श्रीमातङ्गीसहस्रनामस्तोत्रम्

श्रीमातङ्गीसहस्रनामस्तोत्रम्

अथ मातङ्गीसहस्रनामस्तोत्रम् ईश्वर उवाच श‍ृणु देवि प्रवक्ष्यामि साम्प्रतन्तत्त्वतः परम् । नाम्नां सहस्रम्परमं सुमुख्याः सिद्धये हितम् ॥ सहस्रनामपाठी यः सर्वत्र विजयी भवेत् । पराभवो न तस्यास्ति सभायाव्वा महारणे ॥ यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः । तथा भवति देवेशि साधकः शिव एव सः ॥ अश्वमेधसहस्राणि वाजपेयस्य कोटयः । सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ॥ मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता । सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ॥ एवन्ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः । देवीं षोडशवार्षिकीं शवगताम्माध्वीरसाघूर्णितां श्यामाङ्गीमरुणाम्बराम्पृथुकुचाङ्गुञ्जावलीशोभिताम् । हस्ताभ्यान्दधतीङ्कपालममलन्तीक्ष्णान्तथा कर्त्त्रिकान्ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥ ॐ सुमुखी शेमुषीसेव्या सुरसा शशिशेखरा । समानास्या साधनी च समस्तसुरसन्मुखी ॥ सर्वसम्पत्तिजननी सम्मदा सिन्धुसेविनी । शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ॥ सारङ्गा सवली वेलालावण्यवनमालिनी । वनजाक्षी वनचरी वनी वनविनोदिनी ॥ वेगिनी वेगदा वेगा बगलस्था बलाधिका । काली कालप्रिया केली कमला कालकामिनी ॥ कमला कमलस्था च कमलस्थाकलावती । कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ कीराकेलिकरा काली कपालिन्यपि कालिका । केशिनी च कुशावर्त्ता कौशाम्भी केशवप्रिया ॥ काली काशी महाकालसङ्काशा केशदायिनी । कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ॥ कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्द्धिनी । कुण्डप्रिया कुण्डरुचिः कुरङ्गनयना कुला ॥ कुन्दबिम्बालिनदनी कुसुम्भकुसुमाकरा । काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥ कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि । कपर्द्दिनी कपटिनी कठिनी कलकण्डिनी ॥ कीरहस्ता कुमारी च कुरूढकुसुमप्रिया । कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ॥ कुम्भीकाङ्गा करभोरूः कदली कुशशायिनी । कुपिता कोटरस्था च कङ्काली कन्दलालया ॥ कपालवासिनी केशी कम्पमानशिरोरुहा । कदम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया । कात्यायनी कृत्तिका च कार्त्तिकी कुशवर्त्तिनी ॥ कामपत्नी कामदात्री कामेशी कामवन्दिता । कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ॥ खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा । खरगा खरनादा च खरस्था खेलनप्रिया ॥ खरांशुः खेलनी खट्वाखराखट्वाङ्गधारिणी। खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ॥ खण्डप्रिया खण्डखाद्या खण्ढसिन्धुश्च खण्डिनी । गङ्गा गोदावरी गौरी गोतम्यपि च गौतमी ॥ गङ्गा गया गगनगा गारुडी गरुडध्वजा । गीता गीतप्रिया गेया गुणप्रीतिर्ग्गुरुर्गिरी । गौर्गौरी गण्डसदना गोकुला गोःप्रतारिणी । गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥ गजगा गोपिनी गोपी गोक्षाजयप्रिया गणा । गिरिभूपालदुहिता गोगा गोकुलवासिनी ॥ घनस्तनी घनरुचिर्ग्घनोरुग्घननिस्स्वना । घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ॥ घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी । घोररूपा च घोरा च घृतप्रीतिर्ग्घृताञ्जनी ॥ घृताची घृतवृष्टिश्च घण्टा घटघटावृता । घटस्था घटना घातकरी घातनिवारिणी ॥ चञ्चरीकी चकोरी च च चामुण्डा चीरधारिणी । चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ॥ चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः । चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ॥ चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया । चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥ चिरञ्जीविनी तच्चिन्ता चिञ्चामूलनिवासिनी । छूरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥ छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरनिभस्वना । छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ॥ छद्मिनी छान्दसी छाया छरू छन्दाकरीत्यपि । जयदा जयदा जाती जायिनी जामला जतुः ॥ जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया । जवापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ॥ जगज्जन्तुप्रधाना च जगज्जीवपराजवा । जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ॥ जन्या जनहिता जाया जन्मभूर्ज्जम्भसी जभूः । जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ॥ जपा च जपती जप्या जपाहा जायिनी जना । जालन्धरमयीजानुर्ज्जालौका जाप्यभूषणा ॥ जगज्जीवमयीजीवा जरत्कारुर्ज्जनप्रिया । जगती जननिरता जगच्छोभाकरी जवा ॥ जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी । जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ॥ जीमूतवाहनरुचिर्ज्जीमूता जीर्णवस्त्रकृत् । जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ॥ जगत्क्षोभकरी जातिर्ज्जगत्क्षोभविनाशिनी । जनापवादा जीवा च जननीगृहवासिनी ॥ जनानुरागा जानुस्था जलवासा जलार्त्तिकृत् । जलजा जलवेला च जलचक्रनिवासिनी ॥ जलमुक्ता जलारोहा जलजा जलजेक्षणा । जलप्रिया जलौका च जलांशोभवती तथा ॥ जलविस्फूर्ज्जितवपुर्ज्ज्वलत्पावकशोभिनी । झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ॥ झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी । टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ॥ टङ्कारोट्टकृतष्ठीवा डिण्डीरवसनावृता । डाकिनी डामिरी चैव डिण्डिमध्वनिनादिनी ॥ डकारनिस्स्वनरुचिस्तपिनी तापिनी तथा । तरुणी तुन्दिला तुन्दा तामसी च तमः प्रिया ॥ ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा । तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ॥ तुदिनी तुनिनी तुम्बा तुल्यकाला तुलाश्रया । तुमुला तुलजा तुल्या तुलादानकरी तथा ॥ तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी । ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥ त्वरिता ज्वरहा तीरा तारकेशी तमालिनी । तमोदानवती तामतालस्थानवती तमी । तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा । तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ॥ तिलोत्तमा च तिलकृत्तारकाधीशशेखरा । तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्द्धिनी । स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥ स्थूलस्थलवती स्थाली स्थलसङ्गविवर्द्धिनी । दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ॥ देवा देववधूर्द्दित्या दामिनी देवभूषणा । दया दमवती दीनवत्सला दाडिमस्तनी ॥ देवमूर्त्तिकरा दैत्यादारिणी देवतानता । दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ दशादीपस्थिता दोषादोषहा दोषकारिणी । दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी । दुर्गन्धनाशिनी दुस्स्था दुःखप्रशमकारिणी । दुर्ग्गन्धा दुन्दुभीध्वान्ता दूरस्था दूरवासिनी ॥ दरदामरदात्री च दुर्व्व्याधदयिता दमी । धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ धीरारवा धरित्री च धर्मदा धीरमानसा । धनुर्द्धरा च धमनी धमनीधूर्त्तविग्रहा ॥ धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी । नन्दिनी नन्दिनीनन्दा नन्दिनीइनन्दबालिका ॥ नवीना नर्मदा नर्मनेमिर्न्नियमनिस्स्वना । निर्मला निगमाधारा निम्नगा नग्नकामिनी ॥ नीला निरत्ना निर्वाणा निर्ल्लोभा निर्गुणा नतिः । नीलग्रीवा निरीहा च निरञ्जनजमानवा ॥ निर्गुण्डिका च निर्गुण्डा निर्न्नासा नासिकाभिधा । पताकिनी पताका च पत्रप्रीतिः पयस्विनी ॥ पीना पीनस्तनी पत्नी पवनाशी निशामयी । परापरपराकाली पारकृत्यभुजप्रिया ॥ पवनस्था च पवना पवनप्रीतिवर्द्धिनी । पशुवृद्धिकरी पुष्पी पोषका पुष्टिवर्द्धिनी ॥ पुष्पिणी पुस्तककरा पूर्णिमातलवासिनी । पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ॥ पटुः पराशा परशुधारिणी पाशिनी तथा । पापघ्नी पतिपत्नी च पतिता पतितापती ॥ पिशाची च पिशाचघ्नी पिशिताशनतोषिणी । पानदा पानपात्री च पानदानकरोद्यता ॥ पेयाप्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा । पतङ्गाभा पतङ्गा च पौनःपुन्यपिबापरा ॥ पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता । पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमाप्रिया ॥ पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना । प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा । फलिनी फलदात्री च फलश्रीः फलभूषणा ॥ फूत्कारकारिणी रफारी फुल्ला फुल्लाम्बुजानना । स्फुलिङ्गहा स्फीतमतिः स्फीतकीर्त्तिकरी तथा ॥ बालमाया बलारातिर्ब्बलिनी बलवर्द्धिनी । वेणुवाद्या वनचरी विरञ्चिजनयत्यपि ॥ विद्याप्रदा महाविद्या बोधिनी बोधदायिनी । बुद्धमाता च बुद्धा च वनमालावती वरा ॥ वरदा वारुणी वीणा वीणावादनतत्परा । विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता । विद्यौघविह्वला वेला वित्तदा विगतज्वरा ॥ विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला । विन्ध्यस्था परवन्द्या च वीरस्थानवरा च वित् ॥ वेदान्तवेद्या विजया विजयाविजयप्रदा । विरोगी वन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ॥ भगिनी भगमाला च भवानी भवनाशिनी । भीमा भीमानना भीमाभङ्गुरा भीमदर्शना ॥ भिल्ली भिल्लधरा भीरुर्ब्भरुण्डाभी भयावहा । भगसर्पिण्यपि भगा भगरूपा भगालया ॥ भगासना भवाभोगा भेरीझङ्काररञ्जिता । भीषणा भीषणारावा वभगत्यहिभूषणा ॥ भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा । भूमिदाभूमिदात्री च भूपतिर्ब्भरदायिनी ॥ भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता । माता मनोहरा माया मानिनी मोहिनी मही ॥ महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया । मदोद्धता मतङ्गस्था माधवी मधुमर्द्दिनी ॥ मोदा मोदकरी मेधा मेध्यामध्याधिपस्थिता । मद्यपा मांसलोभस्था मोदिनी मैथुनोद्यता ॥ मूर्द्धावती महामाया माया महिममन्दिरा । महामाला महाविद्या महामारी महेश्वरी ॥ महादेववधूमान्या मथुरा मेरुमण्डिता । मेदस्विनी मिलिन्दाक्षी महिषासुरमर्द्दिनी ॥ मण्डलस्था भगस्था च मदिरारागगर्विता । मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ मातङ्गिनी च मातङ्गी मातङ्गतनयापि च । मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ॥ यामिनी यामिनीनाथभूषा यावकरञ्जिता । यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ॥ यमघ्नी यमकल्पा च यजमानस्वरूपिणी । यज्ञा यज्ञयजुर्यक्षी यशोनिः कम्पकाकारिणी ॥ यक्षिणी यक्षजननी यशोदायासधारिणी । यशस्सूत्रप्रदा यामा यज्ञकर्मकरीत्यपि ॥ यशस्विनी यकारस्था भूयस्तम्भनिवासिनी । रञ्जिता राजपत्नी च रमा रेखा रवी रणा ॥ रजोवती रजश्चित्रा रञ्जनी रजनीपतिः । रोगिणी रजनी राज्ञा राज्यदा राज्यवर्द्धिनी ॥ राजन्वती राजनीतिस्तथा रजतवासिनी । रमणीरमणीया च रामा रामावती रतिः । रेतो रती रतोत्साहा रोगघ्नी रोगकारिणी । रङ्गा रङ्गवती रागा रागा रागज्ञा रागकृद्दया ॥ रामिका रजकी रेवा रजनी रङ्गलोचना । रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ॥ रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया । रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ॥ रोधकृद्रोगहन्त्री च रूपभृद्रोगस्राविणी । बन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा । विकोपा विकपाला च विङ्कस्था विङ्कवत्सला ॥ वेदैर्विलग्नलग्ना च विधिविङ्ककरी विधा । शङ्खिनी शङ्खवलया शङ्खमालावती शमी ॥ शङ्खपात्रा शिनी शङ्खस्वनशङ्खगला शशी । शबरी शम्बरी शम्भुः शम्भुकेशा शरासिनी ॥ शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना । श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ॥ शमदा शमहन्त्री च शङ्खिनी शङ्खरोषरा । शान्तिश्शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ॥ शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी । शापदा शापहा शापाशापपन्था सदाशिवा ॥ श‍ृङ्गिणी श‍ृङ्गिपलभुक् शङ्करी शाङ्करी शिवा । शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ॥ शाविनी शवशिंशाश्रीः शवा च शमशायिनी । शवकुण्डलिनी शैवाशीकरा शिशिराशिना ॥ शवकाञ्ची शवश्रीका शबमाला शवाकृतिः । सवन्ती सङ्कुचा शक्तिश्शन्तनुश्शवदायिनी ॥ सिन्धुस्सरस्वती सिन्धुस्सुन्दरी सुन्दरानना । साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥ सन्ततिस्सम्पदा संवच्छङ्किसम्पत्तिदायिनी । सपत्नी सरसा सारा सारस्वतकरी सुधा ॥ सुरासमांसाशना च समाराध्या समस्तदा । समधीस्सामदा सीमा सम्मोहा समदर्शना ॥ सामतिस्सामधा सीमा सावित्री सविधा सती । सवना सवनासारा सवरा सावरा समी ॥ सिमरा सतता साध्वी सध्रीची ससहायिनी । हंसी हंसगतिहंसी हंसोज्ज्वलनिचोलयुक् ॥ हलिनी हालिनी हाला हलश्रीर्हरवल्लभा । हला हलवती ह्येषा हेला हर्षविवर्द्धिनी ॥ हन्तिर्हन्ता हयाहाहाहताहन्तातिकारिणी । हङ्कारी हङ्कृतिर्हङ्का हीहीहाहाहिताहिता ॥ हीतिर्हेमप्रदा हाराराविणी हरिरसम्मता । होरा होत्री होलिका च होमा होमहविर्हविः ॥ हरिणी हरिणीनेत्रा हिमाचलनिवासिनी । लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ लीला लीलावती लोला ललना ललिता लता । ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ॥ लपत्नी लपती लम्पा लोपामुद्रा ललन्तिका । लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ॥ लघीयसी लघूदर्या लूता लूताविनाशिनी । लोमशा लोमलम्बी च लुलन्ती च लुलुम्पती ॥ लुलायस्था बलहरी लङ्कापुरपुरन्दरा । लक्ष्मीर्ल्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ॥ क्षणा क्षणक्षुक्षुक्षिणी क्षमाक्षान्तिः क्षमावती । क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गणा ॥ क्षया क्षायाकरी क्षीरा क्षीरदा क्षीरसागरा । क्षेमङ्करी क्षयकरी क्षयकृत्क्षणदा क्षतिः ॥ क्षुद्रिका क्षुद्रिकाक्षुद्रा क्षुत्क्षमा क्षीणपातका । मातुः सहस्रनामेदं सुमुख्यास्सिद्धिदायकम् ॥ यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः । अनाचारात्पठेन्नित्यन्दरिद्रो धनवान्भवेत् ॥ मूकस्स्याद्वाक्पतिर्देवि रोगी नीरोगताव्व्रजेत् । पुत्रार्त्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ वन्ध्यापि सूयते पुत्रव्विदुषस्सदृशङ्गुरोः । सत्यञ्च बहुधा भूयाद्गावश्च बहुदुग्धदाः ॥ राजानः पादनम्रास्स्युस्तस्य हासा इव स्फुटाः । अरयस्सङ्क्षयय्यान्ति मानसा संस्मृता अपि ॥ दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः । कर्त्ता हर्त्ता स्वयवीरो जायते नात्र संशयः ॥ यय्यङ्कामयते कामन्तन्तमाप्नोति निश्चितम् । दुरितन्न च तस्यास्ति नास्ति शोकः कथञ्चन ॥ चतुष्पथेऽर्द्धरात्रे च यः पठेत्साधकोत्तमः । एकाकी निर्ब्भयो वीरो दशावर्त्तस्तवोत्तमम् ॥ मनसा चिन्तितङ्कार्यं तस्य सिद्धिर्न्न संशयः । विना सहस्रनाम्नाय्यो जपेन्मन्त्रङ्कदाचन ॥ न सिद्धिर्ज्जायते तस्य मन्त्रङ्कल्पशतैरपि । कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ॥ कृतकृत्यस्स जायेत कर्त्ता हर्त्ता नृणामिह । रोगार्त्तोऽर्द्धनिशायाय्यः पठेदासनसंस्थितः ॥ सद्यो नीरोगतामेति यदि स्यान्निर्ब्भयस्तदा । अर्द्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् । अष्टोत्तरसहस्रन्तु दशवारञ्जपेत्ततः । सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ॥ महापवनरूपेण घोरगोमायुनादिनी । ततो यदि न भीतिः स्यात्तदा देहीतिवाग्भवेत् ॥ तदा पशुबलिन्दद्यात्स्वयं गृह्णाति चण्डिका । यथेष्टञ्च वरन्दत्त्वा प्रयाति सुमुखी शिवा ॥ रोचनागुरुकस्तूरीकर्प्पूरैश्च सचन्दनैः । कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्ज्जपत्रके ॥ शुभनक्षत्रयोगे च कृतमारुतसक्रियः । कृत्वा सम्पातनविधिन्धारयेद्दक्षिणे करे ॥ सहस्रनाम स्वर्णस्थङ्कण्ठे वा विजितेन्द्रियः । तदायम्प्रणमेन्मन्त्री क्रुद्धस्स म्रियते नरः ॥ दुष्टश्वापदजन्तूनान्न भीः कुत्रापि जायते । बालकानामियं रक्षा गर्ब्भिणीनामपि प्रिये ॥ मोहनस्तम्भनाकर्ष-मारणोच्चाटनानि च । यन्त्रधारणतो नूनञ्जायन्ते साधकस्य तु ॥ नीलवस्त्रे विलिखिते ध्वजायाय्यदि तिष्ठति । तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ॥ एतज्जप्तम्महाभस्म ललाटे यदि धारयेत् । तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ॥ राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः । एतज्जप्तम्पिबेत्तोयम्मासेन स्यान्महाकविः ॥ पण्डितश्च महावादी जायते नात्र संशयः । अयुतञ्च पठेत्स्तोत्रम्पुरश्चरणसिद्धये ॥ दशांशङ्कमलैर्हुत्वा त्रिमध्वाक्तैर्विधानतः । स्वयमायाति कमला वाण्या सह तदालये ॥ मन्त्रो निःकीलतामेति सुमुखी सुमुखी भवेत् । अनन्तञ्च भवेत्पुण्यमपुण्यञ्च क्षयव्व्रजेत् ॥ पुष्करादिषु तीर्त्थेषु स्नानतो यत्फलम्भवेत् । तत्फलल्लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ॥ एतदुक्तं रहस्यन्ते स्वसर्वस्वव्वरानने । न प्रकाश्यन्त्वया देवि यदि सिद्धिञ्च विन्दसि ॥ प्रकाशनादसिद्धिस्स्यात्कुपिता सुमुखी भवेत् । नातः परतरो लोके सिद्धिदः प्राणिनामिह ॥ वन्दे श्रीसुमुखीम्प्रसन्नवदनाम्पूर्णेन्दुबिम्बाननां सिन्दूराङ्कितमस्तकाम्मधुमदोल्लोलाञ्च मुक्तावलीम् । श्यामाङ्कञ्जलिकाकराङ्करगतञ्चाध्यापयन्तीं शुकङ्गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ॥ इति श्रीनन्द्यावर्त्ततन्त्रे उत्तरखण्डे मातङ्गीसहस्रनामस्तोत्रं सम्पूर्णम् ॥
The original text is from Muktabodha Indological Research Institute www.muktabodha.org Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949 Reproofread by DPD
% Text title            : mAtaNgIsahasranAmastotra
% File name             : mAtangIsahasranAmastotra.itx
% itxtitle              : mAtaNgIsahasranAmastotram
% engtitle              : Shri Matangi Sahasranamastotram
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  kumAryAdipaMchAyatanadevatAnAM tantraishcha samalaMkRitaH  From Muktabodha Indological Research Institute www.muktabodha.org  Data-entered by the staff of Muktabodha under the direction of Mark S. G.  Dyczkowski.  Reprint of edition published in 1892.  Revision 0 february 9, 2009
% Transliterated by     : Muktabodha.org
% Proofread by          : Muktabodha.org, DPD
% Description-comments  : From Shaktapramoda kAlyAdidashamahAvidyAtantrAtmakaH
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org