% Text title : mahAlakshmIlalitAstotra lakShmInarAyaNasaMhitAyAM % File name : mahAlakshmIlalitAstotra.itx % Category : devii, लक्ष्मी, ललिता, स्तोत्र, देवी % Location : doc\_devii % Transliterated by : pranav.tendulkar and vrushali % Proofread by : pranav.tendulkar and vrushaliagarkar at gmail dotcom % Description-comments : lakShmInarAyaNasaMhitA % Latest update : March 23, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrImahAlakShmI lalitA stotram ..}## \itxtitle{.. shrImahAlakShmI lalitAstotram ..}##\endtitles ## || ध्यानम् ॥ चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी । जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ 1॥ व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी । पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ 2॥ दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः । तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ 3॥ ॥ श्रीदेवाः ऊचुः ॥ जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे । जय कल्याणनिलये जय सर्वकलात्मिके ॥ 1॥ जय ब्राह्मि महालक्ष्मि ब्रह्मात्मिके परात्मिके । जय नारायणि शान्ते जय श्रीललिते रमे ॥ 2॥ जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे । नमः सहस्र शीर्षायै सहस्रानन लोचने ॥ 3॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ 4॥ अतलं ते स्मृतौ पादौ वितलं जानुनी तव । रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ 5॥ हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् । दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ 6॥ मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः । क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ 7॥ आहारस्ते सदानन्दो वासस्ते हृदयो हरेः । दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ 8॥ शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते । धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ 9॥ यमाश्च नियमाश्चापि करपादनखास्तव । स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ 10॥ प्राणायामस्तव श्वासो रसना ते सरस्वती । महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ 11॥ आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः । हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ 12॥ इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी । नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ 13॥ सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः । या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ 14॥ रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः । त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ 15॥ यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः । वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ 16॥ कम्भरायै सर्वविद्याभरायै ते नमो नमः । जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ 17॥ पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः । नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥ 18॥ ॥ फलश्रुतिः ॥ श्रीलक्ष्मी उवाच । स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः । विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ 1॥ पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः । पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ 2॥ राजभीतिः कदनानि विनश्यन्ति न संशयः । भुक्तिं मुक्तिं भाग्यवृद्धिमुत्तमां च लभेन्नरः ॥ 3॥ ॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्रम् ॥ ## Encoded and proofread by Pranav and Vrushali Tendulkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}