श्रीमहाचण्ड्यष्टोत्तरशतनामावली

श्रीमहाचण्ड्यष्टोत्तरशतनामावली

ॐ अस्यश्री महाचण्डी महामन्त्रस्य दीर्घतमा ऋषिः ककुप् छन्दः श्री महाचण्डिका दुर्गा देवता ॥ ह्रां - ह्रीं इत्यादिना न्यासमाचरेत् ध्यानम् शशलाञ्छनसम्युतां त्रिनेत्रां वरचक्राभयशङ्खशूलपाणिम् । असिखेटकधारिणीं महेशीं त्रिपुरारातिवधूं शिवां स्मरामि ॥ मन्त्रः - ॐ ह्रीं श्च्यूं मं दुं दुर्गायै नमः ॐ ॥ ॥अथ महाचण्डी नामावलिः॥ ॐ चण्डिकायै नमः । ॐ मङ्गलायै नमः । ॐ सुशीलायै नमः । ॐ परमार्थप्रबोधिन्यै नमः । ॐ दक्षिणायै नमः । ॐ दक्षिणामूर्त्यै नमः । ॐ सुदक्षिणायै नमः । ॐ हविःप्रियायै नमः । ॐ योगिन्यै नमः । ॐ योगाङ्गायै नमः । १० ॐ धनुःशालिन्यै नमः । ॐ योगपीठधरायै नमः । ॐ मुक्तायै नमः । ॐ मुक्तानां परमा गत्यै नमः । ॐ नारसिम्ह्यै नमः । ॐ सुजन्मने नमः । ॐ मोक्षदायै नमः । ॐ दूत्यै नमः । ॐ साक्षिण्यै नमः । ॐ दक्षायै नमः । २० ॐ दक्षिणायै नमः । ॐ सुदक्षायै नमः । ॐ कोटिरूपिण्यै नमः । ॐ क्रतुस्वरूपिण्यै नमः । ॐ कात्यायन्यै नमः । ॐ स्वस्थायै नमः । ॐ कविप्रियायै नमः । ॐ सत्यग्रामायै नमः । ॐ बहिःस्थितायै नमः । ॐ काव्यशक्त्यै नमः । ३० ॐ काव्यप्रदायै नमः । ॐ मेनापुत्र्यै नमः । ॐ सत्यायै नमः । ॐ परित्रातायै नमः । ॐ मैनाकभगिन्यै नमः । ॐ सौदामिन्यै नमः । ॐ सदामायायै नमः । ॐ सुभगायै नमः । ॐ कृत्तिकायै नमः । ॐ कालशायिन्यै नमः । ४० ॐ रक्तबीजवधायै नमः । ॐ दृप्तायै नमः । ॐ सन्तपायै नमः । ॐ बीजसन्तत्यै नमः । ॐ जगज्जीवायै नमः । ॐ जगद्बीजायै नमः । ॐ जगत्त्रयहितैषिण्यै नमः । ॐ स्वामिकरायै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्रायै नमः । ५० ॐ साक्षात्स्वरूपिण्यै नमः । ॐ षोडशकलायै नमः । ॐ एकपादायै नमः । ॐ अनुबन्धायै नमः । ॐ यक्षिण्यै नमः । ॐ धनदार्चितायै नमः । ॐ चित्रिण्यै नमः । ॐ चित्रमायायै नमः । ॐ विचित्रायै नमः । ॐ भुवनेश्वर्यै नमः । ६० ॐ चामुण्डायै नमः । ॐ मुण्डहस्तायै नमः । ॐ चण्डमुण्डवधायै नमः । ॐ उद्धतायै नमः । ॐ अष्टम्यै नमः । ॐ एकादश्यै नमः । ॐ पूर्णायै नमः । ॐ नवम्यै नमः । ॐ चतुर्दश्यै नमः । ॐ अमावास्यै नमः । ७० ॐ कलशहस्तायै नमः । ॐ पूर्णकुम्भधरायै नमः । ॐ धरित्र्यै नमः । ॐ अभिरामायै नमः । ॐ भैरव्यै नमः । ॐ गम्भीरायै नमः । ॐ भीमायै नमः । ॐ त्रिपुरभैरव्यै नमः । ॐ महचण्डायै नमः । ॐ महामुद्रायै नमः । ८० ॐ महाभैरवपूजितायै नमः । ॐ अस्थिमालाधारिण्यै नमः । ॐ करालदर्शनायै नमः । ॐ कराल्यै नमः । ॐ घोरघर्घरनाशिन्यै नमः । ॐ रक्तदन्त्यै नमः । ॐ ऊर्ध्वकेशायै नमः । ॐ बन्धूककुसुमाक्षतायै नमः । ॐ कदम्बायै नमः । ॐ पलाशायै नमः । ९० ॐ कुङ्कुमप्रियायै नमः । ॐ कान्त्यै नमः । ॐ बहुसुवर्णायै नमः । ॐ मातङ्ग्यै नमः । ॐ वरारोहायै नमः । ॐ मत्तमातङ्गगामिन्यै नमः । ॐ हम्सगतायै नमः । ॐ हम्सिन्यै नमः । ॐ हम्सोज्वलायै नमः । ॐ शङ्खचक्राङ्कितकरायै नमः । १०० ॐ कुमार्यै नमः । ॐ कुटिलालकायै नमः । ॐ मृगेन्द्रवाहिन्यै नमः । ॐ देव्यै नमः । ॐ दुर्गायै नमः । ॐ वर्धिन्यै नमः । ॐ श्रीमहालक्ष्म्यै नमः । ॐ महाचण्डिकायै नमः । १०८ ॥ॐ॥ Encoded by R. Harshanand Proofread by R. Harshananda
% Text title            : mahAchaNDyaShTottarashatanAmAvalI
% File name             : mahAchaNDyaShTottarashatanAmAvalI.itx
% itxtitle              : mahAchaNDyaShTottarashatanAmAvalI
% engtitle              : mahAchaNDyaShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, durgA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : R. Harshananda
% Proofread by          : R. Harshananda
% Indexextra            : (navadurgApUjA)
% Latest update         : February 17, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org