% Text title : Manasa Devi Stotram % File name : manasAdevIstotramBVP.itx % Category : devii % Location : doc\_devii % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description/comments : श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे मनसोपाख्याने % Acknowledge-Permission: http://kshetrayaatra.blogspot.com % Latest update : July 27, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manasa Devi Stotram ..}## \itxtitle{.. manasAdevI stotram..}##\endtitles ## mahendra उवाच । देवीं त्वां स्तोतुमिच्छामि साध्विनीं प्रवरां पराम् । परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ 1॥ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् । न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ 2॥ शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ 3॥ त्वं मया पूजिता साध्वि जननी च यथाऽदितिः । दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ 4॥ त्वया मे रक्षिताः प्राणाः पुत्रद्वाराः सुरेश्वरि । अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ 5॥ नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके । तथाऽपि तव पूजां वै वर्धयामि पुनः पुनः ॥ 6॥ ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः । पञ्चम्यां मनसाऽऽख्यायां मासान्ते वा दिने दिने ॥ 7॥ पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च । यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ 8॥ ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः । लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ 9॥ त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला । नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ 10॥ तपसा तेजसा त्वां च मनसा ससृजे पिता । अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ 11॥ मनसा वेदितुं शक्ता चाऽऽत्मना सिद्धयोगिनी । तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ 12॥ यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् । तेन त्वं मनसादेवी प्रवदन्ति पुराविदः ॥ 13॥ सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया । यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ 14॥ इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । ## वर् ## तस्यवंशे भवेच्च यः विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ॥ 15॥ पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्ववाहनः ॥ 16॥ इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे मनसोपाख्याने श्रीमनसादेवी स्तोत्रं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}