नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् कालिदासविरचितम्

नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् कालिदासविरचितम्

मातङ्गीस्तोत्रं च ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् । आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥ दयमानदीर्घनयनां देशिकरूपेणदर्शिताभ्युदयाम् । var देशक वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥ श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषाम् । तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३॥ नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् । मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४॥ सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तां ताम् । शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५॥ अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् । वीणावादनवेलाऽकम्पितशिरसां नमामि मातङ्गीम् ॥ ६॥ वीणारवानुषङ्गं विकचमुखाम्भोजमाधुरीभृङ्गम् । करुणापूरतरङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ ७॥ मणिभङ्गमेचकाङ्गीं मातङ्गीं नौमि सिद्धमातङ्गीम् । यौवनवनसारङ्गीं सङ्गीताम्भोरुहानुभवभृङ्गीम् ॥ ८॥ मेचकमासेचनकं मिथ्यादृष्टान्तमध्यभागं ते । मातस्वरूपमनिशं मङ्गलसङ्गीतसौरभं वन्दे ॥ ९॥ var मातस्तव स्वरूपं नवरत्नमाल्यमेतद् रचितं मातङ्गकन्यकाभरणम् । यः पठति भक्तियुक्तः सः भवेत् वागीश्वरः साक्षात् ॥ इति कविकालिदासविरचितं नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रं सम्पूर्णम् । Encoded and proofread by Kapila Sankaran, Sunder Hattangadi
% Text title            : Navaratnamala
% File name             : navaratnamala.itx
% itxtitle              : navaratnamAlA athavA shyAmalAnavaratnamAlikAstotram (kAlidAsavirachitam)
% engtitle              : Navaratnamala by Kalidas
% Category              : devii, otherforms, stotra, kAlidAsa, nava, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Texttype              : stotra
% Author                : Kalidasa
% Language              : Sanskrit
% Subject               : literature
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : A poem by Kalidasa
% Latest update         : Feb. 27, 2008, February 10, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org