% Text title : Kumaravirachitam Parvati Stava % File name : pArvatIstavaHkumAravirachitaH.itx % Category : devii, devI, pArvatI, shivarahasya % Location : doc\_devii % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 13| 29-43॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kumaravirachitam Parvati Stava ..}## \itxtitle{.. kumAravirachitaM pArvatIstavaH ..}##\endtitles ## उमा गौरी महाकाली महागौरी शिवा सती । शर्वाणी चण्डिका दुर्गा रुद्राणी गिरिकन्यका ॥ 1॥ मृडानी पार्वती माया महामाया महेश्वरी । अपर्णा शाम्भवी भद्रा शुभा त्रिपुरभैरवी ॥ 2॥ श्रीः सर्वमङ्गला लक्ष्मीः भवानी दक्षकन्यका । आर्या हैमवती चेति स्मृत्वा जयमवाप्नुयात् ॥ 3॥ एकैकमपि यन्नाम गौर्यास्तद्दुःखनाशकम् । जयदं धनदं चैतत् आयुर्वृद्धिकरं परम् ॥ 4॥ (जयप्रदमिदं चैतत्) ततः कुमार तां गौरीं स्मृत्वा युद्धाय याहि ते । जयो भवत्यसन्दिग्धं तन्नाम जयदं यतः ॥ 5॥ स्मृत्वापि गौरीं गिरिराजकन्यां धन्यां च मान्यां च कलङ्कशून्याम् । दुर्गामनन्यामपि भावयन्तः सद्यो भवन्त्येव हि भाग्यवन्तः ॥ 6॥ स्मृत्वापि यां पातकमागरेभ्यो निर्गत्य सङ्गत्य च सौख्यसङ्घैः । स्वर्गं समेत्याप्यपवर्गमेत्य तिष्ठन्ति भाग्येन नराः शिवाग्रे ॥ 7॥ यद्दृष्टिपातेन जगत्समस्तमुत्पन्नमेतत् परिपालितं च । कल्पावसाने प्रलयं प्रयाति सा देवता मङ्गलदेवता या ॥ 8॥ यत्पादपद्मस्मरणं मुनीनां तपस्यया केवलमम्बिका सा । स्मृता सदा सर्व सुखप्रदात्री सैषा विधात्री सुखसागराणाम् ॥ 9॥ यामन्नपूर्णां प्रवदन्ति देवाः स्तुवन्ति गन्धर्वगणा मुनीन्द्राः । मर्त्याश्च तत्पादरजःप्रसादात् रमादिभिः सा खलु पूजनीया ॥ 10॥ (रमादयः) यस्याः कटाक्षप्रसरेण धन्यो दीनो दरिद्रः कृपणोऽपि धन्यः । मान्यः सुराणां धनसागराणामधीश्वरः स्यादिति तां भजाम्याम् ॥ 11॥ यत्पादपद्माम्बुजरेणुलेशं दधार शौरिर्धृतकूर्मरूपः । शेषः सहस्रेण दधार मूर्ध्ना सैपा भवानी शुभराजधानी ॥ 12॥ कुलाचलैः मेरुसमानधैर्यैः अतिप्रयत्नेन विभुग्नकायैः । यत्पादपद्माम्बुजरेणुशैलो धृतो मुदा सा गिरिजा सदाऽम्बा ॥ 13॥ दिग्दन्तिभिर्यत्पदपद्मरेणुः धृतः स्वकुम्भस्थलपङ्किलोऽपि । मदाम्बुधारापरिवीतगात्रैः तद्धारणायासगतैः स्वतन्त्रैः ॥ 14॥ यत्पादपद्माम्बुरुहार्चनाय रत्नाकरो नूतनरत्नजालम् । सम्पादयत्यन्वहमादरेण सा किं न गौरी तव पूजनीया ॥ 15॥ ॥ इति शिवरहस्यान्तर्गते कुमारविरचितं पार्वतीस्तवः सम्पूर्णः ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 13| 29\-43॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 13. 29-43.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}