% Text title : Mukambika Suprabhatam % File name : mUkAmbikAsuprabhAtam.itx % Category : devii, suprabhAta, otherforms, devI % Location : doc\_devii % Transliterated by : NA % Proofread by : PSA Easwaran, NA % Latest update : June 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mukambika Suprabhatam ..}## \itxtitle{.. shrImUkAmbikA suprabhAtam ..}##\endtitles ## उत्तिष्ठोत्तिष्ठ मूकाम्बा उत्तिष्ठ जगदीश्वरि । निद्रां मुञ्च महामाये त्रिलोकीं परिपालय ॥ 1॥ ब्रह्मर्षिसिद्धमुनिसङ्घमुपेत्य देवि त्वद्द्वारदेशमधितिष्ठति दर्शनार्थम् । निद्रां जहि ह्यमलभक्तजनानुकम्पे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 2॥ ब्रह्मेन्द्ररुद्रवरुणा भगवाननन्त\- शेषो धनेश शशिभास्करवह्निमुख्याः । तत्त्वं त्वदीयमवगन्तुमुपस्थितास्ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 3॥ वाल्मीकिकश्यपपराशरगौतमादि\- भृग्वङ्गिरा सनकनारदवामदेवाः । द्वार्यागताः सगुणरूपमुपासितुं ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 4॥ विद्याधरप्रमथकिन्नरयक्षनाग\- गन्धर्वसिद्धपितरश्च समास्थितास्ते । द्रष्टुं तवाङ्घ्रियुगलं कृतकृत्यतार्थं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 5॥ त्वद्दर्शनाय विधिवद्विहिताग्निहोत्रा तिष्ठन्त्युपायनकरा ऋषयो मुनीन्द्राः । उत्तिष्ठ जागृहि महेश्वरि मुञ्च निद्रां मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 6॥ क्षेत्रं महद्फलदमन्यसुकर्मकर्तुः कोलापुरं तव महीतलपुण्यभूमिम् । आयान्ति साधकजनास्तपसेऽतिदूरात् मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 7॥ इत्थं पुरश्चरणयोग्यमतिप्रशान्तं क्षेत्रं पवित्रमिह सिद्धजना वसन्ति । त्वत्सन्निधौ भवभयार्तिविनाशनाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 8॥ त्रैयन्तवेद्यविभवे निगमातिदूरे सृष्टिस्थितिप्रलयकारिणि सर्वनाथे । भक्तार्तिनाशिनि सदाचरणप्रसन्ने मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 9॥ कल्याणि मङ्गलमये निजबोधरूपे भक्तेष्टदाननिरते भवसिन्धुसेतो । कोलर्षिनारदमुखैरुपगीतकीर्ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 10॥ श्रीमन्महेश्वरि सदाशिववल्लभेति कामेश्वरीति भजतां भयहारिणीति । वागीश्वरीति मनसां वचसामगम्ये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 11॥ सर्वाश्रिते जननि चन्द्रकलावतंसे कम्भासुरासुहरशक्तिधरे भवानि । मूकाम्बिकेति सततं प्रवदन्ति सन्तः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 12॥ इन्द्रादि सर्वविबुधामलशक्तिराशे मूकासुराख्यखलदानवदर्पनाशे । चन्द्रार्धधारिणि लसच्छुभभालदेशे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 13॥ शैलाधिराजतनये परदिव्यरूपे शुम्भासुरप्रमुखदैत्यविनाशशीले । सद्वृत्तभक्तजनदुःखभयार्तिहन्त्रि मुकाम्बिके परशिवे तव सुप्रभातम् ॥ 14॥ त्वं भक्तरक्षणविधौ विविधस्वरूपं धृत्वा विनाशयसि दुष्टजनं सलीलम् । एतेन ते प्रकटिता भजकानुकम्पा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 15॥ ज्योतिर्मयं निखिलदैवतसारभूतं सर्वार्तिहं मुनिसुरार्चितदिव्यलिङ्गम् । कोलापुरे लसति गर्भगृहे त्वदीये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 16॥ निष्कामभक्तनिवहाच्च सकामकाच्च जिज्ञासवत्सहृदयाच्च नितान्तभक्त्या । स्वस्वाधिकारमनुसृत्य भजन्ति सर्वे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 17॥ श्रद्धालवो जपतपश्चरणानुरक्ताः कुर्वन्ति साधनमसह्यमपि त्वदीयाः । सिद्धिं प्रयान्ति च ततत्पदमग्रहेण ## variation ## ततः परमश्रमेण मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 18॥ संसारसागरसमुद्धराणैकहेतोः सर्वाभिलाषमपहाय भजन्त्यनन्याः। तेषां प्रसीदसि मनोरथपूरणाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 19॥ त्वत्पादपद्मभजनार्चनतत्पराणां मातर्भयं भरसि भावुकसज्जनानाम् । त्वत्सेवनाद्विगतकल्मषमानसानां मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 20॥ सौम्यं वपुः सुललितं तव सुप्रसन्नं शिष्टेषु कोमलतमं सदयं तथापि । दुष्टेषु निर्दयमतीव भयं करोति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 21॥ सञ्चिन्तये यदि गतं तव सौम्यरूपं श्रीपाञ्चजन्यवरदाभयचक्रहस्तम् । पद्मासनोपरि रतं स्मितहास्ययुक्तं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 22॥ आलस्यदोषनिहताः खलु भाग्यहीनाः प्रारब्धकर्म बलवन्मनुजा वदन्ति । ते तु प्रयत्नविमुखाः प्रपतन्ति दुःखे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 23॥ चित्तस्य शुद्धिमखिलस्य ममास्तु कर्म सत्कर्मशुद्धहृदये मनुजो विकारी । शुद्धिं विना न मनसो निजबोधलाभः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 24॥ सर्वत्र चञ्चलतरं भ्रममाणदीनं मां पालय ह्यविरतं दययेति मातः । विश्वासतस्तवपदं शरणं प्रपद्ये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 25॥ नाहं तपश्चरणमर्चनसाधनं वा जानामि कर्तुमभयं कुरु पाहि मातः । जाने न केवलविधिं किमपीह दीनः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 26॥ भावेन देशमनिशं वशमानयन्ति भावोऽपि कारणमतः कवयो वदन्ति । त्याकेशसादृशमिहाद्य भवानि भावं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 27॥ यद्भावनान्वितहृदा भवतीं भजन्ति तद्भावनानुसरणं च तव स्वभावः । तस्माद्भजामि भवबन्धविमोचनाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 28॥ यादन्तरङ्गदमनं विषयेषु शान्तिः दान्तिश्च बाह्यविषयेषु विनिग्रहाख्या । शीतोष्णदुःखसूखयोः सहनं तितिक्षा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 29॥ वेदोक्तकर्मनिचयाचरणेन नित्यं वाक्कायमानसिकपापसमूलनाशम् । वाञ्छन्ति भावुकजनस्त्वदनुग्रहेण मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 30॥ शक्तिस्तु सर्वजगतां तव देव्यधीना विश्वं सृजस्यवसि हंसि च देवि काले । लिलेयमीश्वरि तवातुलदिव्यरूपे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 31॥ मोहान्धकारचरमूढजनो न चैतत् जानाति देवि जगतीति तवैव माया । मायास्वरूपमवलम्ब्य तनोषि विश्वं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 32॥ सृष्ट्वा चराचरमिदं जगदात्मशक्त्या तस्मिन्प्रविश्य विविधं च तनोषि रूपम् । तस्मान्न चास्ति किमपीह विना त्वयात्र मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 33॥ धूम्राक्षलोहितभवौ मधुकैटभौ च चण्डं च मुण्डमपि शुम्भनिशुम्भ सौख्यौ । दुर्गेति हंसि जगतः सुखशान्तिसिद्ध्यै मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 34॥ दुर्गेति दुर्गतिहरं तव नामधेयं श्रीशाम्भवीति च सुखङ्करमप्रमेयम् । संसारसागरसमुद्धरणं शिवेति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 35॥ तेजोमयं सुरमणीयमति प्रसन्नं अत्यन्तसुन्दरमतीव मनोभिरामम् । स्वेच्छाधृतं ललितरूपमिदं त्वदीयं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 36॥ सच्चित्सुखं तु निगमागमशास्त्रसारं ज्ञानं तु शोभनमतीन्द्रियकं सुवेद्यम् । श्रुत्यैव सद्गुरुमुखादधिगम्यमम्ब मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 37॥ केचित् स्वकर्मफलमेव वदन्ति धीराः भक्तिं तथा नवविधामपरे महान्तः । अन्ये विरक्तिमतुलां परमाप्तिमाहुः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 38॥ श्रद्धासि देवि निखिलागमकर्ममूला भ्रान्तिश्च मोहजननेन भयार्तिमूला । त्वत्सेवया जनहितं विधितुं समर्थः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 39॥ कामेश्वरि प्रणतभक्तजनानुकम्पे सर्वान्तरङ्गयमुने परिपूर्णरूपे । मामुद्धरोद्धर भवाद्भवतापहन्त्रि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 40॥ बुद्धिप्रचोदिनि चराचरविश्वरूपे निष्कल्मषं कुरु महेशि ममान्तरङ्गम् । मज्जन्मसार्थकमिहास्तु तव प्रसादात् मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 41॥ सा त्वं दयामयि मयेप्सित भुक्तिमुक्तिं सर्वं प्रदापय जगज्जननीशपूज्ये । सर्वज्ञतासि तव देवि महानुभावे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 42॥ ऐश्वर्यवन्तरहितं कमलालये त्वं ज्ञानं च सर्वविषयं तव देहि मह्यम् । आनन्दतुन्दिलमनोरथमप्रमेयं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 43॥ एकापि सर्वगतया त्वमनेकरूपा अन्तो न लभ्यत इति त्वमनन्तरूपा । सूक्ष्मातिसूक्ष्मकतया त्वमलक्ष्यरूपा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 44॥ शान्तं विशिष्टकमनीयकलाविचित्रं सान्निध्यपूर्णमतिसुन्दरमन्दिरं ते । प्राराजते कुटजपर्वतमूलदेशे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 45॥ अष्टाधिकेषु विविधेष्वपि शक्तिपीठेषु अष्टादशेष्वपि तथा नवकोटिमूर्तिः । एकाप्यनेकशुभरूपधरा विभासि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 46॥ नानुष्ठितं किमपि सार्थककारि कार्यं लब्ध्वापि चोत्तमजनिं सुविचारमग्नम् । तापत्रयार्थभयभीतमिमं प्रपाहि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 47॥ त्वन्नामरूपममलं निगमार्थसारं नित्यं निरञ्जनमनन्तमजं पुराणम् । ब्रह्मेति शाश्वतमखण्डसुखं वदन्ति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 48॥ स्वान्तःसुखाय वरदे सुमतिप्रकाशं कृत्वाव मामिति पुनःपुनरर्थयामि । सच्चित्सुखानुभवशान्तिहृदं कुरुष्व मूकाम्बिके परशिवे तव सुप्रभातम् ॥ 49॥ त्वद्दासदासगणनायकसत्यशास्त्री याचत्यनन्तभव आर्तजनानुकम्पे । भक्तिं प्रयच्छ भवतापविनाशयित्रि कोलापूरेश्वरि शिवे तव सुप्रभातम् ॥ 50॥ मङ्गलं तेऽस्तु मूकाम्बा मङ्गलं सर्वमङ्गले । मङ्गलं तव सद्रूपं त्रैलोक्यं मङ्गलं कुरु ॥ 51॥ इति श्रीमूकाम्बिका सुप्रभातं समाप्तम् । ## Proofread by PSA Easwaran, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}