नवाक्षरीस्तोत्रम्

नवाक्षरीस्तोत्रम्

श्रीगुरुचरणसरोजं श्रीकरभवतरणसुकरदृढनावम् । मच्चितमधुपझङ्कृतमानन्दं नौमि शाङ्करं शरण्यम् ॥ १॥ ऐन्द्रधनुर्मरतकमामैरावतनाथगीर्भिरभ्यर्च्याम् । ऐङ्कारार्थस्वरूपामैशानीनाथसेवितां वन्दे ॥ २॥ ह्रीनतदैत्यसमूहां हृद्यां सुरलोकसेविताङ्घ्रियुगाम् । ह्रींकारान्त्यसरूपां हृदयविलासप्रचोदितां वन्दे ॥ ३॥ क्लींकारकामजननीं क्लीमितिशब्दप्रपूरितदिगन्ताम् । क्लीबस्त्रीपुंशब्दक्रीडारूपां नमामि विश्वमयीम् ॥ ४॥ चामरबिभ्रद्वाणीचन्द्रसजातासुसेव्यपार्श्वयुगाम् । चरणतलमहिषमुण्डां चापादिकरां नमामि चामुण्डाम् ॥ ५॥ मुण्डमणिहारकण्ठीं मुकुरकपोलप्रभासुशोभमुखीम् । मुहुरास्फालितधनुषं मुरहरभागिनीं नमामि मुग्धतनुम् ॥ ६॥ डाकिन्याद्यभितुष्टां डमरुकनादेन पूरितदिगन्ताम् । डम्भाभिमानहन्त्रीं डामरतन्त्रप्रकाशितां वन्दे ॥ ७॥ यैवर्णसत्यमायायस्यै दत्तान्यायुधानि शक्राद्यैः । यौवनमदसाम्राज्यायै तस्यै नमोऽस्तु विद्यायै ॥ ८॥ विश्वोत्तीर्णां विद्यां विविधजगच्चित्रकल्पनारूपाम् । वियदादिसृष्टिहेतुं विश्वासैकप्रकाशितां नौमि ॥ ९॥ चेतसि नितरां वासितचेतोमयि चैत्यचेतने चतुरे । चम्पककलिकानासे चामीकरभासुराङ्गि नौमि त्वाम् ॥ १०॥ अक्षरनवाक्षरीयं निक्षेपमयी सुवाक्सुधारूपा । एतत् स्तोत्रम् पठतां यच्छति सौभाग्यकीर्तिपुष्टिधृतीः ॥ ११॥ ॥ इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं नवाक्षरीस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Text title            : navaakSharii Devi stotra
% File name             : navAksharI.itx
% itxtitle              : navAkSharIstotram
% engtitle              : navAkSharIstotram
% Category              : devii, otherforms, stotra, tyAgarAja, devI, nava
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Author                : tyAgarAja
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Indexextra            : (Scan)
% Latest update         : October 11, 2001
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org