श्रीमीनाक्षीस्तुतिः

श्रीमीनाक्षीस्तुतिः

अद्राक्षं बहुभाग्यतो गुरुवरैः सम्पूज्यमानां मुदा पुल्लन्मल्लिमुखप्रसूननिवहैर्हालास्यनाथप्रियाम् । वीणावेणुमृदङ्गवाद्यमुदितामेणाङ्क बिम्बाननां काणादादिसमस्तशास्त्रमतिताम् शोणाधरां श्यामलाम् ॥ १॥ मातङ्गकुम्भविजयीस्तनभारभुग्न मध्यां मदारुणविलोचनवश्यकान्ताम् । ताम्राधरस्फुरितहासविधूततार राजप्रवालसुषुमां भज मीननेत्राम् ॥ २॥ आपादमस्तकदयारसपूरपूर्णां शापायुधोत्तमसमर्चितपादपद्माम् । चापयितेक्षुममलीमसचित्ततायै नीपाटविविहर्णां भज मीननेत्रम् ॥ ३॥ कन्दर्प वैर्यपि यया सविलास हास नेत्रावलोकन वशीकृत मानसोऽभूत् । तां सर्वदा सकल मोहन रूप वेषां मोहान्धकार हरणां भज मीननेत्राम् ॥ ४॥ अद्यापि यत्पुरगतः सकलोऽपि जन्तुः क्षुत्तृड् व्यथा विरहितः प्रसुवेव बालः । सम्पोश्यते करुणया भजकार्ति हन्त्रीं भक्त्याऽन्वहं तां हृदय भज मीननेत्राम् ॥ ५॥ हालास्यनाथ दयिते करुणा पयोधे बालं विलोल मनसं करुणैक पात्रम् । वीक्षस्व मां लघु दयार्मिल दृष्टपादैर्- मातर्न मेऽस्ति भुवने गतिरन्द्रा त्वम् ॥ ६॥ श्रुत्युक्त कर्म निवहाकरणाद्विशुद्धिः चित्तस्य नास्ति मम चञ्चलता निवृत्तैः । कुर्यां किमम्ब मनसा सकलाघ शान्त्यैः मातस्तवदङ्घ्रि भजनं सततं दयस्व ॥ ७॥ त्वद्रूपदेशिकवरैः सततं विभाव्यं चिद्रूपमादि निधनन्तर हीनमम्ब । भद्रावहं प्रणमतां सकलाघ हन्तृ त्वद्रूपमेव मम हृत्कमले विभातु ॥ ८॥ ॥ इति श्री जगद्गुरु श‍ृङ्गगिरि चन्द्रशेखरभारतिस्वामिगळ् विरचितं मीनाक्षीस्तुतिः सम्पूर्णम् ॥ Encoded by Ravisankar S. Mayavaram % % Source: % % shrI minAxI stotramAla % Edited by R. Krishnaswamy Ayyar. % Sri Vanivilas Press, Srirangam, 1964. % Date: Wed, 23 Aug 2000 14:15:27 -0500 % From: ᳚Ravisankar S. Mayavaram᳚ <म्स्र्@चोम्चोॅओम्>
% Text title            : Shri Minakshi Stuti
% File name             : miinaaxii2.itx
% itxtitle              : mInAkShIstutiH
% engtitle              : mInAkShI stuti
% Category              : devii, mInAkShI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : mInAkShI
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravisankar S. Mayavaram
% Proofread by          : Ravisankar S. Mayavaram
% Indexextra            : (Scan)
% Latest update         : August 23, 2000
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org