% Text title : padmAvatIkavacham % File name : padmAvatIkavacham.itx % Category : devii, kavacha, otherforms , devI % Location : doc\_devii % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : devIyAmalatantra % Latest update : August 3, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Padmavati Kavacham ..}## \itxtitle{.. padmAvatIkavacham ..}##\endtitles ## श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् । वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥ 1॥ गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् । सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥ 2॥ विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति । मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥ 3॥ अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् । विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥ 4॥ इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः । शुक्रो दैत्यगुरुर्देवि यः पठेद्श्रावयेदपि ॥ 5॥ धारयेन्मूर्ध्नि वा बाहौ सभवेद्भोगमोक्षभाक् । कवचस्यास्य देवेशि सदाशिव ऋषिरुढतः ॥ 6॥ त्रिष्टुप छन्द इतिख्यातं देवी पद्मावती स्मृता । रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥ 7॥ भोगापवर्ग सिध्यर्थं धारयेविनियोगकः । OM अस्य श्रीपद्मावतीवज्रपञ्जरकवचस्य श्रीसदाशिवऋषिः त्रिष्टुपछन्दः श्रीसर्वज्ञेश्वरसहिता श्रीपद्मावतीदेवता श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं श्रीभोगापवर्गसिद्ध्यर्थं कवचेपाठेधारणे विनियोगः ॥ OM ह्रीं श्रीं मे शिरः पातु राज्यलक्ष्मीः शिवप्रिया । क्लीं ब्लूं फट् पातु नेत्रे महालक्ष्मीर्हरिप्रिया ॥ 8॥ OM ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना । दयावती पातु नासां पातु सत्यवती मुखम् ॥ 9॥ कण्ठं यशोवती पातु स्कन्धौपात्वमरावती । प्रभावती भुजौ पातु पायाद्वनवती करौ ॥ 10॥ वक्षः क्रियावती पातु स्तनौ पातुमरावती । कुक्षिं मे कमला पातु नाभिं मे विमलावतु ॥ 11॥ पार्श्वउममावृतान्माला विशालाक्षीं कटिं मम । पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥ 12॥ हारिणी पातु मे मेढ्रे गुदं हालाचतान्मम । ममोरू बालिका पातु जानू मे कोमलावतु ॥ 13॥ बलाममावताज्जङ्घे गुल्फौ सेव्याद्बलाकिनी । पादौ मे शाकिनी पातु लाकिनी नखरान्मम ॥ 14॥ पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः । शिरसः पादपर्यन्तं खेचरी सकलं वपुः ॥ 15॥ पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम् । पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥ 16॥ वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु । ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥ 17॥ असिताङ्गः प्रभातेव्यान्मध्याह्ने रुरुभैरवः । निशान्तेऽवतुसोन्मत्तः सर्वदामां कपालकः ॥ 18॥ रात्रिर्दिनं भीषणेशः संहारः सर्वतोऽवतु । सर्वतः सर्वदा सत्यं रणे राजभयादिषु ॥ 19॥ पातु मां सकलत्रं च देवी पद्मावती परा । इन्द्रोमे कमलां पातु पातु वह्नि भयाच्चमाम् ॥ 20॥ धर्मराजोऽवताद्वर्मं रक्षोभीतिषुनिन्दतिः । वरुणः सलिला पातु कल्पान्तपवनान्मरुत् ॥ 21॥ धनं धनपतिः पायादैश्वर्य परमेश्वरः । ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः ॥ 22॥ सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः । OM OM OM वं वं OM विषाद्विषधरात्पद्मावती पातुमाम् ॥ 23॥ ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्परापातु माम् । श्रीं श्रीं श्रीं श श शा शशाङ्कमुकुटः सर्वज्ञनाथोऽवतु ॥ 24॥ क्लीं क्लीं क्लीं कलिपावतोरिपुभयान्नागेन्द्रभूनायकी । इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं सिद्धं सर्वदेवीमयं परम् ॥ 25॥ सर्व सम्मोहनं वर्म सर्वासा परिपूरकम् । धनदं कीर्तिदं देवि सर्वसारस्वतप्रदम् ॥ 26॥ सर्वपूजारहस्यं च सर्वयज्ञफलप्रदम् । सर्वैश्वर्यप्रदं तत्त्वं सर्वमन्त्ररहस्यकम् ॥ 27॥ यः पठेत्पाठयेद्वापि शृणोति श्रावयेदपि । सवाग्मीधनवांल्लोके विद्यया गुरूसन्निभः ॥ 28॥ ऐश्वर्येण महेशस्तु श्रियावैश्रवणोपमः । बलेन वायुःसदृशोनीत्या भार्गवसन्निभः ॥ 29॥ जयवान् रामसदृशो दययाविष्णुदेवसः । बहुनोक्तेन किं देवि यः पठेद्धारयेदिदम् ॥ 30॥ इहलोके रिपूञ्जित्वा प्राप्नुयान्निश्चलां श्रियम् । रवउभूर्जे लिखेद्वर्म मूलमन्त्रमयं शिवे ॥ 31॥ सयन्त्रं वाष्टगन्धेन मातृकाक्षरवेष्टितम् । श्वेतसूत्रेण संवेष्ट्य लाक्षयापरिवेष्टयेत् ॥ 32॥ सौवर्णेनाथ संवेष्ट्य पूजयेद्यन्त्रराजवत् । धारयन् मूर्ध्निवाबाहौयोषिद्वामकरेतथा ॥ 33॥ किं किं न साधयेद्वीरो भवेद्भैरवसन्निभः । वन्ध्याप्रसूयते पुत्रान् काकवन्ध्याचिरायुषः ॥ 34॥ मृतवत्सापिदेवेशि लभेत्पुत्रकुलोत्तमान् । रणेरिपूञ्जयेद्वीरः शय्यराज्यमकण्टकम् ॥ 35॥ भुक्त्वाभोगां लभेदन्ते परं भागवतं पदम् । इदं रहस्यमेशानि तवभक्त्यामयेरितम् ॥ 36॥ अदातव्यमभक्ताय गोपनीयं स्वयोनिवत् । इति श्रीदेवीयामलतन्त्रे षडाम्नाय प्रदीपिकायां पद्मावतीकवचं सम्पूर्णम् ॥ ## Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}