श्रीनीलसरस्वतीस्तोत्रम्

श्रीनीलसरस्वतीस्तोत्रम्

श्री गणेशाय नमः ॥ घोररूपे महारावे सर्वशत्रुवशङ्करी । var क्षयङ्करी, भयङ्करी भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १॥ सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते । जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २॥ जटाजूटसमायुक्ते लोलजिह्वानुकारिणी । द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३॥ सौम्यरूपे घोररूपे चण्डरूपे नमोऽस्तु ते । var क्रोधरूपे दृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४॥ var सृष्टिरूपे जडानां जडतां हन्ति भक्तानां भक्तवत्सले । var जडतां भजतां मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५॥ ह्रूं ह्रूंकारमये देवि बलिहोमप्रिये नमः । उग्रतारे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ६॥ बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । कुबुद्धिं हर मे देवि त्राहि मां शरणागतम् ॥ ७॥ मूढत्वं इन्द्रादिदेव सद्वृन्दवन्दिते करुणामयी । var इन्द्रादिदिविषद् वृन्द तारे ताराधिनाथास्ये त्राहि मां शरणागतम् ॥ ८॥ ॥ अथ फलश्रुतिः ॥ अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः । चैकचेतसः षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ १॥ मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् । विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् ॥ २॥ इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः । सधनं लभते नरः । तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते ॥ ३॥ पीडायां वापि सङ्ग्रामे जप्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशयः ॥ ४॥ स्तोत्रेणानेन देवेशि स्तुत्वा देवीं सुरेश्वरीम् । सर्वकाममवाप्नोति सर्वविद्यानिधिर्भवेत् ॥ ५॥ सर्वान् कामानवाप्नोति इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् । अस्मात्परतरं नास्ति स्तोत्रं तन्त्रे महेश्वरी ॥ ६॥ ॥ इति बृहन्निलतन्त्रे द्वितीयपटले तारिणीनीलसरस्वतीस्तोत्रं समाप्तम् ॥ Encoded and proofread by Arun Shantharam Proofread by Srinivas Kommireddy Comments by Kunal : Nilasaraswati is a form of Goddess Tara, the second deity in the list of famous Dashamahavidya. Her iconography is close to Goddess Kali as opposed to the same of Goddess Saraswati in the Vedas. Other popular forms of Godess Tara are Tarini and Ugra-Tara. Devi Nilasaraswati is the Ishta-devi of sage Vashista. It is well known in the society of tantra practitioners that she puts her worshipper to extreme challenges before really granting siddhi. For example, sage Vashista himself was plucked off several times in this sadhana despite performing extreme austerities for many many years. As a result the sage did put a curse on Tara-mantra. The success of Brahmananda Giri (of Digamvaritala Bangladesh, the Parapara guru of Krishnananda Agamvagisha) in this sadhana is a story worth knowing. In the recent past, she was worshipped by Vamdeva or Bamakhyapa (the crazy Bama), the Bhairava of Tarapith on the same 'pancha-mundi-asan' (the seat of five skulls) below the Shalmali tree (known as Mundamalinitala) where sage Vashista is supposed to have perfomed his sadhana. Amongst the several boons Nilasaraswati grants are poesy and eloquence. Moreover, she grants 'vaksiddhi' for free or resides in the tounge of the worshipper, and, this is the precise reason that explains her name. Brihannilatantra is a source to know more of her. Stotra is from Brihannilatantra, edited by Ramachandra Bhatt and Harabhatta Shastri, published by the Kashmir Mercantile Press, Srinagar in 1938. Chapter 2, Pages 17-18, Shlokas 119 - 133 also in tArAkarpUrarAjastotram
% Text title            : Nila Sarasvati Stotra
% File name             : nIlasarasvatIstotra.itx
% itxtitle              : nIlasarasvatIstotram  devIstutiH (bRihannilatantrAntargatam)
% engtitle              : nIlasarasvatI stotram
% Category              : devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Shantharam
% Proofread by          : Arun Shantharam, Kunal, Srinivas Kommireddy
% Translated by         : Comments by Kunal
% Indexextra            : (Scans 1, 2)
% Latest update         : September 24, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org