पार्वतीपञ्चकम्

पार्वतीपञ्चकम्

श्रीगणेशाय नमः । विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा । अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा ॥ १॥ अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी । तदन्धकान्तकान्तकप्रियेशकान्तकान्तका मुरारिकामचारिकाममारिधारिणी शिवा ॥ २॥ अशेषवेषशून्यदेशभर्तृकेशशोभिता गणेशदेवतेशशेषनिर्निमेषवीक्षिता । जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता समस्तमस्तकस्थिता निरस्तकामकस्तवा ॥ ३॥ ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवा मुधाऽबुधाः सुधां विहाय धावमानमानसाः । अधीनदीनहीनवारिहीनमीनजीवना ददातु शंप्रदाऽनिशं वशंवदार्थमाशिषम् ॥ ४॥ विलोललोचनाञ्चितोचितैश्चिता सदा गुणैर्- अपास्यदास्यमेवमास्यहास्यलास्यकारिणी ॥ निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी करोतु शं शिवाऽनिशं हि शंकरांकशोभिनी ॥ ५॥ इति पार्वतीपञ्चकं समाप्तम् ॥
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com, NA
% Text title            : pArvatIpanchakam
% File name             : pArvatIpanchakam.itx
% itxtitle              : pArvatIpanchakam
% engtitle              : Parvatipanchakam
% Category              : panchaka, devii, pArvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com, NA
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com, NA
% Latest update         : August 7, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org