नित्याकवचम्

नित्याकवचम्

तन्त्रराजतन्त्रे अष्टाविंशं पटलान्तर्गतम् । समस्तापद्विमुक्त्यर्थं सर्वसम्पदवाप्तये । भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये ॥ १॥ समस्तरोगनाशाय समरे विजयाय च । चोरसिंहद्वीपिगजगवयादिभयानके ॥ २॥ अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा । सलिलादिमनः पीडास्वब्धौ पोतादिसङ्कटे ॥ ३॥ प्रजप्य नित्याकवचं सकृत्सर्वन्तरत्यसौ । सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः ॥ ४॥ श‍ृणु तत् कवचं देवि वक्ष्ये तव तदात्मकम् । येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ५॥ सर्वतः सर्वदात्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाला त्वनन्तरम् ॥ ६॥ दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्ना च भेरुण्डा दिशं पातु सदा मम ॥ ७॥ तथैव पश्चिमं भागं रक्षेत् सा वह्निवासिनी । महावज्रेश्वरी रक्षेदनन्तरदिशं सदा ॥ ८॥ वामपार्श्वं सदा पातु दूती मे त्वरिता ततः । पालयेत्तु दिशं चान्यां रक्षेन्मां कुलसुन्दरी ॥ ९॥ नित्या मामूर्द्ध्वतः पातु साधो मे पातु सर्वदा । नित्या नीलपताकाख्या विजया सर्वतश्च माम् ॥ १०॥ करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहेन्द्रियमनःप्राणान् ज्वालामालिनिविग्रहा ॥ ११॥ पालयेदनिशं चित्रा चित्तं मे पातु सर्वदा । कामात् क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ १२॥ पापान्मत्सरतः शोकात् संशयात् सर्वतः सदा । स्तैमित्याच्च समुद्योगादशुभेषु तु कर्मसु ॥ १३॥ असत्यक्रूरचिन्तातो हिंसातश्चौर्यतस्तथा । रक्षन्तु मां सर्वदा ताः कुर्वन्त्विच्छां शुभेषु च ॥ १४॥ नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ १५॥ सिंहारूढास्तथा पान्तु मान्तरक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ १६॥ तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगतास्तथा । भूगताः सर्वदा पान्तु माञ्च सर्वत्र सर्वदा ॥ १७॥ भूतप्रेतपिशाचापस्मारकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्मम ॥ १८॥ गजाश्वद्वीपिपञ्चास्यतार्क्ष्यरूढाखिलायुधाः । असंख्याः शक्तयो देव्याः पान्तु मां सर्वतः सदा ॥ १९॥ सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येन्न श‍ृणोति च मत्समः ॥ २०॥ इति षोडशनित्यातन्त्रेषु श्रीकादिमते लोकतादात्म्यादिकथनं नाम अष्टाविशं पटलान्तर्गतं नित्याकवचं सम्पूर्णम् ॥ १ From tantrarAja paTala, shloka 52-71 NA
% Text title            : nityAkavachamtantrarAja
% File name             : nityAkavachamtantrarAja.itx
% itxtitle              : nityAkavachaM (tantrarAjAntargatam)
% engtitle              : nityAkavacham from tantrarAja
% Category              : devii, dashamahAvidyA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (tantrarAja tantra, Scan)
% Latest update         : May 6, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org