मायास्तवम्

मायास्तवम्

अथ मायास्तवम् । शौनक उवाच । शशिध्वजो महाराजः स्तुत्वा मायां गतः कुतः । का वा मायास्तुतिः सूत ! वद तत्त्वविदां वर ! । या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥ १॥ सूत उवाच । श‍ृणुध्वं मुनयः सर्वे मार्कण्डेयाय पृच्छते । शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥ २॥ तच्छृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् । सर्वकामप्रदं नॄणां पापतापविनाशनम् ॥ ३॥ शुक उवाच । भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः । आत्मसंसारमोक्षाय मायास्तवमलं जगौ ॥ ४॥ शशिध्वज उवाच । ॐ ह्रींकारां सत्त्वसारां विशुद्धां ब्रह्मादीनां मातरं वेदबोध्याम् । तन्वीं स्वाहां भूततन्मात्रकक्षां वन्दे वन्द्यां देवगन्धर्वसिद्धैः ॥ ५॥ लोकातीतां द्वैतभीतां समीडे भूतैर्भव्यां व्याससामासिकार्थैः । नानारूपैर्देवतिर्यङ्मनुष्यै- स्तामाधारां ब्रह्मरूपां नमामि ॥ ६॥ यस्या भासा त्रिजगद्भाति भूतै- र्न भात्येतत्तदभावे विधातुः । विद्वद्गीतां कालकल्लोललोलां लीलापाङ्गीं क्षिप्तसंसारदुर्गाम् ॥ ७॥ in print, alternatively, 7 is sometimes switched with 8 पूर्णां प्राप्यां द्वैतलभ्यां शरण्या- माद्ये शेषे मध्यतो या विभाति । कालो दैवं कर्म सोपाधयो ये तस्या तासां तां विशिष्टां नमामि ॥ ८॥ भूमौ गन्धो रसताप्सु प्रतिष्ठा रूपं तेजस्येव वायौ स्पृशत्वम् । खे शब्दो वै यच्छिदाभाति नाना तामाद्यां तां विश्वरूपां नमामि ॥ ९॥ सावित्री त्वं ब्रह्मरूपा भवानी भूतेशस्य श्रीपतेः श्रीस्वरूपा । शची शक्रस्यापि नाकेश्वरस्य पत्नी श्रेष्ठा भासि माये ! जगत्सु ॥ १०॥ बाल्ये बाला युवती योवने त्वं वार्द्धक्ये या स्थविरा कालकल्पा । नानाकारैर्यागयोगैरूपास्या ज्ञानातीता कामरूपा विभासि ॥ ११॥ वरेण्या त्वं वरदा लोकसिद्धा साध्वी धन्या लोकमान्या सुकन्या । चण्डी दुर्गा कालिका कालिकाख्या नानादेशे रूपवेशैर्विभासि ॥ १२॥ तव चरणसरोजं देवि देवादिवन्द्यं यदि हृदयसरोजे भावयन्तीह भक्त्या । extra line शुककृतमतिशुद्धं हृत्सरोजे स्मरन्ति श्रुतियुगकुहरे वा संश्रुतं धर्मसम्पत् जनयति जगदाद्ये सर्वसिद्धिन्ऽच तेषाम् ॥ १३ मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् । मार्कण्डेयादयव्यापि सिद्धिं लेभे शशिध्वजः ॥ १४ कोकामुखे तपस्तप्त्वा हरिं ध्यात्वा वनान्तरे । सुदर्शनेन निहतो वैकुण्ठशरणं ययौ ॥ १५॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे मायास्तवो नाम पञ्चदशोऽध्यायः ।
% Text title            : mAyAstava
% File name             : mAyAstavakalkipurANa.itx
% itxtitle              : mAyAstavaH (kalkipurANAntargataH)
% engtitle              : mAyAstavaH
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : anonymous456an
% Latest update         : June 16, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org