुल्यासि सती त्वं चारुलोचना । तदा यथा महामेघप्रभा सा भीमरूपिणी ॥ १५॥ बभूव दक्षयज्ञस्य विनाशाय दिगम्बरी । काली तथा स्वरूपेण चात्मानं दर्शयस्व माम् ॥ १६॥ इत्युक्ता सा हिमसुता शम्भुना मुनिसत्तमम् । बभूव पूर्ववत्काली स्निग्धाञ्जनचयप्रभा ॥ १७॥ दिगम्बरी क्षरद्रक्ता भीमायतविलोचना । पीनोन्नतकुचद्वन्द्वचारुशोभितवक्षसा ॥ १८॥ गलदापादसंलम्बिकेशपुञ्जभयानका । ललज्जिह्वा ज्वलद्दन्तनखरैरूपशोभिता ॥ १९॥ उद्यच्छशाङ्कनिचयैर्मेघपङ्क्तिरिवाम्बरे । आजानुलम्बिमुण्डालिमालयाऽतिविशालया ॥ २०॥ राजमाना महामेघपङ्क्तिश्चञ्चलया यथा । भुजैश्चतुर्भिर्भूयोच्चैः शोभमाना महाप्रभा ॥ २१॥ विचित्ररत्नविभ्राजन्मुकुटोज्ज्वलमस्तका । तां विलोक्य महादेवः प्राह गद्गदया गिरा ॥ २२॥ रोमाञ्चिततनुर्भक्त्या प्रहृष्टात्मा महामुने । चिरं त्वद्विरहेनेदं निर्दग्धं हृदयं मम ॥ २३॥ त्वमन्तर्यामिनी शक्तिर्हृदयस्था महेश्वरी । आराध्य त्वत्पदाम्भोजं धृत्वा हृदयपङ्कजे ॥ २४॥ त्वद्विच्छेदसमुत्तप्तं हृत्करोमि सुशीतलम् ॥ २५॥ इत्युक्त्वा स महादेवो योगं परममास्थितः । शयितस्तत्पदाम्भोजं दधार हृदये तदा ॥ २६॥ ध्यानानन्देन निष्पन्दशवरूपधरः स्थितः । व्याघूर्णमाननेत्रस्तां ददर्श परमादरः ॥ २७॥ अंशतः पुरतः स्थित्वा पञ्चवक्त्रः कृताञ्जलिः । सहस्रनामभिः कालीं तुष्टाव परमेश्वरीम् ॥ २८॥ (अथ नामावलिः ।) शिव उवाच - ॐ अनाद्या परमा विद्या प्रधाना प्रकृतिः परा । प्रधानपुरुषाराध्या प्रधानपुरुषेश्वरी ॥ २९॥ प्राणात्मिका प्राणशक्तिः सर्वप्राणहितैषिणी । उमा चोत्तमकेशिन्युत्तमा चोन्मत्तभैरवी ॥ ३०॥ उर्वशी चोन्नता चोग्रा महोग्रा चोन्नतस्तनी । उग्रचण्डोग्रनयना महोग्रा दैत्यनाशिनी ॥ ३१॥ उग्रप्रभावती चोग्रवेगाऽनुग्राऽप्रमर्दिनी । उग्रतारोग्रनयना चोर्ध्वस्थाननिवासिनी ॥ ३२॥ उन्मत्तनयनाऽत्युग्रदन्तोत्तुङ्गस्थलालया । उल्लासिन्युल्लासचित्ता चोत्फुल्लनयनोज्ज्वला ॥ ३३॥ उत्फुल्लकमलारूढा कमला कामिनी कला । काली करालवदना कामिनी मुखकामिनी ॥ ३४॥ कोमलाङ्गी कृशाङ्गी च कैटभासुरमर्दिनी । कालिन्दी कमलस्था च कान्ता काननवासिनी ॥ ३५॥ कुलीना निष्कला कृष्णा कालरात्रिस्वरूपिणी । कुमारी कामरूपा च कामिनी कृष्णपिङ्गला ॥ ३६॥ कपिला शान्तिदा शुद्धा शङ्करार्धशरीरिणी । कौमारी कार्त्तिकी दुर्गा कौशिकी कुण्डलोज्जवला ॥ ३७॥ कुलेश्वरी कुलश्रेष्ठा कुण्डलोज्ज्वलमस्तका । भवानी भाविनी वाणी शिवा च शिवमोहिनी ॥ ३८॥ शिवप्रिया शिवाराध्या शिवप्राणैकवल्लभा । शिवपत्नी शिवस्तुत्या शिवानन्दप्रदायिनी ॥ ३९॥ नित्यानन्दमयी नित्या सच्चिदानन्दविग्रहा । त्रैलोक्यजननी शम्भुहृदयस्था सनातनी ॥ ४०॥ सदया निर्दया माया शिवा त्रैलोक्यमोहिनी । ब्रह्मादित्रिदशाराध्या सर्वाभीष्टप्रदायिनी ॥ ४१॥ ब्रह्माणी ब्रह्म गायत्री सावित्री ब्रह्मसंस्तुता । ब्रह्मोपास्या ब्रह्मशक्तिर्ब्रह्मसृष्टिविधायिनी ॥ ४२॥ कमण्डलुकरा सृष्टिकर्त्री ब्रह्मस्वरूपिणी । चतुर्भुजात्मिका यज्ञसूत्ररूपा दृढव्रता ॥ ४३॥ हंसारूढा चतुर्वक्त्रा चतुर्वेदाभिसंस्तुता । वैष्णवी पालनकारी महालक्ष्मीर्हरिप्रिया ॥ ४४॥ शङ्खचक्रधरा विष्णुशक्तिर्विष्णुस्वरूपिणी । विष्णुप्रिया विष्णुमाया विष्णुप्राणैकवल्लभा ॥ ४५॥ योगनिद्राऽक्षरा विष्णुमोहिनी विष्णुसंस्तुता । विष्णुसम्मोहनकरी त्रैलोक्यपरिपालिनी ॥ ४६॥ शङ्खिनी चक्रिणी पद्मा पद्मिनी मुसलायुधा । पद्मालया पद्महस्ता पद्ममालादिभूषिता ॥ ४७॥ गरुडस्था चारुरूपा सम्पद्रूपा सरस्वती । विष्णुपार्श्वस्थिता विष्णुपरमाऽऽह्लाददायिनी ॥ ४८॥ सम्पत्तिः सम्पदाधारा सर्वसम्पत्प्रदायिनी । श्रीर्विद्या सुखदा सौख्यदायिनी दुःखनाशिनी ॥ ४९॥ दुःखहन्त्री सुखकरी सुखासीना सुखप्रदा । सुखप्रसन्नवदना नारायणमनोरमा ॥ ५०॥ नारायणी जगद्धात्री नारायणविमोहिनी । नारायणशरीरस्था वनमालाविभूषिता ॥ ५१॥ दैत्यघ्नी पीतवसना सर्वदैत्यप्रमर्दिनी । वाराही नारसिंही च रामचन्द्रस्वरूपिणी ॥ ५२॥ रक्षोघ्नी काननावासा चाहल्याशापमोचिनी । सेतुबन्धकरी सर्वरक्षःकुलविनाशिनी ॥ ५३॥ सीता पतिव्रता साध्वी रामप्राणैकवल्लभा । अशोककाननावासा लङ्केश्वरविनाशिनी ॥ ५४॥ नीतिः सुनीतिः सुकृतिः कीर्तिर्मेधा वसुन्धरा । दिव्यमाल्यधरा दिव्या दिव्यगन्धानुलेपना ॥ ५५॥ दिव्यवस्त्रपरीधाना दिव्यस्थाननिवासिनी । माहेश्वरी प्रेतसंस्था प्रेतभूमिनिवासिनी ॥ ५६॥ निर्जनस्था श्मशानस्था भैरवी भीमलोचना । सुघोरनयना घोरा घोररूपा घनप्रभा ॥ ५७॥ घनस्तनी वरा श्यामा प्रेतभूमिकृतालया । खट्वाङ्गधारिणी द्वीपिचर्माम्बरसुशोभना ॥ ५८॥ महाकाली चण्डवक्त्रा चण्डमुण्डविनाशिनी । उद्यानकाननावासा पुष्पोद्यानवनप्रिया ॥ ५९॥ बलिप्रिया मांसभक्ष्या रुधिरासवभक्षिणी । भीमरावा साट्टहासा रणनृत्यपरायणा ॥ ६०॥ असुरासृक्प्रिया तुष्टा दैत्यदानवमर्दिनी । दैत्यविद्राविणी दैत्यमथनी दैत्यसूदनी ॥ ६१॥ देत्यघ्नी दैत्यहन्त्री च महिषासुरमर्दिनी । रक्तबीजनिहन्त्री च शुम्भासुरविनाशिनी ॥ ६२॥ निशुम्भहन्त्री धूम्राक्षमर्दिनी दुर्गहारिणी । दुर्गासुरनिहन्त्री च शिवदूती महाबला ॥ ६३॥ महाबलवती चित्रवस्त्रा रक्ताम्बराऽमला । विमला ललिता चारुहासा चारुस्त्रिलोचना ॥ ६४॥ अजेया जयदा ज्येष्ठा जयशीलाऽपराजिता । विजया जाह्नवी दुष्टजृम्भिणी जयदायिनी ॥ ६५॥ जगद्रक्षाकरी सर्वजगच्चैतन्यकारिणी । जया जयन्ती जननी जनभक्षणतत्परा ॥ ६६॥ जलरूपा जलस्था च जप्या जापकवत्सला । जाज्ज्वल्यमाना यज्ञेशा जन्मनाशविर्वजिता ॥ ६७॥ जरातीता जगन्माता जगद्रूपा जगन्मयी । जङ्गमा ज्वालिनी जृम्भा स्तम्भिनी दुष्टतापिनी ॥ ६८॥ त्रिपुरघ्नी त्रिनयना महात्रिपुरतापिनी । तृष्णा जातिः पिपासा च बुभुक्षा त्रिपुरा प्रभा ॥ ६९॥ त्वरिता त्रिपुटा त्र्यक्षा तन्वी तापविवर्जिता । त्रिलोकेशी तीव्रवेगा तीव्रा तिव्रबलालया ॥ ७०॥ निःशङ्का निर्मलाभा च निरातङ्काऽमलप्रभा । विनीता विनयाभिज्ञा विशेषज्ञा विलक्षणा ॥ ७१॥ वरदा वल्लभा विद्युत्प्रभा विनयशालिनी । बिम्बोष्ठी विधुवक्त्रा च विवस्त्रा विनयप्रभा ॥ ७२॥ विश्वेशपत्नी विश्वात्मा विश्वरूपा बलोत्कटा । विश्वेशी विश्ववनिता विश्वमाता विचक्षणा ॥ ७३॥ विदुषी विश्वविदिता विश्वमोहनकारिणी । विश्वमूर्तिर्विश्वधरा विश्वेशपरिपालिनी ॥ ७४॥ विश्वकर्त्री विश्वहर्त्री विश्वपालनतत्परा । विश्वेशहृदयावासा विश्वेश्वरमनोरमा ॥ ७५॥ विश्वहा विश्वनिलया विश्वमाया विभूतिदा । विश्वा विश्वोपकारा च विश्वप्राणात्मिकापि च ॥ ७६॥ विश्वप्रिया विश्वमयी विश्वदुष्टविनाशिनी । दाक्षायणी दक्षकन्या दक्षयज्ञविनाशिनी ॥ ७७॥ विश्वम्भरी वसुमती वसुधा विश्वपावनी । सर्वातिशायिनी सर्वदुःखदारिद्र्यहारिणी ॥ ७८॥ महाविभूतिरव्यक्ता शाश्वती सर्वसिद्धिदा । अचिन्त्याऽचिन्त्यरूपा च केवला परमात्मिका ॥ ७९॥ सर्वज्ञा सर्वविषया सर्वोपरिपरायणा । सर्वस्यार्तिहरा सर्वमङ्गला मङ्गलप्रदा ॥ ८०॥ मङ्गलार्हा महादेवी सर्वमङ्गलदायिका । सर्वान्तरस्था सर्वार्थरूपिणी च निरञ्जना ॥ ८१॥ चिच्छक्तिश्चिन्मयी सर्वविद्या सर्वविधायिनी । शान्तिः शान्तिकरी सौम्या सर्वा सर्वप्रदायिनी ॥ ८२॥ शान्तिः क्षमा क्षेमकरी क्षेत्रज्ञा क्षेत्रवासिनी । क्षणात्मिका क्षीणतनुः क्षीणाङ्गी क्षीणमध्यमा ॥ ८३॥ क्षिप्रगा क्षेमदा क्षिप्ता क्षणदा क्षणवासिनी । वृत्तिर्निवृत्तिर्भूतानां प्रवृत्तिर्वृत्तलोचना ॥ ८४॥ व्योममूर्तिर्व्योमसंस्था व्योमालयकृताश्रया । चन्द्रानना चन्द्रकान्तिश्चन्द्रार्धाङ्कितमस्तका । ८५॥ चन्द्रप्रभा चन्द्रकला शरच्चन्द्रनिभानना । चन्द्रात्मिका चन्द्रमुखी चन्द्रशेखरवल्लभा ॥ ८६॥ चन्द्रशेखरवक्षःस्था चन्द्रलोकनिवासिनी । चन्द्रशेखरशैलस्था चञ्चला चञ्चलेक्षणा ॥ ८७॥ छिन्नमस्ता छागमांसप्रिया छागबलिप्रिया । ज्योत्स्ना ज्योतिर्मयी सर्वज्यायसी जीवनात्मिका ॥ ८८॥ सर्वकार्यनियन्त्री च सर्वभूतहितैषिणी । गुणातीता गुणमयी त्रिगुणा गुणशालिनी ॥ ८९॥ गुणैकनिलया गौरी गुह्या गोपकुलोद्भवा । गरीयसी गुरुरता गुह्यस्थाननिवासिनी ॥ ९०॥ गुणज्ञा निर्गुणा सर्वगुणार्हा गुह्यकाऽम्बिका । गलज्जटा गलत्केशा गलद्रुधिरचर्चिता ॥ ९१॥ गजेन्द्रगमना गन्त्री गीतनृत्यपरायणा । गमनस्था गयाध्यक्षा गणेशजननी तथा ॥ ९२॥ गानप्रिया गानरता गृहस्था गृहिणी परा । गजसंस्था गजारूढा ग्रसन्ती गरुडासना ॥ ९३॥ योगस्था योगिनीगम्या योगचिन्तापरायणा । योगिध्येया योगिवन्द्या योगलभ्या युगात्मिका ॥ ९४॥ योगिज्ञेया योगयुक्ता महायोगेश्वरेश्वरी । योगानुरक्ता युगदा युगान्तजलदप्रभा ॥ ९५॥ युगानुकारिणी यज्ञरूपा सूर्यसमप्रभा । युगान्तानिलवेगा च सर्वयज्ञफलप्रदा ॥ ९६॥ संसारयोनिः संसारव्यापिनी सफलास्पदा । संसारतरुनिःसेव्या संसारार्णवतारिणी ॥ ९७॥ सर्वार्थसाधिका सर्वा संसारव्यापिनी तथा । संसारबन्धकर्त्री च संसारपरिवर्जिता ॥ ९८॥ दुर्निरीक्ष्या सुदुष्प्राप्या भूतिर्भूतिमतीत्यपि । अत्यन्तविभवाऽरूपा महाविभवरूपिणी ॥ ९९॥ शब्दब्रह्मस्वरूपा च शब्दयोनिः परात्परा । भूतिदा भूतिमाता च भूतिस्तन्द्री विभूतिदा ॥ १००॥ भूतान्तरस्था कूटस्था भूतनाथप्रियाङ्गना । भूतमाता भूतनाथा भूतालयनिवासिनी ॥ १०१॥ भूतनृत्यप्रिया भूतसङ्गिनी भूतलाश्रया । जन्ममृत्युजरातीता महापुरुषसङ्गता ॥ १०२॥ भुजगा तामसी व्यक्ता तमोगुणवती तथा । त्रितत्त्वा तत्त्वरूपा च तत्त्वज्ञा तत्त्वकप्रिया ॥ १०३॥ त्र्यम्बका त्र्यम्बकरता शुक्ला त्र्यम्बकरूपिणी । त्रिकालज्ञा जन्महीना रक्ताङ्गी ज्ञानरूपिणी ॥ १०४॥ अकार्या कार्यजननी ब्रह्माख्या ब्रह्मसंस्थिता । वैराग्ययुक्ता विज्ञानगम्या धर्मस्वरूपिणी ॥ १०५॥ सर्वधर्मविधानज्ञा धर्मिष्ठा धर्मतत्परा । धर्मिष्ठपालनकरी धर्मशास्त्रपरायणा ॥ १०६॥ धर्माधर्मविहीना च धर्मजन्यफलप्रदा । धर्मिणी धर्मनिरता धर्मिणामिष्टदायिनी ॥ १०७॥ धन्या धीर्धारणा धीरा धन्विनी धनदायिनी । धनुष्मती धरासंस्था धरणी स्थितिकारिणी ॥ १०८॥ सर्वयोनिर्विश्वयोनिरपांयोनिरयोनिजा । रुद्राणी रुद्रवनिता रुद्रैकादशरूपिणी ॥ १०९॥ रुद्राक्षमालिनी रौद्री भुक्तिमुक्तिफलप्रदा । ब्रह्मोपेन्द्रप्रवन्द्या च नित्यं मुदितमानसा ॥ ११०॥ इन्द्राणी वासवी चैन्द्री विचित्रैरावतस्थिता । सहस्रनेत्रा दिव्याङ्गी दिव्यकेशविलासिनी ॥ १११॥ दिव्याङ्गना दिव्यनेत्रा दिव्यचन्दनचर्चिता । दिव्यालङ्करणा दिव्यश्वेतचामरवीजिता ॥ ११२॥ दिव्यहारा दिव्यपदा दिव्यनूपुरशोभिता । केयूरशोभिता हृष्टा हृष्टचित्तप्रहर्षिणी ॥ ११३॥ सम्प्रहृष्टमना हर्षप्रसन्नवदना तथा । देवेन्द्रवन्द्यपादाब्जा देवेन्द्रपरिपूजिता ॥ ११४॥ रजसा रक्तनयना रक्तपुष्पप्रिया सदा । रक्ताङ्गी रक्तनेत्रा च रक्तोत्पलविलोचना ॥ ११५॥ रक्ताभा रक्तवस्त्रा च रक्तचन्दनचर्चिता । रक्तेक्षणा रक्तभक्ष्या रक्तमत्तोरगाश्रया ॥ ११६॥ रक्तदन्ता रक्तजिह्वा रक्तभक्षणतत्परा । रक्तप्रिया रक्ततुष्टा रक्तपानसुतत्परा ॥ ११७॥ बन्धूककुसुमाभा च रक्तमाल्यानुलेपना । स्फुरद्रक्ताञ्चिततनुः स्फुरत्सूर्यशतप्रभा ॥ ११८॥ स्फुरन्नेत्रा पिङ्गजटा पिङ्गला पिङ्गलेक्षणा । बगला पीतवस्त्रा च पीतपुष्पप्रिया सदा ॥ ११९॥ पीताम्बरा पिबद्रक्ता पीतपुष्पोपशोभिता । शत्रुघ्नी शत्रुसम्मोहजननी शत्रुतापिनी ॥ १२०॥ शत्रुप्रमर्दिनी शत्रुवाक्यस्तम्भनकारिणी । उच्चाटनकरी सर्वदुष्टोत्सारणकारिणी ॥ १२१॥ शत्रुविद्राविणी शत्रुसम्मोहनकरी तथा । विपक्षमर्दनकरी शत्रुपक्षक्षयङ्करी ॥ १२२॥ सर्वदुष्टघातिनी च सर्वदुष्टविनाशिनी । द्विभुजा शूलहस्ता च त्रिशूलवरधारिणी ॥ १२३॥ दुष्टसन्तापजननी दुष्टक्षोभप्रवर्धिनी । दुष्टानां क्षोभसम्बद्धा भक्तक्षोभनिवारिणी ॥ १२४॥ दुष्टसन्तापिनी दुष्टसन्तापपरिमर्दिनी । सन्तापरहिता भक्तसन्तापपरिनाशिनी ॥ १२५॥ अद्वैता द्वैतरहिता निष्कला ब्रह्मरूपिणी । त्रिदशेशी त्रिलोकेशी सर्वेशी जगदीश्वरी ॥ १२६॥ ब्रह्मेशसेवितपदा सर्ववन्द्यपदाम्बुजा । अचिन्त्यरूपचरिता चाचिन्त्यबलविक्रमा ॥ १२७॥ सर्वाचिन्त्यप्रभावा च स्वप्रभावप्रदर्शिनी । अचिन्त्यमहिमाऽचिन्त्यरूपा सौन्दर्यशालिनी ॥ १२८॥ अचिन्त्यवेशशोभा च लोकाचिन्त्यगुणान्विता । अचिन्त्यशक्तिर्दुश्चिन्त्यप्रभावा चिन्त्यरूपिणी ॥ १२९॥ योगीचिन्त्या महाचिन्तानाशिनी चेतनात्मिका । गिरिजा दक्षजा विश्वजनयित्री जगत्प्रसूः ॥ १३०॥ सन्नम्याऽप्रणता सर्वप्रणतार्तिहरी तथा । प्रणतैश्वर्यदा सर्वप्रणताशुभनाशिनी ॥ १३१॥ प्रणतापन्नाशकरी प्रणताशुभमोचनी । सिद्धेश्वरी सिद्धसेव्या सिद्धचारणसेविता ॥ १३२॥ सिद्धिप्रदा सिद्धिकरी सर्वसिद्धगणेश्वरी । अष्टसिद्धिप्रदा सिद्धगणसेव्यपदाम्बुजा ॥ १३३॥ कात्यायनी स्वधा स्वाहा वषड् वौषट्स्वरूपिणी । पितृणां तृप्तिजननी कव्यरूपा सुरेश्वरी ॥ १३४॥ हव्यभोक्त्री हव्यतुष्टा पितृरूपाऽसितप्रिया । कृष्पपक्षप्रपूज्या च प्रेतपक्षसमर्चिता ॥ १३५॥ अष्टहस्ता दशभुजा चाष्टादशभुजान्विता । चतुर्दशभुजाऽसङ्ख्यभुजवल्लीविराजिता ॥ १३६॥ सिंहपृष्ठसमारूढा सहस्रभूजराजिता । भुवनेशी चान्नपूर्णा महात्रिपुरसुन्दरी ॥ १३७॥ त्रिपुरा सुन्दरी सौम्यमुखी सुन्दरलोचना । सुन्दरास्या शुभ्रदंष्ट्रा सुभ्रूः पर्वतनन्दिनी ॥ १३८॥ नीलोत्पलदलश्यामा स्मेरोत्फुल्लमुखाम्बुजा । सत्यसन्धा पद्मवक्त्रा भ्रूकुटीकुटिलानना ॥ १३९॥ विद्याधरी वरारोहा महासन्ध्यास्वरूपिणी । अरुन्धती हिरण्याक्षी सुधूम्राक्षी शुभेक्षणा ॥ १४०॥ श्रुतिः स्मृतिः कृतिर्योगमाया पुण्या पुरातनी । वाग्देवता वेदविद्या ब्रह्मविद्यास्वरूपिणी ॥ १४१॥ वेदशक्तिर्वेदमाता वेदाद्या परमा गतिः । आन्वीक्षिकी तर्कविद्या योगशास्त्रप्रकाशिनी ॥ १४२॥ धूमावती वियन्मूर्तिर्विद्युन्माला विलासिनी । महाव्रता सदानन्दनन्दिनी नगनन्दिनी ॥ १४३॥ सुनन्दा यमुना चण्डी रुद्रचण्डी प्रभावती । पारिजातवनावासा पारिजातवनप्रिया ॥ १४४॥ सुपुष्पगन्धसन्तुष्टा दिव्यपुष्पोपशोभिता । पुष्पकाननसद्वासा पुष्पमालाविलासिनी ॥ १४५॥ पुष्पमाल्यधरा पुष्पगुच्छालङ्कृतदेहिका । प्रतप्तकाञ्चनाभासा शुद्धकाञ्चनमण्डिता ॥ १४६॥ सुवर्णकुण्डलवती स्वर्णपुष्पप्रिया सदा । नर्मदा सिन्धुनिलया समुद्रतनया तथा ॥ १४७॥ षोडशी षोडशभुजा महाभुजङ्गमण्डिता । पातालवासिनी नागी नागेन्द्रकृतभूषणा ॥ १४८॥ नागिनी नागकन्या च नागमाता नगालया । दुर्गाऽऽपत्तारिणी दुर्गदुष्टग्रहनिवारिणी ॥ १४९॥ अभयाऽऽपन्निहन्त्री च सर्वापत्परिनाशिनी । ब्रह्मण्या श्रुतिशास्त्रज्ञा जगतां कारणात्मिका ॥ १५०॥ निष्कारणा जन्महीना मृत्युञ्जयमनोरमा । मृत्युञ्जयहृदावासा मूलाधारनिवासिनी । १५१॥ षट्चक्रसंस्था महती महोत्सवविलासिनी । रोहिणी सुन्दरमुखी सर्वविद्याविशारदा ॥ १५२॥ सदसद्वस्तुरूपा च निष्कामा कामपीडिता । कामातुरा काममत्ता काममानससत्तनुः ॥ १५३॥ कामरूपा च कालिन्दी कचालम्बितविग्रहा । अतसीकुसुमाभासा सिंहपृष्ठनिषेदुषी ॥ १५४॥ युवती यौवनोद्रिक्ता यौवनोद्रिक्तमानसा । अदितिर्देवजननी त्रिदशार्तिविनाशिनी ॥ १५५॥ दक्षिणाऽपूर्ववसना पूर्वकालविवर्जिता । अशोका शोकरहिता सर्वशोकनिवारिणी ॥ १५६॥ अशोककुसुमाभासा शोकदुःखक्षयङ्करी । सर्वयोषित्स्वरूपा च सर्वप्राणिमनोरमा ॥ १५७॥ महाश्चर्या मदाश्चर्या महामोहस्वरूपिणी । महामोक्षकरी मोहकारिणी मोहदायिनी ॥ १५८॥ अशोच्या पूर्णकामा च पूर्णा पूर्णमनोरथा । पूर्णाभिलषिता पूर्णनिशानाथसमानना ॥ १५९॥ द्वादशार्कस्वरूपा च सहस्रार्कसमप्रभा । तेजस्विनी सिद्धमाता चन्द्रा नयनरक्षणा ॥ १६०॥ अपराऽपारमाहात्म्या नित्यविज्ञानशालिनी । विवस्वती हव्यवाहा जातवेदःस्वरूपिणी ॥ १६१॥ स्वैरिणी स्वेच्छविहरा निर्बीजा बीजरूपिणी । अनन्तवर्णाऽनन्ताख्याऽनन्तसंस्था महोदरी ॥ १६२॥ दुष्टभूतापहन्त्री च सद्धृत्तपरिपालिका । कपालिनी पानमत्ता मत्तवारणगामिनी ॥ १६३॥ विन्ध्यस्था विन्ध्यनिलया विन्ध्यपर्वतवासिनी । बन्धुप्रिया जगद्वन्धुः पवित्रा सपवित्रिणी ॥ १६४॥ परामृताऽमृतकला चापमृत्युविनाशिनी । महारजतसङ्काशा रजताद्रिनिवासिनी ॥ १६५॥ काशीविलासिनी काशीक्षेत्ररक्षणतत्परा । योनिरूपा योनिपीठस्थिता योनिस्वरूपिणी ॥ १६६॥ कामोल्लसितचार्वङ्गी कटाक्षक्षेपमोहिनी । कटाक्षक्षेपनिरता कल्पवृक्षस्वरूपिणी ॥ १६७॥ पाशाङ्कुशधरा शक्तिधारिणी खेटकायुधा । बाणायुधाऽमोघशस्त्रा दिव्यशस्त्राऽस्त्रवर्षिणी ॥ १६८॥ महास्त्रजालविक्षेपविपक्षक्षयकारिणी । घण्टिनी पाशिनी पाशहस्ता पाशाङ्कुशायुधा ॥ १६९॥ चित्रसिंहासनगता महासिंहासनस्थिता । मन्त्रात्मिका मन्त्रबीजा मन्त्राधिष्ठातृदेवता ॥ १७०॥ सुरूपाऽनेकरूपा च विरूपा बहुरूपिणी । विरूपाक्षप्रियतमा विरूपाक्षमनोरमा ॥ १७१॥ विरूपाक्षा कोटराक्षी कूटस्था कूटरूपिणी । करालास्या विशालास्या धर्मशास्त्रार्थपारागा ॥ १७२॥ मूलक्रिया मूलरूपा मूलप्रकृतिरूपिणी । कामाक्षी कमनीया च कामेशी भगमङ्गला ॥ १७३॥ सूभगा भोगिनी भोग्या भाग्यदा सुभगा भगा । श्वेताऽरुणा बिन्दुरूपा वेदयोनिर्ध्वनिक्षणा ॥ १७४॥ अध्यात्मविद्या शास्त्रार्थकुशला शैलनन्दिनी । नगाधिराजपुत्री च नगपुत्री नगोद्भवा ॥ १७५॥ गिरीन्द्रबाला गिरिशप्राणतुल्या मनोरमा । प्रसन्ना चारुवदना प्रसन्नास्या प्रसन्नदा ॥ १७६॥ शिवप्राणा पतिप्राणा पतिसम्मोहकारिणी । मृगाक्षी चञ्चलापाङ्गी सुदृष्टिर्हंसगामिनी ॥ १७७॥ नित्यं कुतूहलपरा नित्यानन्दाऽभिनन्दिता । सत्यविज्ञानरूपा च तत्त्वज्ञानैककारिणी ॥ १७८॥ त्रैलोक्यसाक्षिणी लोकधर्माधर्मप्रदर्शिनी । धर्माऽधर्मविधात्री च शम्भुप्राणात्मिका परा ॥ १७९॥ मेनकागर्भसम्भूता मैनाकभगिनी तथा । श्रीकण्ठा कण्ठहारा च श्रीकण्ठहृदयस्थिता ॥ १८०॥ श्रीकण्ठकण्ठजप्या च नीलकण्ठमनोरमा । कालकूटात्मिका कालकूटभक्षणकारिणी ॥ १८१॥ वर्णमाला सिद्धिकला षट्चक्रक्रमवासिनी । मूलकेलीरता स्वाधिष्ठाना तुर्यनिवासिनी ॥ १८२॥ मणिपूरस्थितिः स्निग्धा कूर्मचक्रपरायणा । अनाहतगतिर्दीपशिखा मणिमयाकृतिः ॥ १८३॥ विशुद्धिचक्रसंस्थाना चाज्ञाचक्राब्जमध्यगा । महाकालप्रिया कालकलनैकविधायिनी । अक्षोभ्यपत्नी सङ्क्षोभनाशिनी ते नमो नमः ॥ १८४॥ श्रीमहादेव उवाच - एवं नामसहस्रेण संस्तुता पर्वतात्मजा । वाक्यमेतन्महेशानमुवाच मुनिसत्तम ॥ १८५॥ श्रीदेव्युवाच - अहं त्वदर्थे शैलेन्द्रतनयात्वमुपागता । त्वं मे प्राणसमो भर्ता त्वदनन्याऽहमङ्गना ॥ १८६॥ त्वं मदर्थे तपस्तीव्रं सुचिरं कृतवानसि । अहं च तपसाऽऽराध्य त्वां लप्स्यामि पुनः पतिम् ॥ १८७॥ श्रीमहादेव उवाच - त्वमाराध्यतमा सर्वजननी प्रकृतिः परा । तवाराध्यो जगत्यत्र विद्यते नैव कोऽपि हि ॥ १८८॥ अहं त्वया निजगुणैरनुग्राह्यो महेश्वरि । प्रार्थनीयस्त्वयि शिवे एष एव वरो मम ॥ १८९॥ यत्र यत्र तवेदं हि कालीरूपं मनोहरम् । आविर्भवति तत्रैव शिवरूपस्य मे हृदि ॥ १९०॥ संस्थातव्यं त्वया लोके ख्याता च शववाहना । भविष्यसि महाकाली प्रसीद जगदम्बिके ॥ १९१॥ श्रीमहादेव उवाच - इत्युक्त्त्वा शम्भुना काली कालमेघसमप्रभा । तथेत्युक्त्त्वा समभवत्पुनर्गौरी यथा पुरा ॥ १९२॥ य इदं पठते देव्या नाम्नां भक्त्या सहस्रकम् । स्तोत्रं श्रीशम्भुना प्रोक्तं स देव्याः समतामियात् ॥ १९३॥ अभ्यर्च्य गन्धपुष्पैश्च धूपदीपैर्महश्वरीम् । यः पठेत्स्तोत्रामेतच्च स लभेत्परमं पदम् ॥ १९४॥ अनन्यमनसा देवीं स्तोत्रेणानेन यो नरः । संस्तौति प्रत्यहं तस्य सर्वसिद्धिः प्रजायते ॥ १९५॥ राजानो वशगास्तस्य नश्यन्ति रिपवस्तथा । सिंहव्याघ्रमुखाः सर्वे हिंसका दस्यवस्तथा ॥ १९६॥ दूरादेव पलायन्ते तस्य दर्शनमात्रतः । अव्याहताज्ञः सर्वत्र लभते मङ्गलं महत् । अन्ते दुर्गास्मृतिं लब्ध्वा स्वयं देवीकलामियात् ॥ १९७॥ ॥ इति श्रीमहाभागवते उपपुराणे श्रीशिवकृतं श्रीललितासहस्रनामस्तोत्रं नाम त्रयोविंशतितमोऽध्यायः सम्पूर्णः ॥ Proofread by DPD, Pallasena Narayanaswami ppnswami at gmail.com, PSA Easwaran
% Text title            : lalitAsahasranAmastotram shivakRitam 3
% File name             : lalitAsahasranAmastotrashiva.itx
% itxtitle              : lalitAsahasranAmastotram 3 (shivakRitam mahAbhAgavataupapurANAntargatam anAdyA paramA vidyA)
% engtitle              : lalitAsahasranAmastotram 3 shiva
% Category              : sahasranAma, devii, dashamahAvidyA, lalitA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Subcategory           : lalitA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help from Alex
% Proofread by          : DPD, Narayanaswami Pallasena, PSA Easwaran
% Source                : mahAbhAgavata upapurANa Adhyaya 23
% Indexextra            : (mahAbhAgavata)
% Latest update         : August 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org