महालक्ष्म्यष्टकम्

महालक्ष्म्यष्टकम्

इन्द्र उवाच । नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ १॥ Salutations to you, who are the illusory power of the universe, the basis for all wealth, who are worshipped by divine beings. Conch, chakra, and club in hand, MahalakShmi, salutations to you. (1) नमस्ते गरुडारूढे कोलासुरभयङ्करि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ २॥ Salutations to you, seated on Garuda, cause of fear for Lord Saturn, remover of all sin, Goddess LakShmi, salutations to you (2) सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ ३॥ All-knowing, boon giver for all, cause of fear for all the wicked, remover of all sorrow, Goddess LakShmi, salutations to you. (3) सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥ ४॥ (मन्त्रपूते) Goddess, who gives success and intelligence completely, she who generously gives enjoyment and liberation, who is the form of the mantra (or who is purified by the mantra), Goddess LakShmi, salutations to you. (4) आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥ ५॥ Beginningless and endless goddess, Supreme Goddess of the universe, she who is yoga and is born of yoga, Goddess LakShmi, salutations to you. (5) स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ ६॥ The great terror (Durga) of gross and subtle (wicked beings), supreme power, engulfing all, redemptress of the universe, remover of the great sins, Goddess LakShmi, salutations to you. (6) पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्माता महालक्ष्मि नमोऽस्तु ते ॥ ७॥ Seated on a lotus, the Goddess, whose nature is the transcendent infinite, transcendent ruler, mother of the world, Goddess LakShmi, salutations to you. (7) श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ ८॥ Clad in white clothes, adorned with various ornaments, mother of the world, abiding in the world, Goddess LakShmi, salutations to you. (8) फलश्रुति । (Benefits of chanting this prayer) महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ The devotee who chants this verse of eight stanzas to Goddess LakShmi gains all success and gains sovereignty at all times. एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ He who always recites once daily, gains destruction of great sin; he who recites twice daily, always is endowed with wealth and food. त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्न वरदा शुभा ॥ He who recites it three times daily always gains destruction of great enemies, and (Goddess LakShmi) the pure giver of boons, would be always pleased (with the person). महालक्ष्मि नमोऽस्तु ते । Goddess LakShmi, salutations to you. ॥ इतीन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥ श्रीगणेशाय नमः ॥ अथ महालक्ष्म्यष्टकम् । इन्द्र उवाच । नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४॥ मन्त्रपूते आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ७॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ८॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९॥ एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १०॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११॥ ॥ इतीन्द्रकृतं श्रीमहालक्ष्मीस्तवम् ॥ Encoded by Aikya Param Proofread Aikya Param, NA
% Text title            : shrii mahaalaxmyashhTakaM stotra with English meaning
% File name             : mahaalakshmyashhTakaM.itx
% itxtitle              : mahAlakShmyaShTakam lakShmIstavaH cha (indrakRitam, sArtha)
% engtitle              : mahAlaxmyaShTakam
% Category              : aShTaka, devii, lakShmI, vyAsa, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : Indra, vyAsa
% Language              : Sanskrit
% Subject               : religion/hinduism
% Transliterated by     : Aikya Param, NA
% Proofread by          : NA
% Description-comments  : Devotional hymn of 8 verses, to Goddess Laxmi
% Indexextra            : (with English Tran.)
% Latest update         : Nov. 29, 1998
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org