मूर्तिरहस्यम्

मूर्तिरहस्यम्

श्रीगणेशाय नमः ॥ ऋषिरुवाच ॥ नन्दा भगवती नाम या भविष्यति नन्दजा । सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्त्रयम् ॥ १॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २॥ कनकाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा । इदिरा कमला लक्ष्मीः सा श्रीरुक्माम्बुजासना ॥ ३॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ । तस्याः स्वरूपं वक्ष्यामि श‍ृणु सर्वभयापहम् ॥ ४॥ रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा । रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥ ५॥ रक्ततीक्ष्णनखा रक्तदशना रक्तदंष्ट्रिका । पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ ६॥ वसुधेव विशाला सा सुमेरुयुगलस्तनी ॥ दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ॥ ७॥ कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी । भक्तान्सपाययेद्देवी सर्वकामदुधौ स्तनौ ॥ ८॥ खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ९॥ अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् । इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ १०॥ अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ११॥ शाकम्भरी नीलवर्णा नीलोत्पलविलोचना । गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १२॥ सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी । मुष्टिं शिलीमुखैः पूर्णं कमलं कमलालया ॥ १३॥ पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् । काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजरापहम् ॥ १४॥ कार्मुकं च स्फुरत्कान्ति बिभर्ति परमेश्वरी । शाकम्भरी शताक्षी स्यात् सैव दुर्गा प्रकीर्तिता ॥ १५॥ शाकम्भरीं स्तुवन्ध्यायन् जपन्सम्पूजयन्नमन् । अक्षव्यमश्नुते शीघ्रमन्नपानादि सर्वशः ॥ १६॥ भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा । विशाललोचना नारी वृत्तपीनघनस्तनी ॥ १७॥ चन्द्रहासं च डमरुं शिरःपात्रं च बिभ्रती । एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ १८॥ तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् । चित्रभ्रमरसङ्काशा महामारीति गीयते ॥ १९॥ इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप । जगन्मातुश्चडिकायाः कीर्तिताः कामधेनवः ॥ २०॥ इदं रहस्यं परमं न वाच्यं यस्य कस्यचित् । व्याख्यानं दिव्यमूर्तीनामधीष्वावहितः स्वयम् ॥ २१॥ देव्या ध्यानं तवाख्यातं गुह्याद्गुह्यतरं महत् । तस्मात्सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ २२॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मूर्तिरहस्यं सम्पूर्णम् ॥ अध्याय १६ See also prAdhAnikarahasyam and vaikRitikarahasyaM Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : mUrtirahasyam
% File name             : mUrtirahasyam.itx
% itxtitle              : mUrtirahasyam (mArkaNDeyapurANAntargatam)
% engtitle              : mUrtirahasyam
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Source                : mArkaNDeyapurANe khilAMshe
% Latest update         : February 20, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org