% Text title : Shri Narmadalahari % File name : narmadAlaharI.itx % Category : devii, वासुदेवानन्द-सरस्वती, देवी, नदी, लहरी % Location : doc\_devii % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Narmadalahari ..}## \itxtitle{.. shrInarmadAlaharI ..}##\endtitles ## %58 narmade हरसम्भूते हरलिङ्गार्चनादृते । हरलिङ्गाञ्चिततटे जयाघं नर्मदे हर ॥ नमः प्रातर्मातर्गिरिशदुहितर्नर्मद उत । क्षपायां रेवे ते नम इतमते मेकलसुते ॥ नमो नित्यं सत्यं हि त उदकमत्यन्तकमकम् । हरत्याधिं सा त्वमखिलविषहे मेऽर्पय सुखम् ॥ 1॥ महेशाङ्गोद्भूता सुरवरनराणामभिमता । युता सिद्धैर्याता प्रसभमिव पाश्चात्यजलधिम् ॥ वृता भीमेनैषा हृतभजकदोषा वरवृषा । सुभूषा सद्वेषा रुचिरवपुषा भात्यतिरुषा ॥ 2॥ तटे यस्यास्तप्त्वा तप उपरिगैर्दुश्चरमरम् । वरं ह्यत्रेः पत्नी परममनसूया गतभया ॥ स्वपुत्रत्वेनैव त्रिभुवनसमाराध्यमभवम् । समापास्मद्दैवं क इह सरितं तां तु न नमेत् ॥ 3॥ प्रयान्तीं सिन्धुं या प्रतिहतगतिर्विन्ध्यपदतो । महावेगाऽभङ्गा सकलमलभङ्गा वरभगा ॥ नगान्भित्वानेकानपि विविधलोकान्स्वबलतः । पुनातीयं रेवा जगति वरभावाऽहृतभवा ॥ 4॥ प्रसिद्धाऽऽस्ते यस्याजनिरमरकण्ठेऽमरवृते । मते नाभिः सिद्धेश्वरपुर उतासौ भृगुपुरे ॥ परे सिन्धौ लीना जगति मलिनानां सुमतिदा । समुद्धर्त्री भर्त्री निजभजकलोकस्य गतिदा ॥ 5॥ सरस्वत्याः सत्या जलमिह पुनाति त्रिदिनतः । स्म कालिन्द्या नद्या अपि च सलिलं सप्तदिनतः ॥ महाभङ्गा गङ्गाखिलदुरितभङ्गा सपदि सा । महाभावा रेवा कथमपि हि दृष्ट्यैव सहसा ॥ 6॥ स्वभावादासिन्धोरियमचलजाभास्ति सुलभा । त्रिषु स्थानेष्वेषा हृतमलिनदोषा न सुलभा ॥ नगर्यामोङ्काराभिधपशुपतेरुत्तरगति\-| र्युता वउराभिख्येऽपि च भृगुमुनेः क्षेत्र उशति ॥ 7॥ पुनन्त्यन्या मान्या अपि जगति गङ्गादिसरितः । प्रयागादिस्थाने महति न हि सर्वत्र दुरितात् ॥ इयं रेवा देवाधिपतिशिवसेव्योभयतटा । तटे यत्र क्वापि स्वकमिह पुनात्याजलनिधेः ॥ 8॥ त्रिशूलाङ्कान्यच्छान्यगणितविमानानि त उप\-| र्युपर्यस्याः कूलं सुविमलमुपादाय सततम् ॥ स्थिताः शम्भोर्दूता मृतमिह तु नेतुं शिवपुरम् । वरं तेषामुच्चैरहमहमिकाशब्द उदितः ॥ 9॥ बहिःशब्दात्तस्मात्प्रविगलितधैर्या यमभटाः । मृतान्नेतुं प्राप्ता अपि सपदि ते वेपितहृदः ॥ अधीरा धीरा द्राक् तत उत परावृत्य सजवाः । स्ववासं सञ्जग्मुः खलु तत इतः को नरकभाक् ॥ 10॥ प्रभावोऽस्या मृत्युञ्जयदुहितुरेवं हि सरितो । यतोऽतोऽसौ रेवा नृमरणभवान्तास्ति विदिता ॥ न तां कः सेवेतानुपदमृतभीतिर्हतमतिः । समानां तापानामपि च दुरितानां प्रशमनीम् ॥ 11॥ यदीयाम्बुस्पृष्टः स्पृशति गतियोगेन पवनो । मनोहृद्यं यं तं तमपि स पुनातीति महिमा ॥ प्रतीतो यस्याः सा जगति गतिदाऽसावभयदा । सदा सक्तान्युक्तान्किमुत भजतामुद्धरति नो ॥ 12॥ यदीयं पानीयं सदमृतमयं चित्सुखमयम् । सुपेयं चायुष्यं मतिदमुत वर्चस्यमभयम् ॥ यशस्यं चक्षुष्यं विहितविजयं स्वग्र्यमलयम् । सुभव्यं सद्गेयं सकलजगदारोग्यविजयम् ॥ 13॥ सुरप्रार्थ्यं पथ्यं स्वयमिह च पूज्यं विजयते । जगन्मान्यं धन्यं मलहृदिह लभ्यं तु नियतेः ॥ नियोगात्सा रेवा नृभवदवदावार्तिशमनी । मनीषीड्या पायादविरतमपायाद्वरधुनी ॥ 14॥ नियम्यात्मानं ये विहितनियमाः सन्ततपरि\- क्रमं कुर्वन्त्यस्या अमलजलसेवैकनियमाः ॥ सुपूतास्ते धन्या जगति बहुमान्याः परगतिम् । व्रजन्त्येवं रेवा जयति खलु शर्वाङ्गजनिता ॥ 15॥ अये रेवे देवेडितगुणगणे मत्र्यतरणे । क्षणेनापि स्नानात्परमगतिदाभीष्टवरदा ॥ त्वमेवातो देवा अपि तव न चेच्छन्ति तव तटम् । परित्यक्तुं वक्तुं तव गुणगणान्कः प्रभुरिह ॥ 16॥ यदीये सत्तोये हिमनगसुतागर्भगगणाधिप् आस्योत्कृत्यारं शिर इह सुरारिः स्वहितकृत् ॥ महामायावी प्राक्षिपदपभयोऽतक्र्यमहिमे\- श्वरस्यात्माच्छीर्षाद्गतरुधिरसंस्पर्शवशतः ॥ 17॥ ततोऽनन्ता आब्धेः स्मरहरसुतायास्तु सलिलेऽ\- मलेऽनन्ता जाता इह रुधिरभासः खलु शिलाः ॥ अभूवन्गाणेशा अखिलमलसङ्क्षालनपरा । वरापूज्या विघ्नक्षपणपटवस्तेऽपि वरदाः ॥ 18॥ यदीये पानीये भृशममृतसंस्पर्धिजननि । क्षपायां ते चोङ्कारेश्वरवरपुरात्पूर्वत उत ॥ महोत्तुङ्गस्थानात्पतित उपलास्ते पशुपते\- र्भवन्त्याहो बाणाभिधपरमलिङ्गानि बहुशः ॥ 19॥ महान्तस्ते बाणा अपि परमसूक्ष्माः कतिपयाः । शुभा कर्पूराभाः शशधरकलाढ्याः कतिपयाः ॥ परे केचिच्चित्रा अपि च निखिलास्तेऽत्र भजनात् । गजारेः सायुज्यं ददत इति रेवाम्बुमहिमा ॥ 20॥ एवम्प्रभावे जय देवि रेवे\, प्रसीद मे तेऽम्बु सदैव सेवे । श्रीनर्मदे देवि नमो नमस्ते श्रीशर्मदे सोमसुते नमस्ते ॥ 21॥ अवतु विगतरोषास्मान्महासिन्धुयोषा परिहृतनतदोषा या नमोमात्रतोषा । जयतु भजकपोषा सा स्रवन्ती विशेषा निरुपमतमभूषा मालिनी दिव्यवेषा ॥ 22॥ सन्मानसस्वच्छसुदिव्यनीरा नीरागयोग्याश्रितरम्यतीरा । धीरार्चिता नित्यमखण्डपूरा सा रातु रेवेष्टमनन्तसारा ॥ 23॥ स्वभक्तवरदे सुरद्विषदभेद्यसद्वर्मदे । सुदुर्गतिदकर्मदे हतगदेऽपि सद्धर्मदे ॥ अये नदि न दीनतां व्रजसि कर्हिचिच्छर्मदे । प्रसीद जनकामदे जय नमोऽस्तु ते नर्मदे ॥ 24॥ यन्मूलेस्त्यमरेश्वरो विजयते श्रीसिद्धनाथस्तथा कावेरीपरिवेष्टितो गतिद ओङ्कारोऽपरे चामिताः । मध्येऽन्येऽपि च शूलपाणिसहिताः पाश्चात्यभागे स्थिताः सर्वे ते भजतामभीष्टफलदा वर्वर्ति सा नर्मदा ॥ 25॥ (हारबन्धः) हरपरमरये समस्तमघं मम कुरु गुरुकरुणां समस्तमते मयि ॥ खलबलदलने समस्तमनोमलम् । हर दरमरमप्यमत्र्यमतेऽमले ॥ 26॥ यस्य स्मृत्या च सद्यः कलिमलविलयो जायते भावुकानाम् । यत्स्मृत्या स्मर्तृगामी भवभयहृदुपेत्यात्मदो भावुकानाम् ॥ दत्तात्रेयस्य तस्य प्रशमितमनसः सद्वरीवर्ति मातुः । स्थानं यस्यास्तटे सा विजयत उशती नर्मदा शर्मदा नः ॥ 27॥ (अलङ्कारः) कुष्टाद्यार्तोऽप्यरोगो भवति सदनसूयाश्यमे यत्तटे यन् । मध्ये शुक्लादितीर्थान्यपि झटिति पुनन्त्युद्धरत्याशु या च ॥ प्रेतश्राद्धेन नारायणबलित इतं दुर्गतिं मुक्तिदां ताम् । रेवामस्तौदखेदां परमसुहितदां नर्मदां वासुदेवः ॥ 1॥ (गोमूत्रिकाबन्ध) भवान्तकेऽभयं देहि तापं मे हर नर्मदे ॥ भवात्मके नयं देहि पापं मे हर नर्मदे ॥ जय जय शिवकन्ये नर्मदे शर्मदे त्वम् । जय जय जनमान्ये धर्मदेऽधर्मदे त्वम् ॥ जय जय सुवदान्ये धर्मदे कर्मदे त्वम् । जय जय भुवि धन्ये भर्मदे वर्मदे त्वम् ॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता श्रीनर्मदालहरी सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}