% Text title : Navavaranastha Devi Gayatri Mantrah % File name : navAvaraNasthadevIgAyatrImantrAH.itx % Category : devii, devI, dashamahAvidyA, gAyatrI, mantra, sangraha, major\_works % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Description/comments : parishiShTa of panchadashIstavarAjamAlikA compiled by Lalitha Ramani % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Navavaranastha Devi Gayatri Mantrah ..}## \itxtitle{.. navAvaraNastha devI gAyatrImantrAH ..}##\endtitles ## गायत्रीं तु समुच्चार्य तत्तदावृतिदेवताः । पूजनीयाः प्रयत्नेन सर्वकामार्थसिद्धये ॥ 1॥ इति वचनाच्छ्रीचक्रावरणदेवीनां गायत्र्यः प्रोच्यन्ते \- OM ऐं ह्रीं श्रीं \- तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् । \- इति गणपति गायत्री ॥ OM ऐं ह्रीं श्रीं \- आपदुद्धरणाय विद्महे वटुकेश्वराय धीमहि तन्नो वीरः प्रचोदयात् । \- इति वटुक गायत्री ॥ OM ऐं ह्रीं श्रीं \- दिगम्बराय विद्महे कपालहस्ताय धीमहि तन्नः क्षेत्रपालः प्रचोदयात् । \- इति क्षेत्रपाल गायत्री । OM ऐं ह्रीं श्रीं \- व्यापिकायै विद्महे नानारूपायै धीमहि तन्नो योगिनी प्रचोदयात् । \- इति योगिनी गायत्री । OM ऐं ह्रीं श्रीं \- देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदयात् । \- इतीन्द्र गायत्री । OM ऐं ह्रीं श्रीं \- रुद्रनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् । \- इति वह्नि गायत्री । OM ऐं ह्रीं श्रीं \- वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् । \- इति यम गायत्री । OM ऐं ह्रीं श्रीं \- निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् । \- इति निरृति गायत्री । OM ऐं ह्रीं श्रीं \- शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् । \- इति वरुण गायत्री । OM ऐं ह्रीं श्रीं \- सर्वप्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् । \- इति वायु गायत्री । OM ऐं ह्रीं श्रीं \- यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात् । \- इति कुबेर गायत्री । OM ऐं ह्रीं श्रीं \- सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् । \- इति शिव गायत्री । OM ऐं ह्रीं श्रीं \- चतुराननाय विद्महे वेदवत्राय धीमहि तन्नो ब्रह्मा प्रचोदयात् । \- इति ब्रह्म गायत्री । OM ऐं ह्रीं श्रीं \- पातालवासिने विद्महे सहस्रवदनाय धीमहि तन्नोऽनन्तः प्रचोदयात् । \- इत्यनन्त गायत्री । OM ऐं ह्रीं श्रीं \- शतकोटिने विद्महे महावज्राय धीमहि तन्नो वज्रं प्रचोदयात् । \- इति वज्र गायत्री । OM ऐं ह्रीं श्रीं \- तीक्ष्णभल्लाय विद्महे दीर्घदण्डाय धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति शक्ति गायत्री । OM ऐं ह्रीं श्रीं \- शत्रुघ्नाय विद्महे दीर्घकायाय धीमहि तन्नो दण्डः प्रचोदयात् । \- इति दण्ड गायत्री । OM ऐं ह्रीं श्रीं \- तीक्ष्णधाराय विद्महे त्रिमूर्त्यात्मकाय धीमहि तन्नः खङ्गः प्रचोदयात् । \- इति खड्ग गायत्री । OM ऐं ह्रीं श्रीं \- जगदाकर्षणाय विद्महे महापाशाय धीमहि तन्नः पाशः प्रचोदयात् । \- इति पाश गायत्री । OM ऐं ह्रीं श्रीं \- वशीकरणाय विद्महे महाङ्कुशाय धीमहि तन्नोऽङ्कुशः प्रचोदयात् । \- इत्यङ्कुश गायत्री । OM ऐं ह्रीं श्रीं \- अयःसारायै विद्महे दीर्घगात्र्यै धीमहि तन्नो गदा प्रचोदयात् । \- इति गदा गायत्री । OM ऐं ह्रीं श्रीं \- तीक्ष्णशिखाय विद्महे महाकायाय धीमहि तन्नः शूलं प्रचोदयात् । \- इति शूल गायत्री । OM ऐं ह्रीं श्रीं \- रमावासाय विद्महे सहस्रपत्राय धीमहि तन्नः पद्मं प्रचोदयात् । \- इति पद्म गायत्री । OM ऐं ह्रीं श्रीं \- सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयात् । \- इति सुदर्शन गायत्री । अथ षडङ्गदेवतानां गायत्र्यः\- OM ऐं ह्रीं श्रीं \- हृदयदेव्यै विद्महे नमः पदस्थायै धीमहि तन्नो देवी प्रचोदयात् । \- इति हृदयदेवी गायत्री । OM ऐं ह्रीं श्रीं \- शिरोदेव्यै च विद्महे स्वाहाकारायै धीमहि तन्नो देवी प्रचोदयात् । \- इति शिरोदेवी गायत्री । OM ऐं ह्रीं श्रीं \- शिखादेव्यै च विद्महे वषट्कारायै धीमहि तन्नो देवी प्रचोदयात् । \- इति शिखादेवी गायत्री । OM ऐं ह्रीं श्रीं \- कवचदेव्यै च विद्महे हुँकारायै च धीमहि तन्नो देवी प्रचोदयात् । \- इति कवचदेवी गायत्री । OM ऐं ह्रीं श्रीं \- नेत्रदेव्यै च विद्महे वौषट्कारायै धीमहि तन्नो देवी प्रचोदयात् । \- इति नेत्रदेवी गायत्री । OM ऐं ह्रीं श्रीं \- अस्त्रदेव्यै च विद्महे फट्कारायै च धीमहि तन्नो देवी प्रचोदयात् । \- इति अस्त्रदेवी गायत्री । इति षडङ्गदेवतानां गायत्र्यः ॥ अथ षोडशनित्यानां गायत्र्यः OM ऐं ह्रीं श्रीं \- कामेश्वर्यै विद्महे नित्यक्लिन्नायै धीमहि तन्नो नित्या प्रचोदयात् । \- इति कामेश्वरी गायत्री । OM ऐं ह्रीं श्रीं \- भगमालिन्यै विद्महे सर्ववशङ्कर्यै धीमहि तन्नो नित्या प्रचोदयात् । \- इति भगमालिनी गायत्री । OM ऐं ह्रीं श्रीं \- नित्यक्लिन्नायै विद्महे नित्यमदद्रवायै धीमहि तन्नो नित्या प्रचोदय \- इति नित्यक्लिन्ना गायत्री । OM ऐं ह्रीं श्रीं \- भेरुण्डायै विद्महे विषहरायै धीमहि तन्नो नित्या प्रचोदयात् । \- इति भेरुण्डा गायत्री । OM ऐं ह्रीं श्रीं \- वह्निवासिन्यै विद्महे सिद्धिप्रदायै धीमहि तन्नो नित्या प्रचोदयात् । \- इति वह्निवासिनी गायत्री । OM ऐं ह्रीं श्रीं \- महावज्रेश्वर्यै विद्महे वज्रनित्यायै धीमहि तन्नो नित्या प्रचोदयात् । \- इति महावज्रेश्वरी गायत्री । OM ऐं ह्रीं श्रीं \- शिवदूत्यै विद्महे शिवङ्कर्यै धीमहि तन्नो नित्या प्रचोदयात् । \- इति शिवदूती गायत्री । OM ऐं ह्रीं श्रीं \- त्वरितायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् । \- इति त्वरिता गायत्री । OM ऐं ह्रीं श्रीं \- कुलसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति कुलसुन्दरी गायत्री । OM ऐं ह्रीं श्रीं \- नित्याभैरव्यै विद्महे नित्यानित्यायै धीमहि तन्नो योगिनी प्रचोदयात् । \- इति नित्याभैरवी गायत्री । OM ऐं ह्रीं श्रीं \- विजयादेव्यै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् । \- इति विजयादेवी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वमङ्गलायै विद्महे सर्वात्मिकायै धीमहि तन्नो नित्या प्रचोदयात् । \- इति सर्वमङ्गला गायत्री । OM ऐं ह्रीं श्रीं \- ज्वालामालिन्यै विद्महे महाज्वालायै धीमहि तन्नो देवी प्रचोदयात् । \- इति ज्वालामालिनी गायत्री । OM ऐं ह्रीं श्रीं \- विचित्रायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् । \- इति चित्रा गायत्री । OM ऐं ह्रीं श्रीं \- क ए I ल ह्रीं त्रिपुरसुन्दरी विद्महे ह स क ह ल ह्रीं पीठकामिनी धीमहि स क ल ह्रीं तन्नः क्लिन्ने प्रचोदयात् । \- इति श्री ललितामहानित्या गायत्री । इति षोडशनित्यानां गायत्र्यः ॥ अथ गुरुमण्डलदेवतानां गायत्र्यः OM ऐं ह्रीं श्रीं \- उड्डीशनाथाय विद्महे श्रीदुर्वाससे धीमहि तन्नः कौलिः प्रचोदयात् । OM ऐं ह्रीं श्रीं \- षष्ठनाथाय विद्महे श्रीकुमाराय धीमहि तन्नः लक्ष्मीः प्रचोदयात् । OM ऐं ह्रीं श्रीं \- मित्रनाथाय विद्महे श्रीकण्ठाय धीमहि तन्नः कुब्जिः प्रचोदयात् । OM ऐं ह्रीं श्रीं \- हंसहंसाय विद्महे परमहंसाय धीमहि तन्न हंसः प्रचोदयात् । इति गुरुमण्डलदेवतानां गायत्र्यः ॥ \section{prathamAvaraNadevatAnAM gAyatryaH} अथ सिद्धीनां गायत्र्यः\- OM ऐं ह्रीं श्रीं \- अणिमासिद्ध्यै विद्महे वराभयहस्तायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इत्यणिमासिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- लघिमासिद्ध्यै विद्महे निधिवाहनायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति लघिमासिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- महिमासिद्ध्यै विद्महे महासिद्ध्यै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति महिमासिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- ईशित्वसिद्ध्यै विद्महे जगद्व्यापिकायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इतीशित्वसिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- वशित्वसिद्ध्यै विद्महे शोणवर्णायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति वशित्वसिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- प्राकाम्यसिद्ध्यै विद्महे निधिवाहनायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति प्राकाम्यसिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- इच्छासिद्ध्यै विद्महे पद्महस्तायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इतीच्छासिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- भुक्तिसिद्ध्यै विद्महे महासिद्ध्यै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति भुक्तिसिद्धी गायत्री । OM ऐं ह्रीं श्रीं \- रससिद्ध्यै विद्महे भक्तवत्सलायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति रससिद्धी गायत्री । (प्राप्तिसिद्धी गायत्री) OM ऐं ह्रीं श्रीं \- मोक्षसिद्ध्यै विद्महे महानिर्मलायै धीमहि तन्नः सिद्धिः प्रचोदयात् । \- इति मोक्षसिद्धी गायत्री । (सर्वकामसिद्धी गायत्री) इति सिद्धीनां गायत्र्यः ॥ अथ मातृगायत्र्यः \- OM ऐं ह्रीं श्रीं \- ब्राह्मशक्त्यै विद्महे पीतवर्णायै धीमहि तन्नो ब्राह्मी प्रचोदयात् । \- इति ब्राह्मी गायत्री । OM ऐं ह्रीं श्रीं \- श्वेतवर्णायै विद्महे शूलहस्तायै धीमहि तन्नो माहेश्वरी प्रचोदयात् । \- इति माहेश्वरी गायत्री । OM ऐं ह्रीं श्रीं \- शिखिवाहनायै विद्महे शक्तिहस्तायै धीमहि तन्नः कौमारी प्रचोदयात् । \- इति कौमारी गायत्री । OM ऐं ह्रीं श्रीं \- श्यामवर्णायै विद्महे चक्रहस्तायै धीमहि तन्नो वैष्णवी प्रचोदयात् । \- इति वैष्णवी गायत्री । OM ऐं ह्रीं श्रीं \- श्यामलायै विद्महे हलहस्तायै धीमहि तन्नो वाराही प्रचोदयात् । \- इति वाराही गायत्री । OM ऐं ह्रीं श्रीं \- श्यामवर्णायै विद्महे वज्रहस्तायै धीमहि तन्न ऐन्द्री प्रचोदयात् । \- इति माहेन्द्री गायत्री । OM ऐं ह्रीं श्रीं \- कृष्णवर्णायै विद्महे शूलहस्तायै धीमहि तन्नश्चामुण्डा प्रचोदयात् । \- इति चामुण्डादेवी गायत्री । OM ऐं ह्रीं श्रीं \- पीतवर्णायै विद्महे पद्महस्तायै धीमहि तन्नो लक्ष्मीः प्रचोदयात् । \- इति महालक्ष्मी गायत्री । इति मातृगायत्र्यः ॥ अथ मुद्रागायत्र्यः \- OM ऐं ह्रीं श्रीं \- सर्वसङ्क्षोभिण्यै विद्महे वरहस्तायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वसङ्क्षोभिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वविद्राविण्यै विद्महे महाद्राविण्यै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वविद्राविणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वाकर्षिण्यै विद्महे महामुद्रायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वाकर्षिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्ववशङ्कर्यै विद्महे महावश्यायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्ववशङ्करी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वोन्मादिन्यै विद्महे महामायायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वोन्मादिनी गायत्री । OM ऐं ह्रीं श्रीं \- महाशायै विद्महे शोणवर्णायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वमहाङ्कुशादेवी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वखेचर्यै विद्महे गगनवर्णायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वखेचरि गायत्री । OM ऐं ह्रीं श्रीं \- बीजरूपायै विद्महे महाबीजायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वबीजादेवी गायत्री । OM ऐं ह्रीं श्रीं \- महायोन्यै विद्महे विश्वजनन्यै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वयोनी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिखण्डायै विद्महे त्रिकात्मिकायै धीमहि तन्नो मुद्रा प्रचोदयात् । \- इति सर्वत्रिखण्डादेवी गायत्री । इति मुद्रागायत्र्यः ॥ \section{dvitIyAvaraNadevatAnAM gAyatryaH} अथ षोडशदलदेवतानां गायत्र्यः OM ऐं ह्रीं श्रीं \- कामाकर्षिण्यै विद्महे रक्तवस्त्रायै धीमहि तन्नः कला प्रचोदयात् । \- इति कामाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- बुद्ध्याकर्षिण्यै विद्महे बुद्ध्यात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति बुद्ध्याकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- अहङ्काराकर्षिण्यै विद्महे तत्त्वात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति अहङ्काराकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- शब्दाकर्षिण्यै विद्महे सर्वशब्दात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति शब्दाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- स्पर्शाकर्षिण्यै विद्महे स्पर्शात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति स्पर्शाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- रूपाकर्षिण्यै विद्महे रूपात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति रूपाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- रसाकर्षिण्यै विद्महे रसात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति रसाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- गन्धाकर्षिण्यै विद्महे गन्धात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति गन्धाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- चित्ताकर्षिण्यै विद्महे चित्तात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति चित्ताकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- धैर्याकर्षिण्यै विद्महे धैर्यात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति धैर्याकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- स्मृत्याकर्षिण्यै विद्महे स्मृतिस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् । \- इति स्मृत्याकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- नामाकर्षिण्यै विद्महे नामात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति नामाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- बीजाकर्षिण्यै विद्महे बीजात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति बीजाकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- आत्माकर्षिण्यै विद्महे आत्मस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् । \- इति आत्माकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- अमृताकर्षिण्यै विद्महे अमृतस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् । \- इति अमृताकर्षणी गायत्री । OM ऐं ह्रीं श्रीं \- शरीराकर्षिण्यै विद्महे शरीरात्मिकायै धीमहि तन्नः कला प्रचोदयात् । \- इति शरीराकर्षणी गायत्री । इति कामाकर्षिण्यादीनां षोडशदलदेवतानां गायत्र्यः ॥ \section{tR^itIyAvaraNadevatAnAM gAyatryaH} अथ अष्टदलदेवतानां गायत्र्यः OM ऐं ह्रीं श्रीं \- अनङ्गकुसुमायै विद्महे रक्तकञ्चुकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गकुसुमा गायत्री । OM ऐं ह्रीं श्रीं \- अनङ्गमेखलायै विद्महे पाशहस्तायै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गमेखला गायत्री । OM ऐं ह्रीं श्रीं \- अनङ्गमदनायै विद्महे शरहस्तायै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गमदना गायत्री । OM ऐं ह्रीं श्रीं \- अनङ्गमदनातुरायै विद्महे धनुर्हस्तायै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गमदनातुरा गायत्री. OM ऐं ह्रीं श्रीं \- अनङ्गरेखायै विद्महे दीर्घकेशिन्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गरेखा गायत्री । OM ऐं ह्रीं श्रीं \- अनङ्गवेगिन्यै विद्महे सृणिहस्तायै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गवेगिनी गायत्री । OM ऐं ह्रीं श्रीं \- अनङ्गाङ्कुशायै विद्महे नित्यक्लेदिन्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गाकुशा गायत्री । OM ऐं ह्रीं श्रीं \- अनङ्गमालिन्यै विद्महे सुप्रसन्नायै धीमहि तन्नो देवी प्रचोदयात् । \- इति अनङ्गमालिनी गायत्री । इत्यष्टदलदेवतानां गायत्र्यः ॥ \section{turIyAvaraNadevatAnAM gAyatryaH} अथ चतुर्दशारदेवतागायत्र्यः \- OM ऐं ह्रीं श्रीं \- सर्वसङ्क्षोभिण्यै विद्महे बाणहस्तायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वसङ्क्षोभिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वविद्राविण्यै विद्महे कार्मुकहस्तायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वविद्राविणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वाकर्षिण्यै विद्महे शोणवर्णायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वाकर्षिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वाह्लादिन्यै विद्महे जगद्व्यापिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वाह्लादिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वसम्मोहिन्यै विद्महे जगन्मोहिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वसम्मोहिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वस्तम्भन्यै विद्महे जगत्स्तम्भिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वस्तम्भिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वजृम्भिण्यै विद्महे जगद्रञ्जिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वजृम्भिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्ववशङ्कर्यै विद्महे महावशङ्कर्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्ववशङ्करि गायत्री । OM ऐं ह्रीं श्रीं \- सर्वरञ्जिन्यै विद्महे वैडूर्यवर्णायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वरञ्जिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वोन्मादिन्यै विद्महे जगन्मायायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वोन्मादिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वार्थसाधिन्यै विद्महे पुरुषार्थदायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वार्थसाधिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वसम्पत्प्रपूरिण्यै विद्महे सम्पदात्मिकायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वसम्पत्तिपूरणी गायत्री. OM ऐं ह्रीं श्रीं \- सर्वमन्त्रमय्यै विद्महे मन्त्रमात्रे धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वमन्त्रमयि गायत्री । OM ऐं ह्रीं श्रीं \- सर्वद्वन्द्वक्षयङ्कर्यै विद्महे कालात्मिकायै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति सर्वद्वन्द्वक्षयङ्करि गायत्री । इति चतुर्दशारदेवतागायत्र्यः ॥ \section{pa~nchamAvaraNadevatAnAM gAyatryaH} अथ बहिर्दशारदेवता गायत्र्यः OM ऐं ह्रीं श्रीं \- सर्वसिद्धिप्रदायै विद्महे श्वेतवर्णायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वसिद्धिप्रदा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वसम्पत्प्रदायै विद्महे महालक्ष्म्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वपत्प्रदा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वप्रियङ्क विद्महे कुन्दवर्णायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वप्रियङ्करि गायत्री । OM ऐं ह्रीं श्रीं \- सर्वमङ्गलकारिण्यै विद्महे मङ्गलात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वमङ्गलकारिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वकामप्रदायै विद्महे कल्पलतात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वकामप्रदा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वदुःखविमोचिन्यै विद्महे हर्षप्रदायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वदुःखविमोचिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वमृत्युप्रशमन्यै विद्महे सर्वसञ्जीविन्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वमृत्युप्रशमनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वविघ्ननिवारिण्यै विद्महे सर्वकामायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वविघ्ननिवारिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वाङ्गसुन्दर्यै विद्महे जगद्योन्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वाङ्गसुन्दरि गायत्री । OM ऐं ह्रीं श्रीं \- सर्वसौभाग्यदायिन्यै विद्महे जगज्जनन्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वसौभाग्यदायिनी गायत्री. इति बहिर्दशारदेवतागायत्र्यः ॥ \section{ShaShThyAvaraNadevatAnAM gAyatryaH} अथ अन्तर्दशारदेवतागायत्र्यः OM ऐं ह्रीं श्रीं \- सर्वज्ञायै विद्महे महामायायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वज्ञा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वशक्त्यै विद्महे महाशक्त्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वशक्ति गायत्री । OM ऐं ह्रीं श्रीं \- सर्वैश्वर्यप्रदायै विद्महे ऐश्वर्यात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वैश्वर्यप्रदा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वज्ञानमय्यै विद्महे ज्ञानात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वज्ञानमयि गायत्री । OM ऐं ह्रीं श्रीं \- सर्वव्याधिविनाशिन्यै विद्महे औषधात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वव्याधिविनाशिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वाधारस्वरूपिण्यै विद्महे आधारात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वाधारस्वरूपा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वपापहरायै विद्महे सर्वतीर्थस्वरूपिण्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वपापहरा गायत्री । OM ऐं ह्रीं श्रीं \- सर्वानन्दमय्यै विद्महे महानन्दायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वानन्दमयि गायत्री । OM ऐं ह्रीं श्रीं \- सर्वरक्षास्वरूपिण्यै विद्महे सर्वरक्षणायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वरक्षास्वरूपिणी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वेप्सितफलप्रदायै विद्महे फलात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वेप्सितप्रदा गायत्री. इति अन्तर्दशारदेवतागायत्र्यः ॥ \section{saptamAvaraNadevatAnAM gAyatryaH} अथ अष्टारदेवता गायत्र्यः OM ऐं ह्रीं श्रीं \- वशिनीदेव्यै विद्महे पुस्तकहस्तायै धीमहि तन्नो वाचा प्रचोदयात् । \- इति वशिनी गायत्री । OM ऐं ह्रीं श्रीं \- कामेश्वर्यै विद्महे वाग्देव्यै धीमहि तन्नो वाचा प्रचोदयात् । \- इति कामेश्वरि गायत्री । OM ऐं ह्रीं श्रीं \- मोदिनीदेव्यै विद्महे महावाण्यै धीमहि तन्नो वाचा प्रचोदयात् । \- इति मोदिनी गायत्री । OM ऐं ह्रीं श्रीं \- विमलादेव्यै विद्महे मालाधरायै धीमहि तन्नो वाचा प्रचोदयात् । \- इति विमला गायत्री । OM ऐं ह्रीं श्रीं \- अरुणावाग्देव्यै विद्महे श्वेतवर्णायै धीमहि तन्नो वाचा प्रचोदयात् । \- इति अरुणा गायत्री । OM ऐं ह्रीं श्रीं \- जयिनीदेव्यै विद्महे महावागीश्यै धीमहि तन्नो वाचा प्रचोदयात् । \- इति जयिनी गायत्री । OM ऐं ह्रीं श्रीं \- सर्वेश्वर्यै विद्महे सर्ववागीश्यै धीमहि तन्नो वाचा प्रचोदयात् । \- इति सर्वेश्वरि गायत्री । OM ऐं ह्रीं श्रीं \- कौलिनीदेव्यै विद्महे कुलमार्गगायै धीमहि तन्नो वाचा प्रचोदयात् । \- इति कौलिनि गायत्री । \- इति अष्टारदेवतागायत्र्यः ॥ अथ अष्टान्तरालचक्रदेवता गायत्र्यः । OM ऐं ह्रीं श्रीं \- महाबाणिन्यै विद्महे पुष्पात्मिकायै धीमहि तन्नो बाणा प्रचोदयात् । \- इति बाणिनी गायत्री । OM ऐं ह्रीं श्रीं \- पुष्पचापिन्यै विद्महे पुण्ड्रात्मिकायै धीमहि तन्नश्चापा प्रचोदयात् । \- इति चापिनी गायत्री । OM ऐं ह्रीं श्रीं \- पुष्पपाशिन्यै विद्महे पाशच्छेदिन्यै धीमहि तन्नः पाशिनी प्रचोदयात् । \- इति पाशिनी गायत्री । OM ऐं ह्रीं श्रीं \- अङ्कुशिन्यै विद्महे पुष्पात्मिकायै धीमहि तन्नः सृणिः प्रचोदयात् । \- इति अङ्कुशिनी गायत्री । इति अष्टारान्तरालचक्रदेवतागायत्र्यः ॥ \section{aShTamAvaraNadevatAnAM gAyatryaH} अथ त्रिकोणाग्रस्थदेवता गायत्र्यः \- OM ऐं ह्रीं श्रीं \- कामरूपवासिन्यै विद्महे ब्रह्मशक्त्यै धीमहि तन्नः कामेश्वरी प्रचोदयात् । \- इति महाकामेश्वरि गायत्री । OM ऐं ह्रीं श्रीं \- पूर्णपीठस्थायै विद्महे विष्णुशक्त्यै धीमहि तन्नः वज्रेश्वरी प्रचोदयात् । \- इति महावज्रेश्वरि गायत्री । OM ऐं ह्रीं श्रीं \- जालन्धरस्थायै विद्महे रुद्रशक्त्यै धीमहि तन्नः भगमालिनी प्रचोदयात् । \- इति महाभगमालिनी गायत्री । OM ऐं ह्रीं श्रीं \- ओड्याणस्थायै विद्महे परब्रह्मशक्त्यै धीमहि तन्नः सुन्दरी प्रचोदयात् । \- इति महाश्रीसुन्दरी गायत्री इति त्रिकोणाग्रस्थदेवतागायत्र्यः ॥ \section{navamAvaraNadevatA gAyatryaH} अथ बिन्दौ गायत्री । OM ऐं ह्रीं श्रीं \- क ए I ल ह्रीं त्रिपुरसुन्दरि विद्महे ह स क ह ल ह्रीं पीठकामिनि धीमहि स क ल ह्रीं तन्नः क्लिन्ने प्रचोदयात् । \- इति पराभट्टारिका गायत्री ॥ अथ चक्रेश्वरीणां गायत्र्यः OM ऐं ह्रीं श्रीं \- त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुरा गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुरेश्वर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुरेशी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुरसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुरसुन्दरी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुरवासिन्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुरवासिनी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुराश्रियै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुराश्री गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुरमालिन्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुरमालिनी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुरासिद्धायै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुरासिद्धा गायत्री । OM ऐं ह्रीं श्रीं \- त्रिपुराम्बायै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति त्रिपुराम्बा गायत्री । OM ऐं ह्रीं श्रीं \- महात्रिपुरसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । \- इति महात्रिपुरसुन्दरी गायत्री । इति चक्रेश्वरीगायत्र्यः ॥ अथ पञ्चपञ्चिकागणगायत्र्यः \- अथ पञ्चलक्ष्म्यः गायत्र्यः\- OM ऐं ह्रीं श्रीं \- श्रीविद्यायै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् । \- इति श्रीविद्या गायत्री । OM ऐं ह्रीं श्रीं \- लक्ष्म्यै देव्यै विद्महे श्रीदेव्यै धीमहि तन्नः श्रीः प्रचोदयात् । \- इति लक्ष्मीदेवी गायत्री । OM ऐं ह्रीं श्रीं \- महालक्ष्म्यै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् । \- इति महालक्ष्मी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिशक्तिलक्ष्म्यै विद्महे महाभैरव्यै धीमहि तन्नः श्रीः प्रचोदयात् । \- इति त्रिशक्तिलक्ष्मी गायत्री । OM ऐं ह्रीं श्रीं \- साम्राज्यलक्ष्म्यै विद्महे जयङ्कर्यै धीमहि तन्नः श्रीः प्रचोदयात् । \- इति साम्राज्यलक्ष्मीगायत्री । इति पञ्चलक्ष्म्यः गायत्र्यः ॥ अथ पञ्चकोशाः \- OM ऐं ह्रीं श्रीं \- श्रीविद्यायै विद्महे महाकोशेश्वर्यै धीमहि तन्नः कोशा प्रचोदयात् । \- इति श्रीविद्या गायत्री । OM ऐं ह्रीं श्रीं \- परञ्ज्योतिषे विद्महे प्रणवात्मिकायै धीमहि तन्नः कोशा प्रचोदयात् । \- इति परञ्ज्योतिष गायत्री । OM ऐं ह्रीं श्रीं \- परनिष्कलायै विद्महे परशाम्भव्यै धीमहि तन्नः कोशा प्रचोदयात् । \- इति परनिष्कला गायत्री । OM ऐं ह्रीं श्रीं \- अजपायै विद्महे हंसात्मिकायै धीमहि तन्नः कोशा प्रचोदयात् । \- इति अजपा गायत्री । OM ऐं ह्रीं श्रीं \- मातृकायै विद्महे वागीश्वर्यै धीमहि तन्नः कोशा प्रचोदयात् । \- इति मातृका गायत्री । इति पञ्चकोशाः गायत्र्यः ॥ अथ पञ्चकल्पलताः \- OM ऐं ह्रीं श्रीं \- श्रीविद्यायै विद्महे कल्पलतेश्वर्यै धीमहि तन्नः कल्पलता प्रचोदयात् । \- इति श्रीविद्या गायत्री । OM ऐं ह्रीं श्रीं \- त्वरितादेव्यै विद्महे महादेव्यै धीमहि तन्नः कल्पलता प्रचोदयात् । \- इति त्वरिता गायत्री । OM ऐं ह्रीं श्रीं \- पारिजातेश्वर्यै विद्महे कामप्रदायै धीमहि तन्नः कल्पलता प्रचोदयात् । \- इति पारिजातेश्वरी गायत्री । OM ऐं ह्रीं श्रीं \- त्रिकूटायै विद्महे जगज्जनन्यै धीमहि तन्नः कल्पलता प्रचोदयात् । \- इति त्रिकूटा गायत्री । OM ऐं ह्रीं श्रीं \- पञ्चबाणेश्यै विद्महे सर्वसङ्क्षोभिण्यै धीमहि तन्नः कल्पलता प्रचोदयात् । \- इति पञ्चबाणेशी गायत्री । इति पञ्चकल्पलताः गायत्र्यः ॥ अथ पञ्चकामदुघानां गायत्र्यः \- OM ऐं ह्रीं श्रीं \- श्रीविद्यायै विद्महे कामदुघेश्वर्यै धीमहि तन्नः कामदुघा प्रचोदयात् । \- इति श्रीविद्या गायत्री । OM ऐं ह्रीं श्रीं \- अमृतपीठेश्यै विद्महे अमृतेश्वर्यै धीमहि तन्नः कामदुघा प्रचोदयात् । \- इति अमृतपीठा गायत्री । OM ऐं ह्रीं श्रीं \- सुधासूत्यै विद्महे सुधात्मिकायै धीमहि तन्नः कामदुघा प्रचोदयात् । \- इति सुधासूता गायत्री । OM ऐं ह्रीं श्रीं \- अमृतेश्वर्यै विद्महे विश्वदीपिन्यै धीमहि तन्नः कामदुघा प्रचोदयात् । \- इति अमृतेश्वरी गायत्री । OM ऐं ह्रीं श्रीं \- अन्नपूर्णायै विद्महे सर्वसञ्जीविन्यै धीमहि तन्नः कामदुघा प्रचोदयात् । \- इति अन्नपूर्णा गायत्री । इति पञ्चकामदुघानाङ्गायत्र्यः ॥ अथ पञ्चरत्नविद्यानां गायत्र्यः \- OM ऐं ह्रीं श्रीं \- श्रीविद्यायै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति श्रीविद्या गायत्री । OM ऐं ह्रीं श्रीं \- सिद्धलक्ष्म्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सिद्धलक्ष्मी गायत्री । OM ऐं ह्रीं श्रीं \- मातङ्गिन्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति मातङ्गी गायत्री । OM ऐं ह्रीं श्रीं \- भुवनेश्वर्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति भुवनेश्वरी गायत्री । OM ऐं ह्रीं श्रीं \- वाराह्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति वाराही गायत्री । \- इति पञ्चरत्नविद्याः गायत्र्यः ॥ इति पञ्चपञ्चिकागणगायत्र्यः ॥ अथ षड्दर्शनगायत्र्यः । OM ऐं ह्रीं श्रीं \- चतुराननाय विद्महे वेदवत्राय धीमहि तन्नो ब्रह्मा प्रचोदयात् । \- इति ब्रह्म गायत्री । (वैदीकदर्शनम्) OM ऐं ह्रीं श्रीं \- नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् । \- इति विष्णु गायत्री । (वैष्णवदर्शनम्) OM ऐं ह्रीं श्रीं \- आदित्याय विद्महे मार्ताण्डाय धीमहि तन्नः सूर्यः प्रचोदयात् । \- इति सूर्य गायत्री । (सौरदर्शनम्) OM ऐं ह्रीं श्रीं \- सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् । \- इति शिव गायत्री । (शैवदर्शनं ) OM ऐं ह्रीं श्रीं \- महासिद्धाय विद्महे सर्वज्ञाय धीमहि तन्नो बुद्धः प्रचोदयात् । \- इति बुद्ध गायत्री । (बौद्धदर्शनम्) OM ऐं ह्रीं श्रीं \- सर्वसम्मोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । \- इति शक्ति गायत्री । (शाक्तदर्शनम्) इति षड्दर्शनगायत्र्यः ॥ अथ समयविद्यानां गायत्र्यः । पूर्वसमया \- OM ऐं ह्रीं श्रीं \- सर्वोन्मन्यै विद्महे विश्वजनन्यै धीमहि तन्नो देवी प्रचोदयात् । \- इति सर्वोन्मनी गायत्री । दक्षिणसमया\- OM ऐं ह्रीं श्रीं \- बगलाम्बायै विद्महे ब्रह्मास्त्रविद्यायै धीमहि तन्नः स्तम्भिनी प्रचोदयात् । \- इति बगलाम्बा गायत्री । पश्चिमसमया\- OM ऐं ह्रीं श्रीं \- कालरात्र्यै विद्महे कालेश्वर्यै धीमहि तन्नो मोहिनी प्रचोदयात् । \- इति कालरात्री गायत्री । तन्त्रान्तरेषु जयदुर्गा\-कुब्जिका प्रत्यङ्गिरा\-दुर्गाः पश्चिमसमये देवता इति । तथा\- OM ऐं ह्रीं श्रीं \- नारायण्यै विद्महे दुर्गायै धीमहि तन्नो गौरी प्रचोदयात् । \- इति जयदुर्गा गायत्री । OM ऐं ह्रीं श्रीं \- कुब्जिकायै विद्महे नरान्त्रमालायै धीमहि तन्नो देवी प्रचोदयात् । \- इति कुब्जिका गायत्री । OM ऐं ह्रीं श्रीं \- अपराजितायै विद्महे प्रत्यङ्गिरायै धीमहि तन्नः उग्रा प्रचोदयात् । \- इति प्रत्यङ्गिरा गायत्री । OM ऐं ह्रीं श्रीं \- महादेव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् । \- इति दुर्गा गायत्री । उत्तरसमया\- OM ऐं ह्रीं श्रीं \- वज्रवैरोचिन्यै विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् । \- इति छिन्नमस्ता गायत्री । OM ऐं ह्रीं श्रीं \- कालिकायै विद्महे श्मशानवसिन्यै धीमहि तन्नो घोरे प्रचोदयात् । \- इति काली गायत्री । OM ऐं ह्रीं श्रीं \- तारायै विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् । \- इति तारा गायत्री । (आम्नायविद्यानां गायत्र्योऽत्रैवान्तर्भूता बोद्धव्याः |) इति नवावरणस्थ देवी गायत्रीमन्त्राः सम्पूर्णाः । OM tat sat ॥ ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}