% Text title : lakShmIhRidaya stotram % File name : laxmiihridaya.itx % Category : hRidaya, devii, lakShmI, devI % Location : doc\_devii % Author : Traditional % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com, N.Balasubramanian, PSA Easwaran % Translated by : N.Balasubramanian % Description-comments : should be used with nArAyaNahRidayam % Latest update : November 06, 2004, March 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lakshmi Hridaya Stotram ..}## \itxtitle{.. shrIlakShmIhR^idayastotram ..}##\endtitles ## AdyAdi shrImahAlakShmIhR^idayastotram | | shrIgaNeshAya namaH | | hariH OM | ## INTRODUCTION:- The following abbreviations are used in the comments that follow. 1- Narayana Hridayam - NH. (2) Laxmi Hridayam - LH (3) Vishnu Sahasranama with the commentary of Shri Shankaracharya - VS. (4) Bhagavad Gita - BG. (5) Shrimad Bhagavatham - BH (6) Lalitha Sahasranamam - LS. (7) Vivekachudamani of Shri Shankaracharya - VC. (8) Katha Upanishad - KU. (9) Mundaka Upanishad - MU LH:- Laxmi Hridayam stotram is unique in that it is coupled with another stotram Narayana Hridayam to form a pair. They are found in the Atharva Rahasyam. They were given out by sage Bhargava. The final part of NH says that NH is to be recited first, to be followed by the recital of Laxmi Hridayam and again the recital of theNH. This is not to be recited separately as a single piece. This is to stress the fact that Lord Narayana and Laxmi are indeed one though spoken of as two different deities. NH and LH belong to the category of stotram ##stotram ##. The appellation stotram, stuti and stavam all describe a hymn only. ##stavaH stotraM nutiH stutiH |## says Amara, the Sanskrit lexicon. They all narrate the qualities of a deity. ##guNasa~NkIrtanam## is stotram, says Shri Shankaracharya in his commentary to Vishnu Sahasranama. NARAYANA HRIDAYAM AND LAXMI HRIDAYAM:- Narayana Hridayam (NH) and Laxmi Hridayam (LH) form a pair of very valuable and sacred hymns. NH is the shorter one. It consists of only 37 verses. LH is longer and consists of 108 verses. The word (##hR^idayam##) hridayam is popularly taken to mean the heart. The word also is used to mean secret, true or divine knowledge. Being hymns found in the Veda the Narayana Hridayam and Laxmi Hridayam Stotras are highly efficacious. They also contain recondite vedantic truths which may be found in the upanishads, puranas, Bhagavad Gita etc. These truths are also to be seen in other stotras and in the hymns of later acharyas. ##lakShmIhR^idayake stotre sarvamanyat prakAshitam |## (NH - 33). So, to describe them as hridayam is very apt. They are, therefore, very precious. For these reasons they are considered very sacred and therefore secret - not to be easily given out. ##gopyametatsadA kuryAt na sarvatra prakAshayet|## says Narayana Hridayam (34) in its later part. Because of this restriction these stotras were handed down from a worthy guru to deserving disciples only. They were not freely available like Vishnu Sahasranamam. Only some noteworthy features of this LH stotram could be mentioned in this brief introduction. The reader is requested to read the comments given to the NH (that is available in this site under the headimg VISHNU). to get a complete picture of the two stotras that are linked together. LH:- The first fifteen verses praise Laxmi Devi and offer salutations to Her. Since She is the mother of all creation, She can bless the devotee with all material wealth. But, She is inseparable from the Lord. This is said by saying that one is within the other. ## nArAyaNasya hR^idaye bhavatI yathA.a.aste\, nArAyaNo.api tava hR^itkamale tathAste | nArAyaNastvamapi nityavibhU tathaiva\, tau tiShThatAM mamApi dayAnvitau shrIH ||## She is with the Lord at all places. ## yathA vaikuNThanagare yathA vai kShIrasAgare | tathA madbhavane tiShTha sthiraM viShNunA saha || yoginAM hR^idaye nityaM yathA tiShThasi viShNunA | tathA madbhavane tiShTha sthiraM shrIviShNunA saha ||## She is also the Self seated in the heart of all beings She is stated to be ##sarvabhUtAntarasthA## in the LH. So is not different from the Lord who also says He is the Self seated in the heart of all beings. ##ahamAtmA guDAkesha sarvabhUtAshayasthitaH |## BG(10-20). Thus, it is evident that She is identical with Narayana and can confer all that one may seek including liberation or mokSha. This is said in the LH as ##gatyai namo.astu varasadgatidAyakAyai.## Further, it is to be noted that if one's accumulated karmas stand in the way of one progressing towards liberation in the form of the "writing on the head" (##lalATalikhitA rekhA##) by of the creator Brahma, She, being the creator of every thing with name and form including Brahma, can alter the same and help in his progress. ## lilekha niTile vidhirmama lipiM visR^ijyAntaraM tvayA vilikhitavyametaditi tatphalaprAptaye | tadantikaphalasphuTaM kamalavAsini shrIrimAM samarpaya samudrikAM sakalabhAgyasaMsUchikAm ||## (LH) Here, the word "creator" does not mean She has created something out of nothing, but only means She has evolved as everything. She has become Brahma the creator and Vishnu the protector also. ##sR^iShTikartrI brahmarUpA goptrI govindarUpiNI.## LS(114) Shri Vedanta Desika uses this idea in his Shri Hayagriva Stotram (verse 20). ## viluptamUrdhanyalipikramANAM surendrachUDApadalAlitAnAm | tvada~NghrirAjIvarajaHkaNAnAM bhUyAn prasado mayi nAtha bhUyAt ||## The great acharya prays to the Lord that the pollen dust of His Lotus Feet should fall on his head so as to remove the letters written by Brahma at his birth. He indicates that even gods like Indra salute His feet with the same idea; that is; the dust of Lord's feet should fall on their heads and alter their fate as decreed by the scribbling of Brahma on their head. Lord Krishna gives the assurance to Arjuna in BG(18-52) that with his mind firmly fixed on Him he will cross over all difficulties on his spiritual path. ## machchittaH sarvadurgANi matprasAdAttariShyasi |## The LH repeatedly asks for the fulfilment of the first two of the four goals (viz.) wealth and enjoyment of pleasures of life got from wealth. But wealth in the hands of one without discretion can have disastrous consequences. It can lead one away from the spiritual path and to his downfall. Our scriptures warn one of this and say that one who hoards wealth without sharing with the needy is indeed a thief and deserves punishment. BG(VII-XIV-89) ## yAvadbhriyate jaTharaM tAvat svattvaM hi dehinAm | adhikaM yo.abhimanyeta sa steno daNDamarhati ||## Keeping this injunction in mind, the devotee asks for wisdom before seeking wealth and also asks Her to bless the heart with compassion to enable him to share the wealth liberally with others. ## vij~nAnavR^iddhiM hR^idaye kuru shrIH saubhAgyavR^iddhiM hR^idaye kuru shrIH | dayAsuvR^iShTiM kurutAM mayi shrIH suvarNavR^iShTiM kuru me kare shrIH ||## The end portion contains some significant requests. We saw that the LH repeatedly asks for good things of life, wisdom etc. But as stated earlier whatever is got by our own efforts or karma will be finite and so will not last for long. Our life will continue to have fluctuations. The better and wiser alternative is to make the Lord stay in our hearts for ever by having steadfast devotion to Him | Then all auspicious things will be with us for ever. So, the LH asks for ##shrIshA~NghribhaktiH |## or devotion to the feet of the Lord first. ## shrIshA~NghribhaktiM haridAsyadAsyaM prasannamantrArthadR^iDhaikaniShThAm | guroH smR^itiM nirmalabodhabuddhiM pradehi mAtaH paramaM padaM shrIH ||## The saint Kulasekhara also asked - not for the three purushartas - dharma, artha and kama. He says that let events, good or bad, happen according to karmas he had done. He prays to the Lord to grant him unwavering devotion to His lotus like feet in this and in future births. (Mukundamala).## nAsthA dharme na vasunichaye naiva kAmopabhoge yadyadbhavyaM bhavatu bhagavan pUrvakarmAnurUpam | etatprArthyaM mama bahumataM janmajanmAntare.api tvatpAdAmbhoruhayugagatA nishchlA bhaktirastu || ## The Vishnu Purana says the same truth by stating that those who may be bereft of worldly possesions and so termed "poor" in the worldly sense are really rich if their hearts have the wealth of love for Shri Hari. The reason is that Shri Hari also stays in their hearts being tied with cords of love. ## sakalabhuvanamadhye nirdhanAste.api dhanyA nivasati hR^idi yeShAM shrIharerbhaktirekA | harirapi nijalokaM sarvathA taM vihAya pravishati hR^idi teShAM bhaktisUtropanaddhaH ||## So, the prayer is to grant before other things, devotion to the feet of the Lord. Another prayer is to being a servant to the servants of Hari. Our scriptures repeatedly stress the importance of service to the devotees of the Lord. The sage Naradha says in his Bhakti Sutra (No: 39-42) that the company of the devotees of the Lord is difficult to obtain. It never fails to produce beneficial results. It is got by the grace of God only. Thers is no difference between the Lord and His devotees. So, one should strive to get it. ## mahatsa~Ngastu durlabho.agamyo.amoghashcha | labhyate.api tatkR^ipayaiva | tasmiMstatjane bhedAbhAvAt | tadeva sAdhyatAM\, tadeva sAdhyatAm ||## In Shrimad Bhagavatam we have the story of Lord's incarnation as Rishaba Deva. Before renouncing His kingdom and taking to the forests, He talks to His sons about the value of human life and how they should work for liberation. Though Rishaba Deva says He is an incarnation Himself, He advises His sons, not to surrender to Him, but to seek the company of devotees and serve them saying it is the doorway to liberation. ##mahatsevAM dvAramAhuH vimukteH |## Coming from the mouth of the Lord, as an incarnation, it shows the immense value of service to the devotees of the Lord. The company of the devotees removes the impurities in the mind, brings calmness to the mind. More importantly it instils faith in the statements of the scriptures and acharyas known as shraddha. ##shraddhA.##. Only one who is keenly interested, has controlled his senses and has shraddha can gain knowledge, says Krishna. BG(4-39). ##shraddhAvAn labhate j~nAnaM tatparaH saMyatendriyaH |## One gets the qualifications required for acquiring vedantic knowledge. Shri Shankaracharya glorifies the association of the devotees in his Sivanandhalahari by saying it as great as the company of the Lord Himself. ##sAmIpyaM shivabhakti\-dhurya\-janatA\-sA~Ngatya sambhAShaNe.## Once the mind is clear of impurities like greed, anger etc., and also imbibed noble qualities from the association of the devotees, God sends him a suitable guru. The vedatic wisdom has necessarily to be obtained from the guru's mouth.## tadvij~nAnArthaM sa gurumevAbhigachChet samitpANiH shrotriyaM brahmaniShTham |## MU(1-2-12). Krishna also advised Arjuna to serve men of wisdom and seek knowledge. BG(4-34). ## tadviddhi praNipAtena pariprashnena sevayA | upadekShyanti te j~nAnaM j~nAninastattvadarshinaH ||## The guru's teachings remove the doubts that may be clouding the student's mind and his intellect becomes clear, said here as ##nirmalabodhabuddhiH |## The upanishad says that a person endowed with discriminating intellect, has controlled his mind and has got concentration, reaches the end of the very very long road, that is known as samsara and reaches the supreme goal and becomes free from all bondages. This is known as liberation and said herein as ##paramaM padam |## highest abode of Vishnu or Brahman. ## vij~nAnasArathiryastu manaH pragrahavAnnaraH | so.adhvanaH pAramApnoti tadviShNoH paramaM padam ||## KU(1-3-9) The word ## paramaM padam |## mentioned here is a well known name of the Lord VS(732). ##padamanuttamam evam padyate gamyate mumukShubhiriti padam | yasmAdutkR^iShTaM nAsti tadanuttamam |## It is the higest place or goal that is attained by the seekers of liberation. "Attaining" does not imply going to some far of place like Vaikunta or Kailasa. Liberation means understanding ones own true divine nature and abiding in it. This is said here as ##viShNoH paramaM padam |## or the highest place of all-pervading Brahman, of the supreme Self. CONCLUSION. The end portion says the benefits one may get by reciting the LH. It assures that the Goddess Laxmi will fulfil the desires of Her devotee and look after him like Her son. There is a story in the Mahabharata to illustrate this. Balarama, the elder brother of Krishna, planned to get his sister Subhadra married to Duryodhana. In the mean time Arjuna happened to look at her and was captivated by her bewitching beauty. His mind was set on marrying her and wanted to talk about his wish to his friend Krishna. But he was worried at the same time that, if Krishna agreed to help him and took steps, it may create a rift between the brothers Krishna and Balarama. He was at his wit's end and wanted a way out the predicament. He prayed to sage Vyasa who promptly appeared before him. He put his problem before the sage and requested his help. The sage taught him LH and asked him to recite the stotram in the prescence of a lamp lighted with ghee and assured him that he will succeed in his endeavour. Arjuna followed the sage's advice, recited the LH with faith and married Subhadra in the end. It will be evident from what is said here that both the NH and LH are valuable hymns and like veritable mines of precious gems. An interested reader will be able to find more gems if he digs deep into them. The greater benefit will be, that by reciting them regularly, one will develop devotion to Divine Couple, Lord Narayana and Goddess Laksmi, and reap their abundant grace. Now follows the stotram LAXMI HRIDAYAM. ## || OM tatsat || \chapter{atha stotram |} asya shrI AdyAdi shrImahAlakShmI\-hR^idaya\-stotra\-mahAmantrasya bhArgava R^iShiH(shirasi)\, anuShTubhAdi nAnAChandAMsi (mukhe)\, AdyAdi\-shrImahAlakShmI sahita nArAyaNo devatA (hR^idaye)|| | OM bIjaM\, hrIM shaktiH\, aiM kIlakam | AdyAdi\-shrImahAlakShmI\-prasAdasiddhyarthaM jape viniyogaH || om || \ldq{}AdyAdi\-shrImahAlakShmI devatayai namaH\rdq{} hR^idaye\, \ldq{}shrIM bIjAyai namaH\rdq{} guhye\, \ldq{}hrIM shaktyai namaH\rdq{} pAdayoH\, \ldq{}aiM balAyai namaH\rdq{} mUrdhAdi\-pAda\-paryantaM vinyaset || om shrIM hrIM aiM karatala\-karapArshvayoH\, shrIM a~NguShThAbhyAM namaH\, hrIM tarjanIbhyAM namaH\, aiM madhyamAbhyAM namaH\, shrIM anAmikAbhyAM namaH\, hrIM kaniShTikAbhyAM namaH\, aiM karatala karapR^iShThAbhyAM namaH || OM hR^idayAya namaH\, hrIM shirase svAhA\, aiM shikhAyai vaShaT\, shrIM kavachAya hum\, hrIM netrAbhyAM vauShaT\, bhUrbhuvassuvaromiti digbandhaH || || atha dhyAnam || hastadvayena kamale dhArayantIM svalIlayA || hAra\-nUpura\-saMyuktAM mahAlakShmIM vichintayet || kausheya\-pItavasanAmaravindanetrAm padmadvayAbhaya\-varodyata\-padmahastAm | udyachChatArka\-sadR^ishAM paramA~Nka\-saMsthAM dhyAyet vidhIshanata\-pAdayugAM janitrIm || ||shrIlakShmI\-kamaladhAriNyai siMhavAhinyai svAhA || pItavastrAM suvarNA~NgIM padmahasta\-dvayAnvitAm | lakShmIM dhyAtveti mantreNa sa bhavet pR^ithivIpatiH || mAtula~Nga\-gadAkheTe pANau pAtra~ncha bibhratI | vAgali~Nga~ncha mAna~ncha bibhratI nR^ipamUrdhani || | OM shrIM hrIM aim | vande lakShmIM parashivamayIM shuddhajAmbUnadAbhAM tejorUpAM kanaka\-vasanAM sarvabhUShojjvalA~NgIm | bIjApUraM kanaka\-kalashaM hemapadmaM dadhAnAm AdyAM shaktiM sakalajananIM viShNu\-vAmA~NkasaMsthAm || 1|| shrImatsaubhAgyajananIM staumi lakShmIM sanAtanIm | sarvakAma\-phalAvApti\-sAdhanaika\-sukhAvahAm || 2|| smarAmi nityaM deveshi tvayA preritamAnasaH | tvadAj~nAM shirasA dhR^itvA bhajAmi parameshvarIm || 3|| samasta\-sampatsukhadAM mahAshriyaM samasta\-kalyANakarIM mahAshriyam | samasta\-saubhAgyakarIM mahAshriyaM bhajAmyahaM j~nAnakarIM mahAshriyam || 4|| vij~nAnasampatsukhadAM mahAshriyaM vichitra\-vAgbhUtikarIM manoharAm | ananta\-saubhAgya\-sukhapradAyinIM namAmyahaM bhUtikarIM haripriyAm || 5|| samasta\-bhUtAntarasaMsthitA tvaM samasta\-bhakteshshvari vishvarUpe | tannAsti yattvadvyatiriktavastu tvatpAdapadmaM praNamAmyahaM shrIH || 6|| dAridrya\-duHkhaugha\-tamo.apahantri tvat\-pAdapadmaM mayi sannidhatsva | dInArti\-vichChedana\-hetubhUtaiH kR^ipAkaTAkShairabhiShi~ncha mAM shrIH || 7|| viShNu\-stutiparAM lakShmIM svarNavarNAM stuti\-priyAm | varadAbhayadAM devIM vande tvAM kamalekShaNe || 8|| amba prasIda karuNA\-paripUrNa\-dR^iShTyA mAM tvatkR^ipAdraviNagehamimaM kuruShva | Alokaya praNata\-hR^idgata\-shokahantri tvatpAda\-padmayugalaM praNamAmyahaM shrIH || 9|| shAntyai namo.astu sharaNAgata\-rakShaNAyai kAntyai namo.astu kamanIya\-guNAshrayAyai | kShAntyai namo.astu duritakShaya\-kAraNAyai dhAtryai namo.astu dhana\-dhAnya\-samR^iddhidAyai || 10|| shaktyai namo.astu shashishekhara\-saMsthitAyai ratyai namo.astu rajanIkara\-sodarAyai | bhaktyai namo.astu bhavasAgara\-tArakAyai matyai namo.astu madhusUdana\-vallabhAyai || 11|| lakShmyai namo.astu shubha\-lakShaNa\-lakShitAyai siddhyai namo.astu sura\-siddha\-supUjitAyai | dhR^ityai namo.astu mama durgati\-bha~njanAyai gatyai namo.astu varasadgati\-dAyakAyai || 12|| devyai namo.astu divi devagaNArchitAyai bhUtyai namo.astu bhuvanArti\-vinAshanAyai | shAntyai namo.astu dharaNIdhara\-vallabhAyai puShTyai namo.astu puruShottama\-vallabhAyai || 13|| sutIvra\-dAridrya\-tamo.apahantryai namo.astu te sarva\-bhayApahantryai | shrIviShNu\-vakShaHsthala\-saMsthitAyai namo namaH sarva\-vibhUti\-dAyai || 14|| jayatu jayatu lakShmIH lakShaNAla~NkR^itA~NgI jayatu jayatu padmA padmasadmAbhivandyA | jayatu jayatu vidyA viShNu\-vAmA~Nka\-saMsthA jayatu jayatu samyak sarva\-sampatkarI shrIH || 15|| jayatu jayatu devI devasa~NghAbhipUjyA jayatu jayatu bhadrA bhArgavI bhAgyarUpA | jayatu jayatu nityA nirmalaj~nAnavedyA jayatu jayatu satyA sarvabhUtAntarasthA || 16|| jayatu jayatu ramyA ratnagarbhAntarasthA jayatu jayatu shuddhA shuddhajAmbUnadAbhA | jayatu jayatu kAntA kAntimadbhAsitA~NgI jayatu jayatu shAntA shIghramAgachCha saumye || 17|| yasyAH kalAyAH kamalodbhavAdyA rudrAshcha shakrapramukhAshcha devAH | jIvanti sarve.api sashaktayaste prabhutvamAptAH paramAyuShaste || 18|| || mukhabIjam || OM\-hrAM\-hrIM\-aM\-AM\-yaM\-duM\-laM\-vam || lilekha niTile vidhirmama lipiM visR^ijyAntaraM tvayA vilikhitavyametaditi tatphalaprAptaye | tadantikaphalasphuTaM kamalavAsini shrIrimAM samarpaya svamudrikAM sakalabhAgyasaMsUchikAm || 19|| || pAdabIjam || OM\-aM\-AM\-IM\-eM\-aiM\-kaM\-laM\-raM || kalayA te yathA devi jIvanti sacharAcharAH | tathA sampatkarI lakShmi sarvadA samprasIda me || 20|| yathA viShNurdhruvaM nityaM svakalAM saMnyaveshayat | tathaiva svakalAM lakShmi mayi samyak samarpaya || 21|| sarvasaukhyaprade devi bhaktAnAmabhayaprade | achalAM kuru yatnena kalAM mayi niveshitAm || 22|| mudAstAM matphAle paramapadalakShmIH sphuTakalA sadA vaikuNThashrIrnivasatu kalA me nayanayoH | vasetsatye loke mama vachasi lakShmIrvarakalA shriyashvetadvIpe nivasatu kalA me sva\-karayoH || 23|| || netrabIjam || OM\-ghrAM\-ghrIM\-ghreM\-ghraiM\-ghroM\-ghrauM\-ghraM\-ghraH || tAvannityaM mamA~NgeShu kShIrAbdhau shrIkalA vaset | sUryAchandramasau yAvadyAvallakShmIpatiH shriyau || 24|| sarvama~NgalasampUrNA sarvaishvaryasamanvitA | AdyA.a.adishrIrmahAlakShmIstvatkalA mayi tiShThatu || 25|| aj~nAnatimiraM hantuM shuddhaj~nAnaprakAshikA | sarvaishvaryapradA me.astu tvatkalA mayi saMsthitA || 26|| alakShmIM haratu kShipraM tamaH sUryaprabhA yathA | vitanotu mama shreyastvatkalA mayi saMsthitA || 27|| aishvaryama~NgalotpattiH tvatkalAyAM nidhIyate | mayi tasmAtkR^itArtho.asmi pAtramasmi sthitestava || 28|| bhavadAveshabhAgyArho bhAgyavAnasmi bhArgavi | tvatprasAdAtpavitro.ahaM lokamAtarnamo.astu te || 29|| punAsi mAM tvatkalayaiva yasmAt atassamAgachCha mamAgratastvam | paraM padaM shrIrbhava suprasannA mayyachyutena pravishAdilakShmIH || 30|| shrIvaikuNThasthite lakShmi samAgachCha mamAgrataH | nArAyaNena saha mAM kR^ipAdR^iShTyA.avalokaya || 31|| satyalokasthite lakShmi tvaM mamAgachCha sannidhim | vAsudevena sahitA prasIda varadA bhava || 32|| shvetadvIpasthite lakShmi shIghramAgachCha suvrate | viShNunA sahitA devi jaganmAtaH prasIda me || 33|| kShIrAmbudhisthite lakShmi samAgachCha samAdhave | tvatkR^ipAdR^iShTisudhayA satataM mAM vilokaya || 34|| ratnagarbhasthite lakShmi paripUrNahiraNmayi | samAgachCha samAgachCha sthitvA.a.ashu purato mama || 35|| sthirA bhava mahAlakShmi nishchalA bhava nirmale | prasannakamale devi prasannahR^idayA bhava || 36|| shrIdhare shrImahAlakShmi tvadantaHsthaM mahAnidhim | shIghramuddhR^itya purataH pradarshaya samarpaya || 37|| vasundhare shrIvasudhe vasudogdhri kR^ipAmayi | tvatkukShigatasarvasvaM shIghraM me sampradarshaya || 38|| viShNupriye ratnagarbhe samastaphalade shive | tvadgarbhagatahemAdIn sampradarshaya darshaya || 39|| rasAtalagate lakShmi shIghramAgachCha me puraH | na jAne paramaM rUpaM mAtarme sampradarshaya || 40|| Avirbhava manovegAt shIghramAgachCha me puraH | mA vatsa bhairihetyuktvA kAmaM gauriva rakSha mAm || 41|| devi shIghraM samAgachCha dharaNIgarbhasaMsthite | mAtastvadbhR^ityabhR^ityo.ahaM mR^igaye tvAM kutUhalAt || 42|| uttiShTha jAgR^ihi tvaM me samuttiShTha sujAgR^ihi | akShayAn hemakalashAn suvarNena supUritAn || 43|| nikShepAnme samAkR^iShya samuddhR^itya mamAgrataH | samunnatAnanA bhUtvA samyagdhehi dharAtalAt || 44|| matsannidhiM samAgachCha madAhitakR^ipArasAt | prasIda shreyasAM dogdhri lakShmi me nayanAgrataH || 45|| atropavishya lakShmi tvaM sthirA bhava hiraNmayI | susthirA bhava samprItyA prasannA varadA bhava || 46|| AnItAMstu tvayA devi nidhInme sampradarshaya | adya kShaNena sahasA dattvA saMrakSha mAM sadA || 47|| mayi tiShTha tathA nityaM yathendrAdiShu tiShThasi | abhayaM kuru me devi mahAlakShmi namo.astu te || 48|| samAgachCha mahAlakShmi shuddhajAmbUnada\-sthite | prasIda purataH sthitvA praNataM mAM vilokaya || 49|| lakShmIrbhuvaM gatA bhAsi yatra yatra hiraNmayI | tatra tatra sthitA tvaM me tava rUpaM pradarshaya || 50|| krIDantI bahudhA bhUmau paripUrNakR^ipA mayi | mama mUrdhani te hastamavilambitamarpaya || 51|| phaladbhAgyodaye lakShmi samastapuravAsini | prasIda me mahAlakShmi paripUrNamanorathe || 52|| ayodhyAdiShu sarveShu nagareShu samAsthite | vibhavairvividhairyuktaiH samAgachCha mudAnvite || 53|| samAgachCha samAgachCha mamAgre bhava susthirA | karuNArasaniShyandanetradvayavishAlini || 54|| sannidhatsva mahAlakShmi tvatpANiM mama mastake | karuNAsudhayA mAM tvamabhiShichya sthiraM kuru || 55|| sarvarAjagR^ihe lakShmi samAgachCha balAnvite | sthitvA.a.ashu purato me.adya prasAdenAbhayaM kuru || 56|| sAdaraM mastake hastaM mama tvaM kR^ipayA.arpaya | sarvarAjasthite lakShmi tvatkalA mayi tiShThatu || 57|| AdyAdi shrIrmahAlakShmi viShNuvAmA~NkasaMsthite | pratyakShaM kuru me rUpaM rakSha mAM sharaNAgatam || 58|| prasIda me mahAlakShmi suprasIda mahAshive | achalA bhava suprItA susthirA bhava madgR^ihe || 59|| yAvattiShThanti vedAshcha yAvachchandra\-divAkarau | yAvadviShNushcha yAvattvaM tAvatkuru kR^ipAM mayi || 60|| chAndrI kalA yathA shukle vardhate sA dine dine | tathA dayA te mayyeva vardhatAmabhivardhatAm || 61|| yathA vaikuNThanagare yathA vai kShIrasAgare | tathA madbhavane tiShTha sthiraM shrIviShNunA saha || 62|| yoginAM hR^idaye nityaM yathA tiShThasi viShNunA | tathA madbhavane tiShTha sthiraM shrIviShNunA saha || 63|| nArAyaNasya hR^idaye bhavatI yathA.a.aste nArAyaNo.api tava hR^itkamale yathA.a.aste | nArAyaNastvamapi nityavibhU tathaiva tau tiShThatAM hR^idi mamApi dayAnvitau shrIH || 64|| vij~nAnavR^iddhiM hR^idaye kuru shrIH saubhAgyavR^iddhiM kuru me gR^ihe shrIH | dayAsuvR^iddhiM kurutAM mayi shrIH suvarNavR^iddhiM kuru me gR^ihe shrIH || 65|| na mAM tyajethAH shritakalpavalli sadbhakti\-chintAmaNi\-kAmadheno | na mAM tyajethA bhava suprasanne gR^ihe kalatreShu cha putravarge || 66|| || kukShibIjam || OM\-aM\-AM\-IM\-eM\-aiM || AdyAdimAye tvamajANDabIjaM tvameva sAkAra\-nirAkR^itI tvam | tvayA dhR^itAshchAbjabhavANDasa~NghAshchitraM charitraM tava devi viShNoH || 67|| brahmarudrAdayo devA vedAshchApi na shaknuyuH | mahimAnaM tava stotuM mando.ahaM shaknuyAM katham || 68|| amba tvadvatsavAkyAni sUktAsUktAni yAni cha | tAni svIkuru sarvaj~ne dayAlutvena sAdaram || 69|| bhavantaM sharaNaM gatvA kR^itArthAH syuH purAtanAH | iti sa~nchintya manasA tvAmahaM sharaNaM vraje || 70|| anantA nityasukhinaH tvadbhaktAstvatparAyaNAH | iti vedapramANAddhi devi tvAM sharaNaM vraje || 71|| tava pratij~nA madbhaktA na nashyantItyapi kvachit | iti sa~nchintya sa~nchintya prANAn sandhArayAmyaham || 72|| tvadadhInastvahaM mAtaH tvatkR^ipA mayi vidyate | yAvatsampUrNakAmaH syAM tAvaddehi dayAnidhe || 73|| kShaNamAtraM na shaknomi jIvituM tvatkR^ipAM vinA | na hi jIvanti jalajA jalaM tyaktvA jalAshrayAH || 74|| yathA hi putravAtsalyAt jananI prasnutastanI | vatsaM tvaritamAgatya samprINayati vatsalA || 75|| yadi syAM tava putro.ahaM mAtA tvaM yadi mAmakI | dayApayodhara\-stanya\-sudhAbhirabhiShi~ncha mAm || 76|| mR^igyo na guNalesho.api mayi doShaika\-mandire | pAMsUnAM vR^iShTibindUnAM doShANAM cha na me matiH || 77|| pApinAmahamekAgro dayAlUnAM tvamagraNIH | dayanIyo madanyo.asti tava ko.atra jagattraye || 78|| vidhinAhaM na sR^iShTashchet na syAttava dayAlutA | Amayo vA na sR^iShTashchedauShadhasya vR^ithodayaH || 79|| kR^ipA madagrajA kiM te ahaM kiM vA tadagrajaH | vichArya dehi me vittaM tava devi dayAnidhe || 80|| mAtA pitA tvaM guruH sadgatiH shrIH tvameva sa~njIvanahetubhUtA | anyaM na manye jagadekanAthe tvameva sarvaM mama devi satyam || 81|| || hR^idaya bIjam || OM\-ghrAM\-ghrIM\-ghrUM\-ghreM\-ghroM\-ghraH\-huM phaT kuru kuru svAhA || AdyAdilakShmIrbhava suprasannA vishuddhavij~nAnasukhaikadogdhri | aj~nAnahantrI triguNAtiriktA praj~nAnanetrI bhava suprasannA || 82|| asheShavAgjADya\-malApahantrI navaM navaM suShTu suvAkyadAyinI | mamaiva jihvAgrasura~NgavartinI bhava prasannA vadane cha me shrIH || 83|| samastasampatsu virAjamAnA samastatejassu vibhAsamAnA | viShNupriye tvaM bhava dIpyamAnA vAgdevatA me nayane prasannA || 84|| sarvapradarshe sakalArthade tvaM prabhAsulAvaNyadayApradogdhri | suvarNade tvaM sumukhI bhava shrIrhiraNmayI me nayane prasannA || 85|| sarvArthadA sarvajagatprasUtiH sarveshvarI sarvabhayApahantrI | sarvonnatA tvaM sumukhI cha naH shrIrhiraNmayI me bhava suprasannA || 86|| samasta\-vighnaugha\-vinAshakAriNI samasta\-bhaktoddharaNe vichakShaNA | anantasammoda\-sukhapradAyinI hiraNmayI me nayane prasannA || 87|| devi prasIda dayanIyatamAya mahyaM devAdhinAtha\-bhava\-devagaNAbhivandye | mAtastathaiva bhava sannihitA dR^ishorme patyA samaM mama mukhe bhava suprasannA || 88|| mA vatsa bhairabhayadAnakaro.arpitaste maulau mameti mayi dInadayAnukampe | mAtaH samarpaya mudA karuNAkaTAkShaM mA~NgalyabIjamiha naH sR^ija janma mAtaH || 89|| || kaNThabIjam || OM\-shrAM\-shrIM\-shrUM\-shraiM\-shrauM\-shraM\-shrAH || kaTAkSha iha kAmadhuk tava manastu chintAmaNiH karaH surataruH sadA navanidhistvamevendire | bhavettava dayAraso mama rasAyanaM chAnvahaM mukhaM tava kalAnidhirvividha\-vA~nChitArthapradam || 90|| yathA rasasparshanato.ayaso.api suvarNatA syAtkamale tathA te | kaTAkShasaMsparshanato janAnAmama~NgalAnAmapi ma~Ngalatvam || 91|| dehIti nAstIti vachaH praveshAd bhIto rame tvAM sharaNaM prapadye | ataH sadAsminnabhayapradA tvaM sahaiva patyA mayi sannidhehi || 92|| kalpadrumeNa maNinA sahitA suramyA shrIste kalA mayi rasena rasAyanena | AstAmato mama cha dR^ikkarapANipAda\- spR^iShTyAH suvarNavapuShaH sthiraja~NgamAH syuH || 93|| AdyAdiviShNoH sthiradharmapatnI tvameva patyA mama sannidhehi | AdyAdilakShmi tvadanugraheNa pade pade me nidhidarshanaM syAt || 94|| AdyAdilakShmIhR^idayaM paThedyaH sa rAjyalakShmImachalAM tanoti | mahAdaridro.api bhaveddhanADhayaH tadanvaye shrIH sthiratAM prayAti || 95|| yasya smaraNamAtreNa tuShTA syAdviShNuvallabhA | tasyAbhIShTaM dadatyAshu taM pAlayati putravat || 96|| idaM rahasyaM hR^idayaM sarvakAmaphalapradam | japaH pa~nchasahasraM tu purashcharaNamuchyate || 97|| trikAlamekakAlaM vA naro bhaktisamanvitaH | yaH paThet shR^iNuyAdvApi sa yAti paramAM shriyam || 98|| mahAlakShmIM samuddishya nishi bhArgavavAsare | idaM shrIhR^idayaM japtvA pa~nchavAraM dhanI bhavet || 99|| anena hR^idayenAnnaM garbhiNyA abhimantritam | dadAti tatkule putro jAyate shrIpatiH svayam || 100|| nareNApyathavA nAryA lakShmIhR^idayamantrite | jale pIte cha tadvaMshe mandabhAgyo na jAyate || 101|| ya Ashvayu~NmAsi cha shuklapakShe ramotsave sannihite cha bhaktyA | paThettathaikottaravAravR^iddhyA labhetsa sauvarNamayIM suvR^iShTim || 102|| ya ekabhaktyA.anvahamekavarShaM vishuddhadhIH saptativArajApI | sa mandabhAgyo.api ramAkaTAkShAt bhavetsahasrAkShashatAdhikashrIH || 103|| shrIshAMghribhaktiM haridAsadAsyaM prapannamantrArthadR^iDhaikaniShThAm | guroH smR^itiM nirmalabodhabuddhiM pradehi mAtaH paramaM padaM shrIH || 104|| pR^ithvIpatitvaM puruShottamatvaM vibhUtivAsaM vividhArthasiddhim | sampUrNakIrtiM bahuvarShabhogaM pradehi me devi punaHpunastvam || 105|| vAdArthasiddhiM bahulokavashyaM vayaHsthiratvaM lalanAsu bhogam | pautrAdilabdhiM sakalArthasiddhiM pradehi me bhArgavi janmajanmani || 106|| suvarNavR^iddhiM kuru me gR^ihe shrIH vibhUtivR^iddhiM kurU me gR^ihe shrIH | kalyANavR^iddhiM kuru me gR^ihe shrIH vibhUtivR^iddhiM kuru me gR^ihe shrIH || 107|| || shiro bIjam || OM\-yaM\-haM\-kaM\-laM\- vaM\-shrIm || dhyAyellakShmIM prahasitamukhIM koTibAlArkabhAsAM vidyudvarNAmbaravaradharAM bhUShaNADhyAM sushobhAm | bIjApUraM sarasijayugaM bibhratIM svarNapAtraM bhartrAyuktAM muhurabhayadAM mahyamapyachyutashrIH || 108|| || iti shrIatharvaNarahasye lakShmIhR^idayastotraM sampUrNam || ## This should be chanted together with Narayanahridayastotram for greater benefits. Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Proofreading and commentary by N.Balasubramanian Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}