% Text title : prachaNDachaNDItrishatI % File name : prachaNDachaNDItrishatI.itx % Category : शती, देवी, otherforms, गणपति-मुनि, देवी, त्रिशती % Location : doc\_devii % Author : Shri Vasishtha Ganapati Muni % Proofread by : Kaushal S. Kaloo kaushalskaloo at gmail.com % Description-comments : The Collected Works of Vasishtha Kavyakantha Ganapati Muni Vol 2.15 % Latest update : July 3, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. prachaNDachaNDItrishatI ..}## \itxtitle{.. prachaNDachaNDItrishatI ..}##\endtitles ## प्रथमं शतकम् प्रथमो मुकुलस्तबकः वज्रं जम्भभिदः सर्वस्वं नभसः । वन्दे वैरिसहं विद्युज्ज्योतिरहम् ॥ 1॥ सा शक्तिर्मरुतामीशानस्य तता । व्योमागाररमा सा देवी परमा ॥ 2॥ सूक्ष्मं व्यापिमहो दृश्यं वारिधरे । तत्त्वं ते मरुतां राज्ञः पत्निपरे ॥ 3॥ द्वाभ्यां त्वं वनितारूपाभ्यां लससि । एका तत्र शची चण्डाचण्ड्यपरा ॥ 4॥ एका कान्तिमती भर्तृस्तल्पसखी । अन्या वीर्यवती प्रायो युद्धसखी ॥ 5॥ एका मोहयते शक्रं चन्द्रमुखी । अन्या भीषयते शत्रूनर्कमुखी ॥ 6॥ एकस्यां तटितो रम्या दीप्तिकला । अन्यस्यां सुतरामुग्रा शक्तिकला ॥ 7॥ एकस्याः सदृशी सौन्दर्ये न परा । अन्यस्यास्तु समा वीर्ये नास्त्यपरा ॥ 8॥ एका सञ्चरति स्वर्गे भोगवती । अन्या भाति नभोरङ्गे योगवती ॥ 9॥ एका वा दशयोः भेदेन द्विविधा । इन्द्राणी विबुधैः गीता पुण्यकथा ॥ 10॥ चण्डि त्वं वरदे पिण्डे कुण्डलिनी । गीता च्छिन्नशिराः प्राज्ञैर्वैभविनी ॥ 11॥ आहुः कुण्डलिनीं यन्मूध्र्ना वियुताम् । चित्रा सा वचसो भङ्गी बुद्धिमताम् ॥ 12॥ पुत्राच्छिन्नशिराः पुण्यायाऽब्जमुखी । आविक्षत् किल तां शक्तिः शक्रसखी ॥ 13॥ तस्माद्वायमवच्चित्ताम्भोजरमा । उक्ता कृत्तशिराः सा शक्तिः परमा ॥ 14॥ ओजीयस्यबला तुल्या कापि नते । राजारेर्जननि स्वर्नारीविनुते ॥ 15॥ यावन्तोऽवतराः शक्तेर्भूमितला । वीर्येणास्यधिका तेषु त्वं विमले ॥ 16॥ प्रागेव त्वयि सत्यैन्द्रीशक्तिकला । व्यक्ताऽभूच्छिरसि च्छिन्ने भूरिबला ॥ 17॥ त्वं छिन्ने महसां राशिः शक्तिरसि । हुङ्कारेण रिपुव्रातं निर्दहसि ॥ 18॥ भोगासक्तरतिग्राहाङ्कासनगा । बालार्कद्युतिभृत्पादाम्भोजयुवा ॥ 19॥ छिन्नं पाणितले मूर्धानं दधती । प्राणानात्मवशे संस्थाप्यानहती ॥ 20॥ स्फारास्येन पिबन्त्युल्लोलानसृजः । ध्वस्तानादधती दृप्तान् भूमिभुजः ॥ 21॥ डाकिन्याऽनघया वर्णिन्या च युता । रामाम्बाऽवतु मां दिव्यं भावमिता ॥ 22॥ कार्यं साधयितुं वीर्यं वर्धय मे । चित्तं स्वात्मनि च च्छिन्ने स्थापय मे ॥ 23॥ योगं मे विषयारात्यब्धिं तरितुम् । चित्तं देवि कुरु त्वं साक्षाद्दितुम् ॥ 24॥ मान्दारैरिव मे गायत्रैर्विमलैः । छिन्ने सिध्यतु ते पादार्चा मुकुलैः ॥ 25॥ \medskip\hrule\medskip द्वितीयो बृहतीस्तबकः निखिलामयतापहरी निजसेवकभव्यकरी । गगनामृतदीप्तिझरी जयतीश्वरचिल्लहरी ॥ 26॥ विपिने विपिने विनुता नगरे नगरे नमिता । जयति स्थिरचित्तहिता जगतां नृपतेर्दयिता ॥ 27॥ मतिकैरविणीन्दुकला मुनिहृत्कमले कमला । जयति स्तुतिदूरबला जगदीशवधूर्विमला ॥ 28॥ कलिपक्षजुषां दमनी कलुषप्रततेः शमनी । जयति स्तुवतामवनी सदया जगतो जननी ॥ 29॥ अतिचण्डिसुपर्वनुते बलपौरुषयोरमिते । जननं सुजनावनिते जगतामुपकारकृते ॥ 30॥ सकलामयनाशचणे सततं स्मरतः सुगुणे । मम कार्यगतेः प्रथमं मरणं न भवत्वधमम् ॥ 31॥ मरणस्य भयं तरितुं करुणारसवाहिनि ते । स्मरणाद्रसयामि गलच्चरणाम्बुरुहादमृतम् ॥ 32॥ वनितावपुषध्रणं जगदम्ब न वेद्मि तव । वियदग्नितनोध्रणं शिरसेह वहामि सदा ॥ 33॥ शतशः प्रसृतैध्रणैः मुनिमस्तकवीथिषु सा । विपुले गगने वितता चरति त्रिदशेशसखी ॥ 34॥ विशति प्रविधाय पथश्चरणस्य विभाम्बगुहाम् । विहितस्य ममेहशिरस्यजरे जगदीश्वरि ते ॥ 35॥ चरणस्य विभा किमु ते तव काचन वीचिरुत । विविधा विदधाति कथाः प्रविशन्त्ययि भक्त्गुहाम् ॥ 36॥ निजवीचिविलासपदं मम कायमिदं जगति । करणं सुरकार्यकृते तव निस्तुलभे भवतु ॥ 37॥ मम वर्ष्मणि हीनबले यदि कश्चन लोप इव । तमपोह्यपटिष्ठतमं कुरु विष्टपमातरिदम् ॥ 38॥ सहतामिदमम्बवपुस्तव नाट्यमपारजवम् । बहिरन्तरशत्रुसहं भजतां बहुलं च बलम् ॥ 39॥ पृथिवी च सहेत न ते तटिदीश्वरि नाट्यजवम् । करुणा यदि देवि न ते वपुषामिह का नु कथा ॥ 40॥ तव शक्तिझरीपतनं बहिरद्भुतवृष्टिरिव । इदमन्तरनन्तबले मदिरारसपानमिव ॥ 41॥ परमिक्षुरसो मधुरो मदिरामदकृत्परमा । मधुरा मदकृच्च भृशं तव शक्तिकलालहरी ॥ 42॥ रसनेन्द्रियमात्रामुदं वर इक्षुरसः कुरुते । बहिरन्तरपि प्रमदं तव शक्तिकलालहरी ॥ 43॥ वपुषो मनसश्चधियो बलमद्भुतमादधती । प्रमदं च जयत्यजरे तव शक्तिकलालहरी ॥ 44॥ तव शक्तिकलालहरी परिशोधयते भुवि यम् । विदुरागमसारविदः सनिमेषममर्त्यमिमम् ॥ 45॥ लहरीमखिलाम्ब विना तव योऽनुभवं वदति । अयि वञ्चित एष मृषा विषयेण महाविभवे ॥ 46॥ सततालहरी यदि ते बहिरन्तरपि प्रगुणा । भवबन्धचयः शिथिलो भुवि जीवत एव भवेत् ॥ 47॥ इह तावदपारबले सकला अपि योगकथाः । तव यावदनन्तजुषो न पवित्रझरीपतनम् ॥ 48॥ विषयारिविनाशविधौ रमणीयमुपायमजे । कथयेश्वरि मे विशदं तव नाम्ब न साध्यमिदम् ॥ 49॥ गणनाथकवेः कृतिभिः बृहतीभिरिमाभिरजा । परितृप्यतु चण्डवधूः कपटागगनाग्निकला ॥ 50॥ \medskip\hrule\medskip तृतीयः सुप्रतिष्ठास्तबकः चण्डचण्डिकां बालभानुभाम् । नौमि देवताराजवल्लभाम् ॥ 51॥ नाभिमण्डलश्वेतपद्मगे । चण्डदीधितेर्मण्डले स्थिताम् ॥ 52॥ सूक्ष्मनाडिकादेहधारिणीम् । घोरपातकव्रातहारिणीम् ॥ 53॥ उग्रविक्रमच्छिन्नमस्तकाम् । दग्धवासनाघासजालकाम् ॥ 54॥ नौमि सद्धियं सिद्धसंस्तुताम् । वज्रधारिणः शक्तिमद्भुताम् ॥ 55॥ प्राणिनां तनौ तन्तुसन्निभाम् । अम्बरस्थले व्यापकप्रभाम् ॥ 56॥ चारुवर्णिनीप्रीतिलालिताम् । भीमडाकिनीवीर्यनन्दिताम् ॥ 57॥ दीप्यदक्षिभाभीषितासुराम् । नौमि वज्रिणः शक्तिमक्षराम् ॥ 58॥ या विशत्तपोध्वस्तपातकाम् । रेणुकां सुतच्छिन्नमस्तकाम् ॥ 59॥ नौमि तामरिव्रातमर्दिनीम् । नाकमेदिनीपालभामिनीम् ॥ 60॥ देवसुन्दरीमस्तलालितम् । अम्बिकापदं भातु मे हितम् ॥ 61॥ शोध्यतामयं सर्वधीपुषा । लोकधात्रि ते पादरोचिषा ॥ 62॥ कोटिशस्तव प्राज्यशक्त्यः । विद्युदम्बिके पादपङ्क्तयः ॥ 63॥ तासु विक्रमाधायिचेष्टितम् । तासु विष्टपज्ञानमद्भुतम् ॥ 64॥ सर्वतोऽम्ब ते पादचेष्टितम् । वेत्ति तत्कृती नो जडः कृतम् ॥ 65॥ वेत्ति यः कृती तत्रा तद्बलम् । वेद यो नना तत्र नो फलम् ॥ 66॥ अर्पयेत्तनुं यः सवित्रि ते । शक्तिवैभवं तत्र पण्डिते ॥ 67॥ पूरुषो भवन्नूर्मिरच्युते । मत्तनुं स्त्रैयं सम्भुनक्तु ते ॥ 68॥ सर्वतो गतिर्भामदम्ब ते । मद्गुहान्तरे भातु विश्रुते ॥ 69॥ उग्रवैभवाशक्तिरन्तरे । भातु ते पदप्रेयसःपरे ॥ 70॥ चण्डि ते पुनश्चेत्प्रचण्डता । कीदृगम्बिके सा महोग्रता ॥ 71॥ मर्त्यहस्तिनं मस्तभेदिनी । शक्तिरम्ब ते पातु पावनी ॥ 72॥ उत्तमोत्तमा चित्तचिन्त्यताम् । कृत्तमस्तका मत्तकाशिनी ॥ 73॥ आत्मवैरिणां नाशने विधिम् । ब्रूहि मे जनन्यन्तरावधिम् ॥ 74॥ चेतसोऽम्ब ते जायतां हितम् । सौप्रतिष्ठसद्गीतमद्भुतम् ॥ 75॥ \medskip\hrule\medskip चतुर्थो नरमनोरमास्तबकः अमरपालिनी दितिजनाशिनी । भुवनभूपतेर्जयति भामिनी ॥ 76॥ अतिशुभा नभस्तलविसारि भा । जगदधीशितुर्जयति वल्लभा ॥ 77॥ सुरमहीपतेर्हृदयमोहिनी । कपटकामिनी जयति मायिनी ॥ 78॥ जयति कुण्डलीपुरनिकेतना । तटिदधीश्वरी तरललोचना ॥ 79॥ विमलमस्तकैर्हृदि विधारिता । दलितमस्तका जयति देवता ॥ 80॥ जयति विद्युतो युवतिभूमिका । इह खलान्तकृज्जयति रेणुका ॥ 81॥ अमितविक्रमे जयजयाम्बिके । परशुधारिणो जननि रेणुके ॥ 82॥ विनतपालिके धरणिकालिके । जनपतिद्विषो जननि पाहि माम् ॥ 83॥ मम क्तदम्बुजं तव पदाम्बुजे । भजतु लीनतां कपटनार्यजे ॥ 84॥ 108 करुणया क्रियाद्भगवती शुभा । मम मुदावहं मदमुदारभा ॥ 85॥ तव मदे वृषा जयति दानवान् । तव मदे हरो नटति मोदवान् ॥ 86॥ तव मदे रविस्तपति तेजसा । तव मदे स्वभूरवति चौजसा ॥ 87॥ तव मदे शशी रमयतेऽखिलम् । तव मदेऽनिलः प्रथयते बलम् ॥ 88॥ तव मदेऽनलो जगति राजते । तव मदे मुनिर्निगममीक्षते ॥ 89॥ तव मदे धरा भ्रमति मेदिनी । तव मदे तनुर्मम च मोदिनी ॥ 90॥ दहनकीलवन्निरुपमोग्रता । शशिमयूखवत्परमसौम्यता ॥ 91॥ गगनदेशवत्स्थितिरचञ्चला । तपनरश्मिवद्गतिरपङ्किला ॥ 92॥ अमृतवन्मदः पवनवद्बलम् । तव तरङ्गके किमिव नो फलम् ॥ 93॥ तव नवामहामदविधायिका । अघहरीसुरा जयति वीचिका ॥ 94॥ तव सुचित्तिका जननि वीचिका । अमृतवर्षिणी जयति हर्षिणी ॥ 95॥ अमरराज्ञिदेव्यसुरविघ्नहा । असुरुपासकानवति ते कला ॥ 96॥ अनुगृहीतवाक्तव गभस्तिना । सकलसिद्धिराड् भवति देविना ॥ 97॥ सततचिन्तनात्तव गुहान्तरे । नियतचेतसो जगदिदं करे ॥ 98॥ जननि मे विधिं कथय भीषणे । विषयशात्रावव्रजविदारणे ॥ 99॥ तव मनोरमे सुरपतेरिमाः । विदधतां मुदं नरमनोरमाः ॥ 100॥ \medskip\hrule\medskip द्वितीयं शतकम् पञ्चमो रथोद्धतास्तबकः कृत्तमस्तमपिशातकर्तरीं पाणिपद्मयुगलेन बिभ्रतीम् । संस्मरामि तरुणार्करोचिषं योषितं मनसि चण्डचण्डिकाम् ॥ 101॥ चण्डचण्डि तव पाणिपङ्कजे यन्निजं लसति कृत्तमस्तकम् । देवि सूचयति चित्तनाशनं तत्तवेन्द्रहृदयाधिनायिके ॥ 102॥ दीप्तिविग्रहलतां महाबलां वह्निकीलनिभरक्तकुन्तलाम् । संस्मरामि रतिमन्मथासनां देवतां तरुणभास्कराननाम् ॥ 103॥ रश्मिभिस्तव तनूलताकृता रश्मिभिस्तव कृताश्च कुन्तलाः । रश्मिभिस्तव कृतं ज्वलन्मुखं रश्मिभिस्तव कृते च लोचने ॥ 104॥ देवि रश्मिकृतसर्वविग्रहे दृष्टिपातकृतसाध्वनुग्रहे । अम्बरोदवसिते शरीरिणामम्ब पाहि रविबिम्बचालिके ॥ 105॥ यत्तवासनमशेषमोहनौ विद्युदक्षिरतिसूनसायकौ । एतदिन्द्रसखि भाषते त्वया तावुभावपि बलादधः कृतौ ॥ 106॥ दृष्टिरेव तव शस्त्रमाहवे शात्रवस्तु तव न क्षमः पुरः । वस्त्रमम्ब दिश एव निर्मलाः प्रेक्षितुं भवति न प्रभुः परः ॥ 107॥ चक्षुषां दशशतानि ते रुचिं पातुमेव परमस्य वज्रिणः । भास्वतः करसहस्रमम्बिके लालनाय तव पादपद्मयोः ॥ 108॥ शूलमग्नितिलकस्य धूर्जटेः चक्रमच्छजलजातचक्षुषः । वज्रमम्ब मरुतां च भूपतेः तेजसस्तव कृतानि भागकैः ॥ 109॥ भैरवीचरणभक्त्बान्धवी तारिणी च सुरपक्षधारिणी । कालिका च नतपालिकाऽपराश्चण्डचण्डि तव भीमभूमिकाः ॥ 110॥ रक्ष मे कुलमतीन्द्रिये तते राक्षसादिनि सुरैः समर्चिते । पुत्राशिष्यसहितोऽहमम्ब ते पावनं पदसरोरुहं श्रये ॥ 111॥ ऐन्द्रिदेवि भवती महाबला छिन्नमस्तयुवतिस्तु ते कला । सर्वलोकबलवित्तशेवधेः पेरक्षिताऽस्ति तव को बलावधेः ॥ 112॥ येयमम्ब रुचिरुज्ज्वलानने या च काचन विभा विभावसौ । तद्द्वयं तव सवित्रि तेजसो भूमिनाकनिलयस्य वैभवम् ॥ 113॥ प्राणदा तव रुचिर्जगत्त्राये प्राणहृच्च बत कार्यभेदतः । वैभवं भुवनचक्रपालिके को नु वर्णयितुमीश्वरस्तव ॥ 114॥ उद्भवस्तवविपाकवैभवे नाशनं च जगदम्ब देहिनाम् । यौवनं नयनहारिनिर्मलं वार्धकं च विततातुलप्रभे ॥ 115॥ निर्बलो भवति भूतले युवा यच्च देवि जरठो भवेद्बली । तद्वयं तव विचित्रपाकतः पाकशासनसखि क्षरेतरे ॥ 116॥ वार्धकेन बलकान्तिहारिणा दारुणेन कटुकार्यकारिणा । ग्रस्तमेतमधुना पुनः कुरु त्राणदे युवकवत्पदाश्रितम् ॥ 117॥ भोगलालसतया न नूतनं देवि विक्रममपारमर्थये । अत्र मे वपुषि लास्यमम्ब ते सोढुमेव मम सेयमर्थना ॥ 118॥ शक्तिरम्ब मम काचिदन्तरे या त्वयैव निहितालमल्पका । वृद्धिमेत्य सहतामियं परां बाह्यशक्तिमिह निर्गलज्झराम् ॥ 119॥ अम्ब ते नरसुरासुरस्तुते दिव्यशक्तिलहरीविशोधितम् । पातकानि जहतीव मामिमं कामयन्त इव सर्वसिद्धयः ॥ 120॥ शक्तिरिन्द्रसखि चेन्न ते मृषा भक्तिरीश्वरि न मे मृषा यदि । उल्लसन्तु रतिकन्तुपीठिके शीध्रमेव मयि योगसिद्धयः ॥ 121॥ अस्तु भक्तिरखिलाम्ब मे न वा शक्तिरेव तव सम्प्रशोध्य माम् । देवकार्यकरणक्षमं बलादादधातु विदधातु चामृतम् ॥ 122॥ आस्यमम्ब तव यद्यपीक्षितं लास्यमेतदनुभूयते मया । पादघातततिचूर्णितान्यजे यत्र यान्ति दुरितानि सङ्क्षयम् ॥ 123॥ स्वीयशक्तिलहरीविलासिने किङ्कराय पदपद्मलम्बिने । भाषतां विषयवैरिदारणे भङ्गवर्जितमुपायमम्बिका ॥ 124॥ निर्मले करुणया प्रपूरिते सन्ततं विकसिते महामहे । अम्बिकाहृदि वितन्वतामिमाः सम्प्रसादमतुलं रथोद्धताः ॥ 125॥ \medskip\hrule\medskip षष्ठः स्वागतास्तबकः योगिने बलमलं विदधाना सेवकाय कुशलानि ददाना । अस्तु मे सुरधरापतिशक्तिश्चेतसश्च वपुषश्च सुखाय ॥ 126॥ कार्यमस्ति मम किञ्चन सत्यं तज्जयाय विलपामि च सत्यम् । एवमप्यकपटैव रतिर्मे वज्रपाणिसखि ते पदपद्मे ॥ 127॥ श्रद्धया तव नुतिं विदधामि श्रद्धया तव मनुं प्रजपामि । श्रद्धया तव विजृभितमीक्षे श्रद्धया तव कृपां च निरीक्षे ॥ 128॥ विद्युदेव भवती च मरुत्वान् विद्युदेव गिरिशो गिरिजा च । विद्युदेव गणपः सह सिद्धञ्या षट्कभेद इह कार्यविशेषैः ॥ 129॥ पूरुषश्च वनितेति विभेदः शक्तशक्तिभिदया वचनेषु । तेज एव खलु विद्युति शक्तं वीर्य एव जगदीश्वरि शक्तिः ॥ 130॥ विद्युदम्बरभुवि ज्वलतीशे शब्दमम्ब कुरु ते च सुसूक्ष्मम् । इन्द्ररुद्रयुगलव्यवहारे कर्मयुग्ममिदमीश्वरि बीजम् ॥ 131॥ वैद्युतस्य भवसि ज्वलतोऽग्नेरम्ब शक्तिरसतां दमनि त्वम् । तस्य नादवत आगमगीता कालिका भवति शक्तिरभीता ॥ 132॥ तेजसो रुचिरभीमकलाभ्यां यद्वदीश्वरि शची भवती च । एवमाश्रितजनावनि गौरी कालिका च निनदस्य कलाभ्याम् ॥ 133॥ वैद्युतोऽग्निरखिलेश्वरि पिण्डे मूलतामरसपीठनिषण्णः । इन्द्रियं भवति वागिति देवं यं विदो गणपतिं कथयन्ति ॥ 134॥ ग्रन्थिभेदविकचे सरसीजे जृम्भमाणमिह वैद्युतवह्निः । यां रुचिं प्रकटयत्यतिवीर्यां सैव सिद्धिरिति काचन लक्ष्मीः ॥ 135॥ विद्युदेव भवती ननु भान्ती विद्युदेव नगजा निनदन्ती । विद्युदेव तपसो विलसन्ती विग्रहेषु परमेश्वरि सिद्धिः ॥ 136॥ नैव केवलमुदारचरित्रे विद्युदद्भुततमा त्रिविभूतिः । वैभवं बहु सहस्रविभेदं को नु वर्णयतु पावनि तस्याः ॥ 137॥ वैद्युतं ज्वलनमीश्वरि हित्वा नैव दैवतमभीष्टतमं नः । तद्विभूतिगुणगानविलोला भारती जयतु मे बहुलीला ॥ 138॥ तेजसश्च सहसश्च विभेदाद्या तनुस्तव भवत्युभयात्मा । तद्वयं च मयि चित्रचरित्रे जृम्भतां नरजगत्कुशलाय ॥ 139॥ प्रायशो निगमवाचि पुमाख्या तन्त्रावाचि वरदे वनिताख्या । प्राणिनां जननि ते विबुधानां तत्र हेतुरजरे रुचिभेदः ॥ 140॥ अत्र सिद्धिरुदिता मम देहे भूमिका भुवनधात्रि तवान्या । आह्वयत्यधिकशक्तिकृते त्वां त्वं च सम्प्रविश देहगुहां नः ॥ 141॥ जृम्भतामियमितः कुलकुण्डादन्तरिक्षतलतोऽवतर त्वम् । उल्लसन्त्ववलसन्तु च देहे वीचयोऽत्र भगिनीद्वितयस्य ॥ 142॥ केवलं न सहसा महनीये तेजसा च वरदेऽवतर त्वम् । अत्र सिद्धिमपि केवलवीर्योल्लासिनीं जननि योजय भासा ॥ 143॥ छिन्नमुज्ज्वलतटित्प्रभनेत्रं कण्ठरक्त्जलसींग्रहपात्रम् । मस्तकं तव सहेश्वरि धन्यं मस्तकं मम करोतु विशून्यम् ॥ 144॥ मोचिताश्रितगुहान्तरबन्धः प्राणवांस्तव सवित्रि कबन्धः । वासनाकुसुमतल्पकसुप्तां सम्प्रबोधयतु मे मतिमाप्ताम् ॥ 145॥ देवपूज्यचरणा तव चेटी निर्विबन्धकरुणापरिपाटी । वज्रपाणिसखि शोकदरिद्रं वर्णिनी भणतु मे बहुभद्रम् ॥ 146॥ चण्डचण्डि तव युद्धवयस्या योगिवेद्यनिजवीर्यरहस्या । चेतसश्च भुजयोश्च समग्रं डाकिनी दिशतु मे बलमुग्रम् ॥ 147॥ मन्मथेन सह रागरसार्द्रा पूरुषायितरता रतिरीड्या । आसनं तव वशीकुरुतान्मे सर्वलोकमपि वज्रशरीरे ॥ 148॥ दृप्यतां विषयवैरिगणानां मर्दनाय रमणीयमुपायम् । अम्ब शीघ्रमभिधाय नय त्वं मामिमं चरणपङ्कजबन्धुम् ॥ 149॥ तेजसा च सहसा च विभान्ती पुष्करे च यमिनां च तनूषु । सम्मदं भजतु वासवशक्तिः स्वागताभिरमलाभिरिमाभिः ॥ 150॥ \medskip\hrule\medskip सप्तम इन्द्रवज्रास्तबकः ज्ञानाय हानाय च दुर्गुणानां भानाय तत्त्वस्य परस्य साक्षात् । देवीं प्रपद्ये सुरपालशक्तिमेकामनंशामभितो विभान्तीम् ॥ 151॥ ईशोऽशरीरो जगतां परस्तात् देवी खकाया परितो जगन्ति । पूर्वो विशुद्धो गुणगन्धशून्यः स्थानं गुणानामपराऽखिलानाम् ॥ 152॥ आक्रम्य लोकं सकलं विभाति नो केवलं भूरि विभूतिरम्बा । शुद्धा परस्तादपि नाथचित्ति रूपा विपापा परितश्चकास्ति ॥ 153॥ त्रौलोक्यभूजानिरणोरणिष्ठस्तस्यात्मशक्तिर्महतो महिष्ठा । एतद्रहस्यं भुवि वेद यो ना तत्त्वप्रसङ्गएषु न तस्य मोहः ॥ 154॥ ज्ञानं परं धर्मवदीशतत्त्वं धर्मात्मकं ज्ञानमजास्वरूपम् । शक्तीशयोर्भक्तुमशक्ययोरप्येवं विभागो वचसा व्यधायि ॥ 155॥ दृश्यस्य सर्वस्य च भोगकाले धर्मी च धर्मश्च विभाति बोधः । अन्तः समाधावयमेकरूपः शक्तीशभेदस्तदसावनित्यः ॥ 156॥ धर्मः परस्तात्परमेश्वरी या धर्मित्वमेषा जगति प्रयाति । यावज्जगज्जीवितमप्रणाशमाकाशमाश्रित्य महच्छरीरम् ॥ 157॥ व्यक्तिं खकायां प्रजगुः पुमांसमेके परे क्लीबमुदाहरन्ति । अस्माकमेषा परमात्मशक्तिर्माता समस्तस्य च काऽपि नारी ॥ 158॥ चिद्रूपमत्यन्तसुसूक्ष्ममेतत् ज्योतिर्यदाकाशशरीरमग्र्यम् । प्राणः स एव प्रणवः स एव वह्निः स एवाम्बरदेशवासी ॥ 159॥ वायुश्च रुद्रश्च पुरन्दरश्च तस्यैव विश्वं दधतः पुमाख्याः । शक्तिश्च काली च महाप्रचण्डचण्डी च योषित्प्रवराह्वयानि ॥ 160॥ अत्रापि धर्मी पुरुषः परेषां धर्मस्तु नारी विदुषां मतेन । एषोऽपि वाचैव भवेद्विभागः शक्यो विधातुं न तु वस्तुभेदात् ॥ 161॥ त्वं देवि हन्त्री महिषासुरस्य शुम्भं सबन्धुं हतवत्यसि त्वम् । त्वं योगनिद्रामधुसूदनस्य भद्रासि शक्तिर्बलवैरिणस्त्वम् ॥ 162॥ कालस्य लीलासहचारिणी त्वं वामाङ्गमस्यन्धकवैरिणस्त्वम् । सिद्धिस्त्वमश्रान्ततपोभिगम्या बुद्धिस्त्वमक्षुद्रमनुष्यनम्या ॥ 163॥ विद्युत्त्वमाकाशपथे चरन्ती सूर्यप्रभा त्वं परितो लसन्ती । ज्वाला कृशानोरसि भीमलीला वेलातिगा त्वं परमस्य चित्तिः ॥ 164॥ भेदाः सहस्रं तव देवि सन्तु त्वं मूलशक्तिर्मम मातरेका । स्तोत्राणि ते बुद्धिमतां विभूतिद्वारा बहूनीव विभान्ति लोके ॥ 165॥ उग्राणि रूपाणि सहस्रशस्ते सौम्यानि चाशेषसवित्रि सन्ति । व्यक्तित्वमेकं तव भूरिशक्तिव्यक्तीः पृथक् च प्रददाति तेभ्यः ॥ 166॥ कुर्वन्ति ताः पावनि विश्वकार्यं सर्वं च लोकाम्ब विभूतयस्ते । स्वर्वैरिणां च प्रतिसन्धिकालं गर्वं हरन्ति क्षणदाचराणाम् ॥ 167॥ चण्डी प्रचण्डा तव या विभूतिः वज्रात्मिका शक्तिरपारसारा । सा सम्प्रदायातुलमम्ब वीर्यं देवी क्रियान्मां कृतदेवकार्यम् ॥ 168॥ आविश्य या मां वपुषो गुहायां चित्राणि ते शक्तिरजे करोति । सा का तव प्राज्यविभूतिमध्ये सद्ध्येयरूपे विशदीकुरुष्व ॥ 169॥ संशोधनायैव कृतिः किमस्याः सञ्चालनायापि किमु क्रियाणाम् । शक्त्यै किमेषा विदधाति चेष्टामाहोस्विदच्छां च मतिं प्रदातुम् ॥ 170॥ प्राणप्रदा भीमतमा च शक्तिर्या कृत्तशीर्षां सहसाविवेश । सा मे क्रियात्प्राणबलं प्रशस्तं हस्तं च मे कार्यपटुं करोतु ॥ 171॥ सन्देहजालं प्रविधूय तेजः सन्दायिनी कृत्तशिराः करोतु । वृन्दारकाराधितपादपद्मा वन्दारुमन्दारलता शुभं नः ॥ 172॥ मामाविशन्ती भव वा न वा त्वं सम्पादयेष्टं मम वा न वा त्वम् । दुर्ज्ञेयसारे जननि प्रचण्डचण्डि त्वमेका कुलदैवतं नः ॥ 173॥ नाशं विधातुं विषयद्विषां मे पाशत्रयान्मोचयितुं च देहम् । शेषाहिवर्ण्ये पदकिङ्कराय भाषस्व योगं जननि प्रचण्डे ॥ 174॥ सर्वात्मशक्तेः पदबन्धुगीताः कुर्वन्तु भूयांसमिह प्रमोदम् । युक्त्स्य देव्यास्तटितः समाधिमत्तस्य चित्तस्य ममेन्द्रवज्राः ॥ 175॥ \medskip\hrule\medskip अष्टमो भयहारिस्तबकः उग्रतरनादां पापहरपादाम् । नौमि खलमारीं वज्रधरनारीम् ॥ 176॥ शक्तकरणानां गुप्तभरणानाम् । ध्वान्तहरविद्युद्वीचिकिरणानाम् ॥ 177॥ नित्यकरुणानां व्योमशरणानाम् । अस्मि गुणवन्दी मातृचरणानाम् ॥ 178॥ काचन शबर्यां देवि मुनिनार्याम् । पुण्यवदधीते मोहनकला ते ॥ 179॥ काचिदपि तस्यां मौनिजनगीते । कृत्तशिरसीशे भीषणकला ते ॥ 180॥ मञ्जुतरगुञ्जाहारनिकरायै । चापशरयुक्त्प्रोज्ज्वलकरायै ॥ 181॥ सर्वजनचक्षुस्तर्पणविभायै । जङ्गमविचित्रास्वर्णलतिकायै ॥ 182॥ अभ्रचिकुरायै शुभ्रहसितायै । मादकमनोज्ञस्वादुवचनायै ॥ 183॥ इन्दुवदनायै कुन्दरदनायै । मन्दरकुचायै मन्दगमनायै ॥ 184॥ अञ्जलिरयं मे कञ्जनयनायै । मौनिकुलनार्यै पावनशबर्यै ॥ 185॥ पावनचरित्रां मारमणपुत्राम् । छिन्नशिरसं तां नौमि मुनिकान्ताम् ॥ 186॥ मातरयि वीर्यत्रातवरधर्मे । माऽस्तु हृदि मोहः सन्न्तिरिपुर्मे ॥ 187॥ देवि मुनिचेतो रङ्गलसदूर्मे । माऽस्तु हृदि कामः सुस्थितिरिपुर्मे ॥ 188॥ देवजनभर्तुः प्राणसखि रामे । माऽस्तु हृदि भीतिर्वीर्यदमनी मे ॥ 189॥ व्योमचरि मातर्भामयि विसीमे । माऽस्तु हृदि कोपो बुद्धिदमनो मे ॥ 190॥ साध्ववनलोले देवि बहुलीले । अस्तु मम धैर्यं चेतसि सुवीर्यम् ॥ 191॥ सर्वतनुपाकाधायि तव भव्यम् । अस्तु वरतेजो नेतृ मम दिव्यम् ॥ 192॥ इच्छति सवित्री यत् प्रियसुताय । तद्वितर सर्वं देवि भजकाय ॥ 193॥ इच्छति मनुष्यो यद्रिपुजनाय । मत्तदयि दूरे पालय विधाय ॥ 194॥ वर्धयतु तेजो वर्धयतु शक्तिम् । वर्धयतु मेऽम्बा वज्रभृतिभक्तिम् ॥ 195॥ वज्रमयि मातर्वज्रधरभक्त्ः । अस्तु तव वीर्यादत्र भुवि शक्त्ः ॥ 196॥ नश्यतु समस्तो वज्रधरवैरी । एतु जयमन्तर्वज्रधरनारी ॥ 197॥ हस्तधृतमुण्डः कश्चन कबन्धः । अस्तु मम भिन्नग्रन्थिचयबन्धः ॥ 198॥ साधय मदिष्टं योगमभिधाय । देवि विषयारिव्रातदमनाय ॥ 199॥ सम्मदयतान्मे स्वांशकृतशम्बाम् । चारुभयहारिच्छन्द इदमम्बाम् ॥ 200॥ \medskip\hrule\medskip तृतीयं शतकम् नवमो मदलेखास्तबकः वन्दे वासवशक्तेः पादाब्जं प्रियभक्त्म् । प्रातर्भास्कररक्तं पापध्वंसनशक्त्म् ॥ 201॥ हुङ्कारानलकीलादग्धारातिसमूहाम् । विद्युद्भासुरवीक्षानिर्धूताश्रितमोहाम् ॥ 202॥ देवस्त्रीनिटलेन्दुज्योत्स्नालालितपादाम् । मेघश्रेण्युपजीव्यश्रोत्राकर्षकनादाम् ॥ 203॥ दीप्तां भास्करकोटिच्छायायामिव मग्नाम् । गात्रालम्बिविनैवक्षौमं किञ्चिदिनग्नाम् ॥ 204॥ कण्ठे कल्पितहारां मुण्डानां शतकेन । ज्ञेयामूल्यरहस्यां निव्र्याजं भजकेन ॥ 205॥ स्वर्गस्य क्षितिपालं पश्यन्तीं प्रणयेन । धुन्वानां विबुधानां भीतिं शक्तशयेन ॥ 206॥ शक्तीनामधिराज्ञीं मायानामधिनाथाम् । चण्डां कामपिचण्डीं गायाम्यद्भुतगाथाम् ॥ 207॥ भित्त्वा मस्तकमेतत् पादाघातबलेन । आविश्याखिलकायं खेलत्पावनलीलम् ॥ 208॥ वेगेनावतरत्ते तेजोनाशितपाशम् । चण्डे चण्डि समस्तं गोप्यं भासयतान्मे ॥ 209॥ अन्तः किञ्च बहिस्ते मातर्दारितमस्ते । मामावृत्य समन्तात्तेजः कर्म करोतु ॥ 210॥ इन्द्राणीकलया यत्कृत्तामाविशदुग्रा । शक्यं वर्णयितुं तद्दृश्यं केन बुधेन ॥ 211॥ प्राणापेतशरीराण्यावेष्टुं प्रभवन्तः । भेतालास्तव भृत्याश्चण्डे चण्डि चरन्तः ॥ 212॥ छिन्नां सम्प्रविशन्तीवज्रेश्वर्यतिशक्ता । निःशेषैरतिभीमैर्भेतालैरभिषिक्ता ॥ 213॥ भेतालाः परमुग्रास्त्वं तेष्वप्यधिकोग्रा । तस्मादाहुरयि त्वां चण्डामीश्वरि चण्डीम् ॥ 214॥ आसीद्घातयितुं त्वां साधोर्धीर्जमदग्नेः । भेतालप्रभुसर्गायोल्लङ्घ्यैव निसर्गम् ॥ 215॥ आदेष्टाशमवित्तो हन्तासात्त्विकमौलिः । वध्या निश्चलसाध्वी शोच्येतश्च कथा का ॥ 216॥ निर्यद्रक्तकणेभ्यः कण्ठात्ते भुवि जाताः । मार्याद्यामयवीजीभूतस्तम्बविशेषाः ॥ 217॥ करागारनिवासात्माहिष्मपत्यधिपस्य । जाता भार्गवशङ्का हत्यायास्तव मूलम् ॥ 218॥ सत्यं तेऽम्ब चरित्रां भद्मः कोऽपि निगुह्य । त्रातुं यादवकीतिं मिथ्याहेतुमवादीत् ॥ 219॥ अन्यागारनिवासे हत्या त्याग उताहो । स्त्रीणां चेत्परुषं धिग्भावं पूरुषजातेः ॥ 220॥ स्वातन्त्र्यं वनितानां त्रातुं मातरधीशे । दूरीकर्तुमपारं दैन्यं पञ्चमजातेः ॥ 221॥ धर्मं व्याजमधर्मं भूलोके परिहर्तुम् । वेदार्थे च गभीरे सन्देहानपि हर्तुम् ॥ 222॥ घोरं वर्णविभेदं कर्तुं च स्मृतिशेषम् । उल्लासं मतिशक्त्योर्मह्यं देहि महान्तम् ॥ 223॥ योगं मे विषयारीन् निर्मूलं परिमार्ष्टुम् । श्रीमातः कुरु चित्तं कारुण्येन निदेष्टुम् ॥ 224॥ चण्ड्याध्ण्डतमायाः चित्तं संयममत्तम् । भूयः सम्मदयन्तां हैरम्ब्यो मदलेखाः ॥ 225॥ \medskip\hrule\medskip दशमः पथ्यावक्त्रास्तबकः इन्द्राण्याः परमां शक्तिं सर्वभूताधिनायिकाम् । प्रचण्डचण्डिकां देवीं छिन्नमस्तां नमाम्यहम् ॥ 226॥ इन्द्राण्याः शक्तिसारेण प्रादुर्भूते परात्परे । प्रचण्डचण्डि वज्रात्मन् वैरोचनि नमोऽस्तु ते ॥ 227॥ त्वं विश्वधात्रि वृत्रारेः आयुधस्याधिदेवता । सर्वप्रचण्डभावानां मध्ये प्रकृतितः परा ॥ 228॥ सर्वस्मिन्नपि विश्वस्य सर्गेऽनर्गलविक्रमे । त्वत्तश्चण्डतमो भावो न भूतो न भविष्यति ॥ 229॥ तटितः शक्तिसारेण वज्रं निर्मितमायुधम् । अभूत्तद्विनयद्देवं तटिदेव निजांशतः ॥ 230॥ पर्वतश्च पुलोमा च सजलोऽयं घनाघनः । पार्वतीति तटिद्देवीं पौलोमीति च तद्विदुः ॥ 231॥ शैवानां भाषया देवि त्वं तटिद्देवि पार्वती । ऐन्द्राणां भाषया मातः पौलोमी त्वमनामये ॥ 232॥ पूर्वेषां दयितः शब्दो दुर्गेति दुरितापहे । प्रचण्डचण्डिकाशब्द उत्तरेषामतिप्रियः ॥ 233॥ वैष्णवानां गिरा देवि योगमाया त्वमद्भुता । वाचा हैरण्यगर्भाणां सवित्रि त्वं सरस्वती ॥ 234॥ दधाना भुवनं सर्वं व्यापिकापद्विवर्जिता । तटिच्छब्दायते व्योम्नि प्राणित्यपि विराजते ॥ 235॥ प्रचण्डचण्डिका सेयं तटित्सूक्ष्मेण तेजसा । विश्वस्मिन्नखिलान्भावान्माताऽनुभवति स्वयम् ॥ 236॥ भावानामनुभूतानां वाक्यत्वेनावभासनम् । भवत्यव्यक्तशब्देऽस्याः सर्वंविज्ञानशेवधौ ॥ 237॥ यदि सा सर्वजगतां प्राणश्चेतश्च शेमुषी । प्राणचेतोमनीषाणां तस्याः को नाम संशयः ॥ 238॥ प्राणन्ती चिन्तयन्ती सा राजन्ती च विहायसि । तटिच्छब्दायमाना च देवी विजयतेतराम् ॥ 239॥ सेच्छया दधती रूपं मोहनं कीर्त्यते शची । प्रचण्डचण्डिका गीता बिभ्राणा भीषणं वपुः ॥ 240॥ पिण्डे कुण्डलिनीशक्तिः सैव ब्रह्नाण्डचालिका । निद्राति जडदेहेषु योगिदेहेषु खेलति ॥ 241॥ एषा वैरोचनी दुर्गा ज्वलन्ती तपसा परा । समुल्लसति यस्यान्तः स जीवन्नेव मुच्यते ॥ 242॥ योगिनो बोधयन्ती मां योगेन नियतव्रताः । सर्वार्पकस्य देहे सा स्वयमेव समुल्लसेत् ॥ 243॥ शारीरशक्तिमात्र्स्य योगी सञ्चालको भवेत् । बाह्यशारीरशक्त्योस्तु योगो नानुग्रहं विना ॥ 244॥ चण्डनारीस्वरूपेण तटिद्रूपेण चाम्बरे । पिण्डे कुण्डलिनीतन्वा चरन्ती देवि राजसे ॥ 245॥ मस्तकस्थानमनसो महादेवि विनाशनात् । रेणुकायामुतावेशात् कृत्तमस्तेति ते पदम् ॥ 246॥ यदाविशस्त्वमुग्रेऽम्ब रेणुकामुग्रतेजसा । तदा पृथङ्महाशक्तिः सा व्यक्तिः समपद्यत ॥ 247॥ व्यक्तीनां दुर्जनघ्नीनां त्वत्तेजोभागजन्मनाम् । बहुत्वेपि त्वमेकैव मूलशक्तिः सनातनी ॥ 248॥ उपायमभिधायाम्बा विषयारिविदारणे । प्रचण्डचण्डिका देवी विनयत्वङ्घ्रिसेविनम् ॥ 249॥ रमयन्तामुपश्लोकयन्ति यान्ति क्तदन्तरम् । पथ्यावक्त्राणि पापघ्नीमेतानि च्छिन्नस्तकाम् ॥ 250॥ \medskip\hrule\medskip एकादश उपजातिस्तबकः मेरूपमानस्तनभारतान्तां शक्रस्य लीलासहचारिणीं ताम् । हर्तुं समूलं हृदयस्य मोहं प्रचण्डचण्डीमभिवादयेऽहम् ॥ 251॥ वेदादिबीजं जलजाक्षजाया प्राणप्रिया शीतमयूखमौलेः । कन्तुर्विधातुर्हृदयाधिनाथा जलं जकारो दहनेन युक्त्ः ॥ 252॥ तोयं पुनर्द्वादशवर्णयुक्तं त्रायोदशेनाथ युतः कृशानुः । तालव्यवर्गप्रथमो नकारः ततध्तुर्थस्वरसम्प्रयुक्त्ः ॥ 253॥ एकादशेनाथ युतः समीरः स षष्ठबिन्दुः सरणिः सुराणाम् । तदेव बीजं पुनरस्त्रमन्ते कृपीटयोनेर्मनसोऽधिनाथा ॥ 254॥ विद्या त्वियं सर्दिशाक्षराढ्या स्वयं महाकालमुखोपदिष्टा । गोप्यासु गोप्या सुकृतैरवाप्या षष्ठीविनुत्या परमेष्ठिनापि ॥ 255॥ स्थाने सहस्रच्छदसायकस्य पुनर्यदीशानमनोधिनाथा । सर्वार्थदः सर्दिशाक्षरोऽन्यः प्रचण्डचण्डी मनुरुत्तमः स्यात् ॥ 256॥ वेदादिबीजेन विहीनमाद्यं पुनर्भवानीवियुतं द्वितीयम् । मन्त्रावुभौ षोडशवर्णयुक्तौ प्रचण्डचण्ड्याः पविनायिकायाः ॥ 257॥ मन्त्रे तृतीये यदि कूर्चबीजं स्थाने रतेर्जीवितवल्लभ्स्य । मन्त्रोऽपरः षोडशवर्णयुक्त्ः प्रचण्डचण्ड्याः पटुशक्तिरुक्त्ः ॥ 258॥ अयं हरेर्वल्लभ्या विहीनो मन्त्रोऽपरः पञ्चदशाक्षरः स्यात् । क्रोधश्च सम्बोधनमस्त्रमग्नेः सीमन्तिनी चेति धरेन्दुवर्णः ॥ 259॥ धेनुः कृशानोहृदयेश्वरी च प्रचण्डचण्डी मनुरग्निवर्णः । एकैव धेनुः सुरराजशक्तेः एकाक्षरः कश्चन मन्त्रराजः ॥ 260॥ एतेषु तन्त्राप्रणुतेषु भक्तो मन्त्रां नवस्वन्यतमं गृहीत्वा । यः संश्रयेताश्रितकामधेनुं प्रचण्डचण्डीं स भवेत् कृतार्थः ॥ 261॥ वेदादिरम्भोरुहनेत्रजाया मायाङ्कुशब्रह्नमनोधिनाथाः । इतीयमव्याजरतिं जपन्तं पञ्चाक्षरी रक्षति रेणुकायाः ॥ 262॥ ऋष्यादिसङ्कीर्तनमेषु माऽस्तु कराङ्गविन्यासविधिश्च माऽस्तु । मूर्तिं यथोक्तामुत दिव्यतत्त्वं ध्यात्वा जपेत् सिद्धिरसंशयं स्यात् ॥ 263॥ नाभिस्थशुक्लाब्जगसूर्यबिम्बे संसक्तरत्यम्बुजबाणपीठे । स्थितां पदेनान्यतरेण सम्यगुत्क्षिप्तदीप्तान्यतराङ्घ्रिपद्माम् ॥ 264॥ दिगम्बरामर्कसहस्रभासमाच्छादितां दीधितिपञ्जरेण । कण्ठस्थलीभासुरमुण्डमालां लीलासखीं देवजनाधिपस्य ॥ 265॥ छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्त्धाराम् । धारात्रये तत्र च मद्यधारां करस्थवक्त्रेण मुदा पिबन्तीम् ॥ 266॥ पार्श्वे सखीं भासुरवर्णिनीं च पार्श्वान्तरे भीषणडाकिनीं च । अन्ये पिबन्त्यावसृगम्बुधारे निरीक्षमाणामतिसम्मदेन ॥ 267॥ भयङ्कराहीश्वरबद्धमौलिं ज्वलद्युगान्तानलकीलकेशीम् । स्फुरत्प्रभाभासुरविद्युदक्षीं चण्डीं प्रचण्डां विदधीत चित्ते ॥ 268॥ गुञ्जाफलाकल्पितचारुहारा शीर्षे शिखण्डं शिखिनो वहन्ती । धनुश्च बाणान्दधती कराभ्यां सा रेणुका वल्कलभृत्विचिन्त्या ॥ 269॥ तटिज्झरीं कामपि सम्प्रश्यन् आकाशतः सर्वतनौ पतन्तीम् । मौनेन तिष्ठेद्यमिनां वरिष्ठो यद्येतदम्बास्मरणं प्रशस्तम् ॥ 270॥ दृश्यानशेषानपि वर्जयित्वा दृष्टिं निजां सूक्ष्ममहःस्वरूपाम् । निभालयेद्यन्मनसा वरीयानन्योऽयमम्बास्मरणस्य मार्गः ॥ 271॥ विना प्रपत्तिं प्रथमो न सिध्येत् मार्गोऽनयोः केवलभावनातः । हृदिस्थले योगबलेन चित्तेर्निष्ठां विना सिध्यति न द्वितीयः ॥ 272॥ आरम्भ एवात्र पथोर्विभेदः फले न भेदो रमणो यथाह । स्थितौ धियो हस्तगताप्रपत्तिः प्रपत्तिसिद्धौ सुलभैव निष्ठा ॥ 273॥ उपायमेकं विषयारिनाशविधौ विधायावगतं ममाम्बा । कृत्वा समर्थं च निजानुकम्पां प्रचण्डचण्डी प्रथयत्वपाराम् ॥ 274॥ सध्यानमार्गं वरमन्त्रकल्पं प्रचण्डचण्ड्याः परिकीर्तयन्त्यः । भवन्तु मोदातिशयाय शक्तेरुपासकानामुपजातयो नः ॥ 275॥ \medskip\hrule\medskip द्वादशो नाराचिकास्तबकः वीर्ये जवे च पौरुषे योषाऽपि विश्वतोऽधिका । मां पातु विश्वचालिका माता प्रचण्डचण्डिका ॥ 276॥ शुद्धा चितिः सतः पुरा पश्चान्नभः शरीरका । योषातनुस्ततः परं माता प्रचण्डचण्डिका ॥ 277॥ पारे परात्मनः प्रमा खे शक्तिरुत्तमोत्तमा । पिण्डेषु कुण्डलिन्यजा माता प्रचण्डचण्डिका ॥ 278॥ नाके विलासशेवधिर्नालीकलोचना शची । प्राणप्रकृष्टविष्टपे माता प्रचण्डचण्डिका ॥ 279॥ एकस्य सा महेन्दिरा देवी परस्य कालिका । अस्माकमुज्ज्वलानना माता प्रचण्डचण्डिका ॥ 280॥ राजीवबान्धवो दिवि ह्रादिन्यपारपुष्करे । अग्निर्मनुष्यविष्टपे माता प्रचण्डचण्डिका ॥ 281॥ तेजः समस्तपाचकं चक्षुः समस्तलोककम् । चित्तं समस्तचिन्तकं माता प्रचण्डचण्डिका ॥ 282॥ द्यौस्तेजसां महानिधिः भूमिश्च भूतधारिणी । आपश्च सूक्ष्मवीचयो माता प्रचण्डचण्डिका ॥ 283॥ निर्बाहुकस्य सा करो निर्मस्तकस्य सा मुखम् । अन्धस्य सा विलोचनं माता प्रचण्डचण्डिका ॥ 284॥ पाणिं विना करोति सा जानाति मानसं विना । चक्षुर्विना च वीक्षते माता प्रचण्डचण्डिका ॥ 285॥ हस्तस्य हस्त उत्तमः चित्तस्य चित्तमद्भुतम् । नेत्रास्य नेत्रामायतं माता प्रचण्डचण्डिका ॥ 286॥ सा भारती मनीषिणां सा मानसं महात्मनाम् । सा लोचनं प्रजानतां माता प्रचण्डचण्डिका ॥ 287॥ सक्तिः समस्तबाधिका युक्तिः समस्तसाधिका । शक्तिः समस्तचालिका माता प्रचण्डचण्डिका ॥ 288॥ छिन्नाऽपि जीवधारिणी भीमाऽपि शान्तिदायिनी । योषाऽपि वीर्यवर्धनी माता प्रचण्डचण्डिका ॥ 289॥ माहेन्द्रशक्तिरुत्तमा सूक्ष्माऽपि भारवत्तमा । शातापि तेजसा तता माता प्रचण्डचण्डिका ॥ 290॥ पुत्रेण कृत्तमस्तकामाविश्य रेणुकातनुम् । सा खेलति क्षमातले माता प्रचण्डचण्डिका ॥ 291॥ मामुग्रपापहारिणी सर्वप्रपञ्चधारिणी । पायादपायतोऽखिलान् माता प्रचण्डचण्डिका ॥ 292॥ इन्द्रेसुरारिहर्तरि त्रैलोक्यभूमिभर्तरि । भक्तिं तनोतु मे परां माता प्रचण्डचण्डिका ॥ 293॥ निष्ठामनन्यचालितां श्रेष्ठां धियं च सर्वगाम् । गीता सुरैर्ददातु मे माता प्रचण्डचण्डिका ॥ 294॥ सत्यां गिरं ददातु मे नित्यां करोतु च स्थितिम् । धूताखिलाऽघसन्ततिः माता प्रचण्डचण्डिका ॥ 295॥ सर्वं च मे कृताकृतं कर्माग्र्यमल्पमेव वा । सम्पूरयत्वनामया माता प्रचण्डचण्डिका ॥ 296॥ तेजोझरस्वरूपया भूयादृतस्य धारया । विश्वावभासिकेह मे माता प्रचण्डचण्डिका ॥ 297॥ सा मेऽल्पमर्त्यताश्रितां हत्वाऽधमामहङ्कृतिम् । आक्रम्य भातु मे तनुं माता प्रचण्डचण्डिका ॥ 298॥ आत्मारिनाशने विधिं सा मेऽभिधायवत्सला । सर्वं धुनोतु संशयं माता प्रचण्डचण्डिका ॥ 299॥ एताभिरुत्तमांशुभिः नाराचिकाभिरीश्वरी । सन्तोषमेतु वर्धतां माता प्रचण्डचण्डिका ॥ 300॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः प्रचण्डचण्डीत्रिशती समाप्ता ॥ ## From Complete works of Shri Vasishtha Ganapati Muni Vol. 2.15 Proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}