श्रीपद्मावतीनवरत्नमालिकास्तुतिः

श्रीपद्मावतीनवरत्नमालिकास्तुतिः

% १४ श्रीः ॥ श्रीमान् यस्याः प्रियस्सन् सकलमपि जगज्जङ्गमस्थावराद्यं स्वर्भूपातालभेदं विविधविधमहाशिल्पसामर्थ्यसिद्धम् । रञ्जन् ब्रह्मामरेन्द्रैस्त्रिभुवनजनकः स्तूयते भूरिशो यः सा विष्णोरेकपत्नी त्रिभुवनजननी पातु पद्मावती नः ॥ १॥ श्रीश‍ृङ्गारैकदेवीं विधिमुखसुमनःकोटिकोटीरजाग्रद्- रत्नज्योत्स्नाप्रसारप्रकटितचरणाम्भोजनीराजितार्चाम् । गीर्वाणस्त्रैणवाणीपरिफणित महाकीर्ति सौभाग्यभाग्यां हेलानिर्दग्धदैन्यश्रमविषममहारण्यगण्यां नमामि ॥ २॥ विद्युत्कोटिप्रकाशां विविधमणिगणोन्निद्रसुस्निग्धशोभा- सम्पत्सम्पूर्णहाराद्यभिनव विभवालङ्क्रियोल्लासिकण्ठाम् । आद्यां विद्योतमानस्मितरुचिरचितानल्पचन्द्रप्रकाशां पद्मां पद्मायताक्षीं पदनलिननमत्पद्मसद्मां नमामि ॥ ३॥ शश्वत्तस्याः श्रयेऽहं चरणसरसिजं शाङ्गपाणेः पुरन्ध्र्याः स्तोकं यस्याः प्रसादः प्रसरति मनुजे क्रूरदारिद्र्यदग्धे । सोऽयं सद्योऽनवद्यस्थिरतररुचिरश्रेष्ठभूयिष्ठनव्य- स्तव्यप्रासादपङ्क्तिप्रसितबहुविधप्राभवो बोभवीति ॥ ४॥ सौन्दर्योद्वेलहेमाम्बुजमहितमहासिंहपीठाश्रयाढ्यां पुष्यन्नीलारविन्दप्रतिमवरकृपापूरसम्पूर्णनेत्राम् । ज्योत्स्नापीयूषधारावहनवसुषमक्षौमधामोज्ज्वलाङ्गीं वन्दे सिद्धेशचेतस्सरसिजनिलयां चक्रिसौभाग्यऋद्धिम् ॥ ५॥ संसारक्लेशहन्त्री स्मितरुचिरमुखीं सारश‍ृङ्गारशोभां सर्वैश्वर्यप्रदात्रीं सरसिजनयनां संस्तुतां साधुवृन्दैः । संसिद्धस्निग्धभावां सुरहितचरितां सिन्धुराजात्मभूतां सेवे सम्भावनीयानुपमितमहिमां सच्चिदानन्दरूपाम् ॥ ६॥ सिद्धस्वर्णोपमानद्युतिलसिततनुं स्निग्धसम्पूर्णचन्द्र- व्रीडासम्पादिवक्त्रां तिलसुमविजयोद्योगनिर्निद्रनासाम् । तादात्वोत्फुल्लनीलाम्बुजहसनचणात्मीयचक्षुः प्रकाशां बालश्रीलप्रवालप्रियसखचरणद्वन्द्वरम्यां भजेऽहम् ॥ ७॥ यां देवीं मौनिवर्याः श्रयदमरवधूमौलिमाल्यार्चिन्ताङ्घ्रिं संसारासारवारांनिधितरतरणेतरणतरिं सर्वदा भावयन्ते । श्रीकारोत्तुङ्गरत्नप्रचुरितकनकस्निग्धशुद्धान्तलीलां तां शश्वत्पादपद्मश्रयदखिलहृदाह्लादिनीं ह्लादयेऽहम् ॥ ८॥ आकाशाधीशपुत्रीं श्रितजननिवहाधीनचेतःप्रवृत्तिं वन्दे श्रीवेङ्कटेशप्रभुवरमहिषीं दीनचित्तप्रतोषाम् । पुष्यत्पादारविन्दप्रसृमरसुमहश्शामितस्वाश्रिन्तान्त- स्तामिस्रां तत्त्वरूपां शुकपुरनिलयां सर्वसौभाग्यदात्रीम् ॥ ९॥ श्रीशेषशर्माभिनवोपक्लृप्ता प्रियेण भक्त्या च समर्पितेयम् । पद्मावतीमङ्गलकण्ठभूषा विराजतां श्रीनवरत्नमाला ॥ १०॥ इति श्रीपद्मावतीनवरत्नमालिकास्तुतिः समाप्ता ॥ From venkaTeshakAvyakalApaH Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shrIpadmAvatInavaratramAlikAstutiH
% File name             : padmAvatInavaratnamAlikAstutI.itx
% itxtitle              : padmAvatInavaratramAlikAstutiH
% engtitle              : shrIpadmAvatInavaratramAlikAstutiH
% Category              : devii, stotra, nava, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha KavyakalApa
% Indexextra            : (book Venkatesha KavyakalApa)
% Latest update         : June 10, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org