% Text title : mahAlakShmI stotram % File name : mahaalaxmiistotra.itx % Category : devii, lakShmI, stotra, devI % Location : doc\_devii % Author : Traditional % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com, Karthik Raman karthik.raman at gmail.com % Description-comments : Shri Vishnupurana amsha 1, adhyAya 9, shloka 117-149, also Gita Press Book 1774 Devi StotraRatnakara % Latest update : July 08, 2004, November 14, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrImahAlakShmIstotram from Vishnu Purana ..}## \itxtitle{.. श्रीमहालक्ष्मीस्तोत्रम् विष्णुपुराणान्तर्गतम् ..}##\endtitles ## श्रीगणेशाय नमः । श्रीपराशर उवाच सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ 1॥ इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । ##वर् ## सर्वभूतानां श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ 2॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ 3॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ 4॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ 5॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ 6॥ का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगचिन्त्यं गदाभृतः ॥ 7॥ त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ 8॥ दाराः पुत्रास्तथाऽऽगारसुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ 9॥ शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् । देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ 10॥ त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता । ##वर् ## त्वं माता सर्वलोकानां त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ 11॥ मा नः कोशस्तथा गोष्ठं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ 12॥ मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये ॥ 13॥ सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥ 14॥ त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः । कुलैश्वर्यैश्च पूज्यन्ते पुरुषा निर्गुणा अपि ॥ 15॥ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ 16॥ सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः । पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ 17॥ न ते वर्णयितुं शक्ता गुणाञ्जिह्वाऽपि वेधसः । प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥ 18॥ श्रीपराशर उवाच एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् । शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ 19॥ श्रीरुवाच परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे । वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥ 20॥ इन्द्र उवाच वरदा यदिमेदेवि वरार्हो यदि वाऽप्यहम् । त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥ 21॥ स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे । स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥ 22॥ श्रीरुवाच त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव । दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥ 23॥ यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः । स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्ग्मुखी ॥ 24॥ श्रीपाराशर उवाच एवं वरं ददौ देवी देवराजाय वै पुरा । मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ 25॥ भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः । देवदानवयत्नेन प्रसूताऽमृतमन्थने ॥ 26॥ एवं यदा जगत्स्वामी देवराजो जनार्दनः । अवतारः करोत्येषा तदा श्रीस्तत्सहायिनी ॥ 27॥ पुनश्चपद्मा सम्भूता यदाऽदित्योऽभवद्धरिः । यदा च भार्गवो रामस्तदाभूद्धरणीत्वियम् ॥ 28॥ राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेखाऽनपायिनी ॥ 29॥ देवत्वे देवदेहेयं मानुषत्वे च मानुषी । विष्णोर्देहानुरुपां वै करोत्येषाऽऽत्मनस्तनुम् ॥ 30॥ यश्चैतशृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः । श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ 31॥ पठ्यते येषु चैवर्षे गृहेषु श्रीस्तवं मुने । अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥ 32॥ एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि । क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ 33॥ इति सकलविभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः । अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ 34॥ ॥ इति श्रीविष्णुपुराणे महालक्ष्मी स्तोत्रं सम्पूर्णम् ॥ ## ष्रि Vishnupurana अम्श 1, अध्याय 9, 117-149 Proofread by Ravin Bhalekar ravibhalekar at hotmail.com and Karthik Raman karthik.raman at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}