% Text title : Panchagangashtakam % File name : panchagangAShTakam.itx % Category : devii, devI, nadI, aShTaka % Location : doc\_devii % Transliterated by : Anil Kumar Pandey anil.kumar17pandey at gmail.com % Proofread by : Anil Kumar Pandey anil.kumar17pandey at gmail.com % Description/comments : Ganga Jnana Mahodadhi compiled by Acharya Ramapada Chakravarty % Latest update : June 13, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panchagangashtakam ..}## \itxtitle{.. pa~nchaga~NgAShTakam ..}##\endtitles ## श्रीगणेशाय नमः । गङ्गा शिवा हि यमुनाऽपि च पुण्यतोया वाणी पवित्रकिरणा वरधूतपापा । श्रीबिन्दुमाधवहरेः पुरतो विचित्रा काश्यां सदा विजयते वरपञ्चगङ्गा ॥ 1॥ प्रातः सदा मुनिगणाः सकलाश्च देवाः स्नानाय1 माधवपुरःसरमापतन्ति । (1\. स्नानार्थ पाठान्तर) यस्यां स्थिरो भवति माधव आदिदेवः सेयं सदा विजयते वरपञ्चगङ्गा ॥ 2॥ यस्यां सदा हरिहरौ वसतः2 प्रसन्नौ (2\. रमतः पाठान्तर) धर्मद्रवां जनहितां कवयो गृणन्ति । ध्यायन्ति यां शुभकरीं कलिकल्मषघ्नीं सेयं सदा विजयते वरपञ्चगङ्गा ॥ 3॥ संप्राप्य ते सुकृतिनः शिवराजधानीं काशीं भजन्ति मुदिता वरपञ्चगङ्गाम् । ते दुस्तरां गुणमयीं प्रतरन्ति मायां लोकं पुनन्ति सकलं शिवभक्तियुक्ताः ॥ 4॥ गर्जन्ति पापकरिणो भयदा हि तावद् यावज्जनो न भजते वरपञ्चगङ्गाम् । यां गच्छतः प्रतिपदं भवति प्रपुण्यं तां त्वां नमामि सततं हृदि पञ्चगङ्गे ! ॥ 5॥ त्यक्ता अपि प्रियजनैरतिपापयुक्ता रोगादिभिः परिवृता अतिदुःखयुक्ताः । दैवाद्यदि त्वयि पतन्त्यथ पञ्चगङ्गे ! तेनैव ते सुकृतिनः परमं व्रजन्ति ॥ 6॥ त्वन्नाम दुर्लभमिदं तव दर्शनञ्च त्वं कान्तिके त्वतितरां जनदुर्लभाऽसि । त्वय्येव भक्तिममलां वरदे ! प्रदेहि काश्यां शिवे! हरिपदे सुजने श्रुतौ च ॥ 7॥ स्तोतुं न कोऽप्यलमनन्तगुणे ! तथापि सद्भिः प्रवर्तित इति प्रवदामि किञ्चित् । तन्मे क्षमस्व शिशुभावनया सति ! त्वं प्रातः प्रसीद सुभगे ! मयि पञ्चगङ्गे ! ॥ 8॥ गङ्गाष्टकमिदं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् । सत्यज्ञानानदे तीर्थे यतिना रचितं मुदे ॥ 9॥ इदं स्तोत्रं तु रचितं तैलङ्गशास्त्रिशर्मणा । लिखितं दुण्ढिराजेन स्तोत्रं सम्पूर्णमुच्यते ॥ 10॥ इदं स्तोत्रं पठेत्रित्यं यः स्मरेत्पुण्यवान्नरः । तस्य मुक्तिस्तु जायेत अत्रांशे नास्ति संशयः ॥ 11॥ लिखितं दुण्ढिराजेन कालोपाख्येन धीमता । देवीदाशर्मणा सार्धं पुस्तकं दत्तमेव च ॥ 12॥ स्तोत्र\-टिप्पणी\- अष्टकमिदं पाण्डुलिपिरूपेण रामापुर\-वाराणसीस्थाद AchAryabrahmagopAlabhAdu.DImahAshayasya पुस्तकालयादस्माभिः सङ्गृहीतम् । स्तोत्रस्य दशमश्लोके तैलङ्गशास्त्रिशर्मा अस्य रचयितेत्युक्तम् । पुष्पिकायामस्य रचनाकालः संवत् 1788 इत्युल्लिखितम् । अतः खीष्टाब्दस्य 1731 तमे वर्षे लिखितमेतत् केनचित् ढुण्ढिराजेन इति प्रतीयते । एष एव तैलङ्गशास्त्रिशर्मा सुप्रसिद्धो योगी तैलङ्गास्वामीति विज्ञायते । श्लोकेषु काश्चनाशुद्धयोऽस्माभिर्लक्षिताः । स्वबुद्धया ताः संशोध्य शुद्धपाठः मूलपाठे निवेशितः । हस्तलेखस्याशुद्धपाठाः तत्तत्स्थाने सङ्ख्याक्रमेण स्तोत्रस्याधस्तादुल्लिखिताः ॥ काश्यां तैलङ्गस्वामी पञ्चगङ्गाघटटे सन्यासिनामाश्रमे मृत्युपर्यन्तं 1887 ख्रीष्टाब्दं यावत् दिगम्बरावस्थायां न्यवसत् । श्रूयते तथाऽनुमीयते यत् तैलङ्गस्वामिनो मुखादबाधगत्या निःसृतं पञ्चगङ्गाष्टकमिदं प्रत्यहं तदीयप्रमुखभक्तो देवीदानामकः श्रुतवान् । देवीदामहोदयस्य स्वेच्छया प्रार्थनया च दुण्डिराजेनाष्टकमिदं लिपिबद्धमकारि । आरम्भेऽष्टौ श्लोका वसन्ततिलकाच्छन्दःसु तैलङ्गस्वामिना रचिताः, अन्ते चत्वारः श्लोकाश्चानुष्टुप्छन्दःसु लेखकेन विरचिताः संयोजिताश्वेत्यनुमीयते । इति पञ्चगगङ्गाहकं सम्पूर्णम् । ## Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}