पद्मावतीकवचम्

पद्मावतीकवचम्

श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् । वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥ १॥ गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् । सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥ २॥ विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति । मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥ ३॥ अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् । विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥ ४॥ इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः । शुक्रो दैत्यगुरुर्देवि यः पठेद्श्रावयेदपि ॥ ५॥ धारयेन्मूर्ध्नि वा बाहौ सभवेद्भोगमोक्षभाक् । कवचस्यास्य देवेशि सदाशिव ऋषिरुढतः ॥ ६॥ त्रिष्टुप छन्द इतिख्यातं देवी पद्मावती स्मृता । रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥ ७॥ भोगापवर्ग सिध्यर्थं धारयेविनियोगकः । ॐ अस्य श्रीपद्मावतीवज्रपञ्जरकवचस्य श्रीसदाशिवऋषिः त्रिष्टुपछन्दः श्रीसर्वज्ञेश्वरसहिता श्रीपद्मावतीदेवता श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं श्रीभोगापवर्गसिद्ध्यर्थं कवचेपाठेधारणे विनियोगः ॥ ॐ ह्रीं श्रीं मे शिरः पातु राज्यलक्ष्मीः शिवप्रिया । क्लीं ब्लूं फट् पातु नेत्रे महालक्ष्मीर्हरिप्रिया ॥ ८॥ ॐ ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना । दयावती पातु नासां पातु सत्यवती मुखम् ॥ ९॥ कण्ठं यशोवती पातु स्कन्धौपात्वमरावती । प्रभावती भुजौ पातु पायाद्वनवती करौ ॥ १०॥ वक्षः क्रियावती पातु स्तनौ पातुमरावती । कुक्षिं मे कमला पातु नाभिं मे विमलावतु ॥ ११॥ पार्श्वौममावृतान्माला विशालाक्षीं कटिं मम । पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥ १२॥ हारिणी पातु मे मेढ्रे गुदं हालाचतान्मम । ममोरू बालिका पातु जानू मे कोमलावतु ॥ १३॥ बलाममावताज्जङ्घे गुल्फौ सेव्याद्बलाकिनी । पादौ मे शाकिनी पातु लाकिनी नखरान्मम ॥ १४॥ पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः । शिरसः पादपर्यन्तं खेचरी सकलं वपुः ॥ १५॥ पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम् । पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥ १६॥ वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु । ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥ १७॥ असिताङ्गः प्रभातेव्यान्मध्याह्ने रुरुभैरवः । निशान्तेऽवतुसोन्मत्तः सर्वदामां कपालकः ॥ १८॥ रात्रिर्दिनं भीषणेशः संहारः सर्वतोऽवतु । सर्वतः सर्वदा सत्यं रणे राजभयादिषु ॥ १९॥ पातु मां सकलत्रं च देवी पद्मावती परा । इन्द्रोमे कमलां पातु पातु वह्नि भयाच्चमाम् ॥ २०॥ धर्मराजोऽवताद्वर्मं रक्षोभीतिषुनिन्दतिः । वरुणः सलिला पातु कल्पान्तपवनान्मरुत् ॥ २१॥ धनं धनपतिः पायादैश्वर्य परमेश्वरः । ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः ॥ २२॥ सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः । ॐ ॐ ॐ वं वं ॐ विषाद्विषधरात्पद्मावती पातुमाम् ॥ २३॥ ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्परापातु माम् । श्रीं श्रीं श्रीं श श शा शशाङ्कमुकुटः सर्वज्ञनाथोऽवतु ॥ २४॥ क्लीं क्लीं क्लीं कलिपावतोरिपुभयान्नागेन्द्रभूनायकी । इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं सिद्धं सर्वदेवीमयं परम् ॥ २५॥ सर्व सम्मोहनं वर्म सर्वासा परिपूरकम् । धनदं कीर्तिदं देवि सर्वसारस्वतप्रदम् ॥ २६॥ सर्वपूजारहस्यं च सर्वयज्ञफलप्रदम् । सर्वैश्वर्यप्रदं तत्त्वं सर्वमन्त्ररहस्यकम् ॥ २७॥ यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि । सवाग्मीधनवांल्लोके विद्यया गुरूसन्निभः ॥ २८॥ ऐश्वर्येण महेशस्तु श्रियावैश्रवणोपमः । बलेन वायुःसदृशोनीत्या भार्गवसन्निभः ॥ २९॥ जयवान् रामसदृशो दययाविष्णुदेवसः । बहुनोक्तेन किं देवि यः पठेद्धारयेदिदम् ॥ ३०॥ इहलोके रिपूञ्जित्वा प्राप्नुयान्निश्चलां श्रियम् । रवौभूर्जे लिखेद्वर्म मूलमन्त्रमयं शिवे ॥ ३१॥ सयन्त्रं वाष्टगन्धेन मातृकाक्षरवेष्टितम् । श्वेतसूत्रेण संवेष्ट्य लाक्षयापरिवेष्टयेत् ॥ ३२॥ सौवर्णेनाथ संवेष्ट्य पूजयेद्यन्त्रराजवत् । धारयन् मूर्ध्निवाबाहौयोषिद्वामकरेतथा ॥ ३३॥ किं किं न साधयेद्वीरो भवेद्भैरवसन्निभः । वन्ध्याप्रसूयते पुत्रान् काकवन्ध्याचिरायुषः ॥ ३४॥ मृतवत्सापिदेवेशि लभेत्पुत्रकुलोत्तमान् । रणेरिपूञ्जयेद्वीरः शय्यराज्यमकण्टकम् ॥ ३५॥ भुक्त्वाभोगां लभेदन्ते परं भागवतं पदम् । इदं रहस्यमेशानि तवभक्त्यामयेरितम् ॥ ३६॥ अदातव्यमभक्ताय गोपनीयं स्वयोनिवत् । इति श्रीदेवीयामलतन्त्रे षडाम्नाय प्रदीपिकायां पद्मावतीकवचं सम्पूर्णम् ॥ Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : padmAvatIkavacham
% File name             : padmAvatIkavacham.itx
% itxtitle              : padmAvatIkavacham (devIyAmalatantrAntargatam)
% engtitle              : padmAvatIkavacham
% Category              : devii, kavacha, otherforms , devI
% Location              : doc_devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : devIyAmalatantra
% Latest update         : August 3, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org