श्रीपद्मावतीपरिणयतारावलिः

श्रीपद्मावतीपरिणयतारावलिः

% १५ श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशो भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्नः श्रीनिवासः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥ श्रीमच्चन्द्रान्ववाये त्रिजगति महिते भूपतिः कश्चनासीत् आकाशाख्यः स्वतेजःप्रशमितसकलारातिगर्वान्धकारः । प्रागाद्याशावधूटीकुचकलशतटीक्षौमितात्मीयकीर्तिः निर्वेलौदार्यशाली हरिरिव धरणीं ह्लादयन्नादरेण ॥ २॥ पुत्राभावात्कदाचिन्नृपकुलतिलकः पुत्रकामेष्टिहेतोः क्षोणीं सीरेण कर्षन् स्फुरदमलदलं हैममम्भोजमस्याम् । दृष्ट्वा तस्मिंश्च कन्य़ां सरसिजनयनां पुत्रिकेयम् । त्वदीये- त्याकर्ण्याकाशवाणीमनवधिकुतुकस्मेरवक्त्रोऽग्रहीत्ताम् ॥ ३॥ तस्मिन् यज्ञं नृपेन्द्रे कृतवति महिषी भूरिवान्तर्निधानं दिव्यं तेजो वहन्ती स्फुटतमविभवा लब्धसंस्कारसम्पत । अर्थं शक्तित्रयीवाक्षयमभिसुषुवे शक्रसाध्वीसदृक्षा प्राप्ते काले मुहूर्ते लसितशुभगुणा मित्रतुल्यं सुपुत्रम् ॥ ४॥ धात्री प्रोक्तः स निघ्नो गुरुषु विधिवदाकल्प्य तज्जातकर्म स्वारस्यन्त्मीयं चाप्यपत्यं वसुदमवनिजां पद्मतौल्येन पद्माम् । चक्रे बालश्च सोऽयं विधुरिव ववृधे वासरैश्शुक्लपक्षे पित्रादेर्ब्रह्मचर्यव्रतमथ विधिना प्राप चास्त्राणि वेदान् ॥ ५॥ बाला राजन्यमौलेरनुदिनमतुलां वृद्धिमासाद्यमाना सेयं लब्धोदया श्रीहिमकरकलिकेवावलेह्याङ्गशोभा । कर्णान्तश्रान्तापङ्केरुहदलनयना मन्दहासोज्ज्वलास्या सुभ्रूस्सौन्दर्यलक्ष्मीरिव सकलजनाह्लादभूत्यै बभूव ॥ ६॥ ततः कदाचित्-- तां पद्मां स्वालिवृन्दैस्सह कुसुमवने पारिजातप्रसूना- न्यादायादाय रम्ये क्वचिदनुलवलीमण्टपे निक्षिपन्तीम् । दृष्ट्वा कोऽप्युत्तमस्त्वां विवहति पुरुषश्श्रीसमृद्धोऽचिरेणे- त्युक्ता दत्त्वा शुभाशीवचनमथ ययौ नारदः पारदश्रीः ॥ ७॥ पश्चादाखेटलोभादधि गहनतलं धावयन्तं करीन्द्र दृष्ट्वा तुङ्गे तुरङ्गे कमपि च पुरुषं पद्मपत्रायताक्षम् । कोऽयं श्रीमान् वनान्ते विचरति सखि किं दृष्टपूवस्त्वयाऽयं नो चेत् पृष्ट्वा स्वरूपं स्मररुचिरतनोश्चित्तमाश्वासयामि ॥ ८॥ इति सखीमुक्तवा तं प्रति-- कस्त्वं भोःश्रीनिवासोऽस्म्यहमखिलजगन्नायकः काऽसि बाले श्रीमानाकाशनामा नृपकुलतिलकस्तस्य पद्माऽस्मि पुत्री । कस्मादत्रागतस्त्वं तरुणि मनसिजं पृछ जाने न चाहं वामो वामोरु यो मामनयदयि तव श्रीपदाम्भोजमूलम् ॥ ९॥ इति तेन प्रत्युक्ता- सेयं श्यामा लताङ्गी सरसिजनयनस्यान्तरङ्गं विदित्वा रेरे मा मानिषाद श‍ृणु मम वचनं याहि शीघ्रं पिता मे । आगन्ता किं विविक्ते वससि चिरमिति श्लिष्टमुच्चार्य पार्श्वे ज्ञात्वा गूढां सखीनां स्थितिमथ निरगाल्लज्जिता ताः प्रपेदे ॥ १०॥ याते राजीवनेत्रे स्वयमथ सकलास्स्वास्सखीस्ता विहाय स्वीयं प्राप्यावरोधं हृदि तमनुपदं चिन्तयन्त्येकरूपम् । दीना कन्दर्पतीव्रप्रहरणविकलस्वान्तरङ्गा कृशाङ्गी नो नक्तं नो दिवा वा स्वपिति विहरति स्नाति भुङ्क्ते स्म पद्मा ॥ ११॥ चेतस्तस्या विदित्वा स च हयमधिरुह्याशु गेहं प्रपन्नः कृच्छ्रेणातीत्य कक्ष्याः कथमपि शयनागारमभ्येत्य तल्पे । तामेवान्तर्दधानो दिशिदिशि पुरतः पार्श्वतश्चापि पद्मां पद्माक्षीमीक्षमाणः प्रतिकलममुह च्चिन्तयंस्तद्गुणौघान् ॥ १२॥ एह्येह्युत्तिष्ठ शेषे किमिदमुपनतं नास्ति ते किं बुभुक्षा भुङ्क्ष्व प्रातश्च सम्यङ्न हि बत भवता भुक्तमित्यामनन्ती । आसीनाऽऽराच्च किं ते हृदयगतमहो किं नु वा सुन्दरीं ते दृष्ट्वा मुग्धं मनस्ते कुत इति वकुला मेऽभिधत्स्वेत्यपृच्छत् ॥ १३॥ मातः कान्तारदेशे द्विरदमनुसरन्नेकतो दैवयोगात् आत्मीयाभिस्सखीभिस्सह कुसुमवने पारिजातापचायम् । कुर्वन्तीं व्योमनाम्नो नृपकुलतिलकस्यात्मजामम्बुजाक्षीम् अद्राक्षं तत्कटाक्षैरपहृतमभवन्मन्मनश्चेत्यवादीत् ॥ १४॥ ततः नेतुं सम्भोज्य तं द्रागथ कृतशपथा प्रस्थिता तन्नगर्याः मध्येमार्गं महेशं कलशजमुनिना पूजितं सम्प्रणम्य । प्राप्यानुज्ञां महर्षेर्महितगुणनिधेर्व्याससूनोश्शुकस्या- तीत्यारण्यानि पद्मालिभिरथ वकुला सङ्गताऽऽसीत् क्रमेण ॥ १५॥ दृष्ट्वा पृष्ट्वा च बालाः किमिह वसथ का यूयमित्यादरोक्त्या मातः पद्मावयस्या वयमिति च तदीयोत्तरं सा निशम्य । पौनःपुण्येन मध्ये पथि नृपतनयाशीलमाकर्णयन्ती प्रायात्तूर्णं प्रमोदाद्वियदधिपपुरीं प्रांशुहर्म्याग्रभागाम् ॥ १६॥ तदैव आयान्तीं वीथिकायामथ शतसुषिरेणांशुकेनाञ्चिताङ्गीं गुञ्जाशङ्खादिभूषामधिहृदयतलं स्वात्मजं धारयन्तीम् । भूतं भव्यं भवद्वः फलमपि कथयामीति तारं भणन्तीम् आनाय्योचे भविष्यद्वद फलमिति तां राजपत्नी पुलिन्दाम् ॥ १७॥ सैवं पश्चात्पुलिन्दाऽप्ययि तव तनयोद्यानदेशे युवानं दृष्ट्वा कन्दर्पतुल्यं सितनलिनदृशं तं वृषस्यन्त्यभीक्ष्णम् । विद्धा कन्दर्पबाणैरभिलषितमसावाप्नुयादेव बाले- त्युक्त्वा राज्ञीमयासीत्पथिपथि च पुनर्व्याहरन्ती यथोक्तम् ॥ १८॥ ततः पुत्रीमासाद्य राज्ञी तव किमभिमतं ब्रूहि मे नैवगोप्यं किं वा कार्यं करिष्ये तदपि च तनये तन्ममाचक्ष्व सद्यः । एवं सान्त्वं जनन्या कथितमनुगता म्लिष्टमाह स्म पद्मा मातः श्रीशावलोकादहमभजमिमां तद्वियोगज्वरार्तिम् ॥ १९॥ राज्ञी पुत्र्या रहस्यं कथमपि कथितं सत्रपं सानुतापं श्रुत्वा वै(फ)ल्यभीतस्फुटितनिजमनाः कृच्छ्रतः स्थास्नुधैर्या । वासु त्वं नो विभीयास्तव हृदयगतं नैव दुःसाधमेतत् साध्नोमि त्वां च साधु प्रियतमहृदयां मोदयामीत्यवादीत् ॥ २०॥ दृष्ट्वा पद्मासखीभिः सममथ वकुलाऽऽकाशभूमीशपत्नीं देवि प्रख्यातकीर्तिर्वृषगिरिनिलयः श्रीनिवासस्तवैव । कन्यां सप्रेममैच्छत्कलयतु भवती पद्मिनीदानपूर्वं तत्कल्याणं सुखेनेत्यवददथ नृपश्चाभ्यनन्दत्तथेति ॥ २१॥ श्रीमानाकारितस्तं सुरगुरुरचिरादेत्य चाकाशराजं श्रीमन्वैशाखमासे सितदलनवमीसंयुते शुक्रवारे । अस्ति ह्यद्वाहलग्नं प्रतिहतकलुषं निश्चितं सुप्रशस्तं तस्मिन् पद्माविवाहो भवतु नृपवरेत्येवमारादवोचत् ॥ २२॥ सोऽयं राजेन्द्रमौलिस्तदनु स वकुलां प्रेषयन् व्याससूनुं दूतैरानाय्य तस्मै विधिवदतिथिसत्कारमाधाय धीमान् । पद्मिन्या त्वां विधित्सुर्गृहिणमधिप इत्युच्यतां भव्यवार्ते- त्याख्यायाराच्छुकर्षिं फणिगिरिनिलयस्यान्तिकं प्राहिणोत्तम् ॥ २३॥ सद्यस्त्वष्टा तदात्वे वियदधिपविभोराज्ञया राजधानीं नव्यप्रासादहर्म्यप्रमुखनिरुपमप्राभवाढ्यामकार्षीत् । रन्भास्तम्भैः प्रफुल्लप्रसवफलयुतै रम्यचूतप्रवालैः चित्रैस्संस्थानभेदैस्तदनु पुरजनोऽभूषयद्रङ्गवल्ल्या ॥ २४॥ श्रीरप्यात्मप्रियं तं मणिगणनिचिते विष्टरे सन्निवेश्या- भ्यज्य श्रीगन्धतैलैर्गगनचरधुनीवारिभिस्स्नापयित्वा । क्षौमं सन्धार्य नूत्नं मृगमदतिलकं भालभागे विधाया- तानीद्गन्धानुलेपाद्यखिलविधपरिष्कारमामोदभूम्ना ॥ २५॥ पश्चाद्ब्रह्मेन्द्रवैवस्वतवरुणकुबेरादिभिर्देववृन्दैः तैस्तैर्ब्रह्मर्षिवर्यैः प्रथितनिजतपस्सम्पदुन्मेषवद्भिः । वाणीन्द्राणीभवानीमुखविबुधवधूसञ्चयैरञ्चितोऽसौ युक्तो माङ्गल्यवाद्यैर्वियदधिपपुरीं प्राविशच्छ्रीनिवासः ॥ २६॥ पद्माश्रीशौ तदानीं करिपतगपतिस्कन्धदेशे निषण्णौ आदायाकाशराजो निजकुलगुरुभिः पौरवृद्धैरमात्यैः । साध्वीलोकैर्मृदङ्गाद्यखिलशुभमहातूर्यघोषैश्च सार्धं तीर्णग्रामोत्सवौ तावनुपमकुतुकादानिनाय स्वगेहम् ॥ २७॥ श्रीपद्माश्रीनिवासौ निजगळलसितां श्रीमतीं पुष्पमालाम् अन्योन्यं मन्दहासस्फुटरुचिरमुखाम्भोरुहो लीलयैव । हर्षोत्कर्षं तदानीं पुरजनहृदयेष्वावहन्तौ त्रिवारं वृद्धाचारानुरोधाद्विनिमयमवनीशाङ्गणे तावकार्ष्टाम् ॥ २८॥ स श्रीमान् श्रीनिवासो वियदधिपसुतापाणिमालम्ब्य पाणौ निर्दिष्टं तेन राज्ञा विविधमणिमयस्तम्भदिव्यान्तराले । श्रीमत्कल्याणगेहे मणिगणविलसन्मण्टपे वेदिमध्ये भास्वद्भास्वत्प्रकाशं मणिमयमविशत् प्रांशु कल्याणपीठम् ॥ २९॥ पादौ निर्णिज्य तीर्थैरथ मनुजपतिश्श्रीशमाराध्य सम्यक् दत्त्वाऽनल्पं किरीटप्रमुखमणिमयाशेषभूषाविशेषान् । पुत्रीं पद्मां सहेमाक्षतकुसुमशुभद्रव्यपूर्णाम्बुधारा- पूर्वं प्रादात् प्रमोदात्करकमलतले सोऽपि जग्राह पद्माम् ॥ ३०॥ स्रष्टा श्रीशेन पद्मागलभुवि विधिवन्मन्त्रपूतं प्रशस्ते लग्ने माङ्गल्यसूत्रं सह शुभनिनदैर्धारयित्वा विधिज्ञः । पद्माहस्ताब्जदत्तैर्हुतभुजमपि तैर्हावयित्वाऽथ लाजैः एतौ जायापती श्रीद्विजवरवचसाऽतोषयत्सम्प्रणम्रौ ॥ ३१॥ श्रीमान्ब्रह्मेशसङ्क्रन्दनवरुणकुबेरादिमान् देवसङ्घान् देवोऽनुज्ञाप्य सर्वान् श्वशुरमपि मुदाऽऽनम्य पादारविन्दे । शेषाद्रौ श‍ृङ्गभागे रुचिरमणिमहासौधसङ्घे नितान्तं लक्ष्मीपद्मावतीभ्यामरमत मुदितः प्रेमसम्पूर्णचेताः ॥ ३२॥ श्रीमान् श्रीवत्साङ्कितवक्षा वक्षोधिवासिलक्ष्मीकः । श्रीवेङ्कटेशदेवस्सततं श्रेयांसि दिशतु भूयांसि ॥ ३३॥ श्रीशेषशर्माभिनवोपक्लृप्तः प्रियेण भक्त्या च समर्पितोऽयम् । पद्माविभोर्मङ्गलकण्ठदेशे विराजतां श्रीनवकण्ठतारः ॥ ३४॥ ॥ इति श्रीपद्मावतीपरिणयतारावलिः समाप्ता ॥ From venkaTeshakAvyakalApaH Proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shrIpadmAvatIpariNayatArAvalI
% File name             : padmAvatIpariNayatArAvalI.itx
% itxtitle              : padmAvatIpariNayatArAvaliH
% engtitle              : shrIpadmAvatIpariNayatArAvaliH
% Category              : devii, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha KavyakalApa
% Indexextra            : (book Venkatesha KavyakalApa)
% Latest update         : June 10, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org