% Text title : nityAkavachamtantrarAja % File name : nityAkavachamtantrarAja.itx % Category : devii, dashamahAvidyA, devI, kavacha % Location : doc\_devii % Transliterated by : NA % Proofread by : NA % Latest update : May 6, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. nityAkavacham ..}## \itxtitle{.. nityAkavacham ..}##\endtitles ## तन्त्रराजतन्त्रे अष्टाविंशं पटलान्तर्गतम् । समस्तापद्विमुक्त्यर्थं सर्वसम्पदवाप्तये । भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये ॥ 1॥ समस्तरोगनाशाय समरे विजयाय च । चोरसिंहद्वीपिगजगवयादिभयानके ॥ 2॥ अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा । सलिलादिमनः पीडास्वब्धौ पोतादिसङ्कटे ॥ 3॥ प्रजप्य नित्याकवचं सकृत्सर्वन्तरत्यसौ । सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः ॥ 4॥ शृणु तत् कवचं देवि वक्ष्ये तव तदात्मकम् । येनाहमपि युद्धेषु देवासुरजयी सदा ॥ 5॥ सर्वतः सर्वदात्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाला त्वनन्तरम् ॥ 6॥ दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्ना च भेरुण्डा दिशं पातु सदा मम ॥ 7॥ तथैव पश्चिमं भागं रक्षेत् सा वह्निवासिनी । महावज्रेश्वरी रक्षेदनन्तरदिशं सदा ॥ 8॥ वामपार्श्वं सदा पातु दूती मे त्वरिता ततः । पालयेत्तु दिशं चान्यां रक्षेन्मां कुलसुन्दरी ॥ 9॥ नित्या मामूर्द्ध्वतः पातु साधो मे पातु सर्वदा । नित्या नीलपताकाख्या विजया सर्वतश्च माम् ॥ 10॥ करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहेन्द्रियमनःप्राणान् ज्वालामालिनिविग्रहा ॥ 11॥ पालयेदनिशं चित्रा चित्तं मे पातु सर्वदा । कामात् क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ 12॥ पापान्मत्सरतः शोकात् संशयात् सर्वतः सदा । स्तैमित्याच्च समुद्योगादशुभेषु तु कर्मसु ॥ 13॥ असत्यक्रूरचिन्तातो हिंसातश्चौर्यतस्तथा । रक्षन्तु मां सर्वदा ताः कुर्वन्त्विच्छां शुभेषु च ॥ 14॥ नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥ 15॥ सिंहारूढास्तथा पान्तु मान्तरक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥ 16॥ तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगतास्तथा । भूगताः सर्वदा पान्तु माञ्च सर्वत्र सर्वदा ॥ 17॥ भूतप्रेतपिशाचापस्मारकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्मम ॥ 18॥ गजाश्वद्वीपिपञ्चास्यतार्क्ष्यरूढाखिलायुधाः । असंख्याः शक्तयो देव्याः पान्तु मां सर्वतः सदा ॥ 19॥ सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येन्न शृणोति च मत्समः ॥ 20॥ इति षोडशनित्यातन्त्रेषु श्रीकादिमते लोकतादात्म्यादिकथनं नाम अष्टाविशं पटलान्तर्गतं नित्याकवचं सम्पूर्णम् ॥ 1 ## From तन्त्रराज पटल, shloka 52-71 NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}