% Text title : Prakarantaram Bhagamalini Rajasvala Stotram % File name : prakArAntarambhagamAlinIrajasvalAstotram.itx % Category : devii, stavarAja, otherforms, devI % Location : doc\_devii % Proofread by : Rajesh Thyagarajan % Latest update : March 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Prakarantaram Bhagamalini Rajasvala Stotram ..}## \itxtitle{.. प्रकारान्तरं भगमालिनी रजस्वलास्तोत्रम् ..}##\endtitles ## श्री पार्वत्युवाच \- देवीभक्तश्चदेवेशाचारः कीदृशो भवेत् । धर्मार्थकाममोक्षाणां सिद्धिस्तस्य कथं भवेत् ॥ 1॥ ईश्वरोवाच\- स्त्रीसङ्गञ्च सदाभाव्यं सुन्दरीति विशेषतः । स्त्रियोदेवा स्त्रियोः प्राणा स्त्रिय एवममीषिणः ॥ 2॥ तासां प्रहारं निन्दाच कौटित्यं नैव कारयेत् । सर्वथा नैव कर्तव्यम्मन्यथा सिद्धिरोधकृत् ॥ 3॥ स्त्रीमयञ्च जगत्सर्वं भावयेन्मतोमान्तरः । सुन्दरीं युवतीं वीक्ष्यनमस्कुर्यात्समाहितः ॥ 4॥ बालां वायौवनोन्मत्तां वृद्धां वा सुन्दरी तथा । कुच्छितां वा महादुष्टां सर्वोदेवीं विभावयेत् ॥ 5॥ स्त्रीदेषो नैव कर्तव्यः प्रीयन्तासां समाचरेत् । स्त्रीयङ्गच्छन्न ध्यायन्कृतार्थास्मीतिभावयेत् ॥ 6॥ ऋतुवत्या भगं पश्यन् जपतेयादि साधकः । केवलं गुप्तभावेन सतुविद्यानिधिर्भवेत् ॥ 7॥ संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तथा । वशमायान्ति ते सर्वे साधकस्य च नान्यथा ॥ 8॥ रजस्वलाधोमुखन्दृष्ट्वा सर्वपापं व्यपोहति । भाषणङ्कुरुतेराज अश्वमेधादिकं फलम् ॥ 9॥ तस्य स्पृश्यमात्रेण लभ्यते फलचतुर्विधम् । यस्य सङ्गममात्रेण त्रैलोक्यक्षोभनक्षमः ॥ 10॥ श्रद्धायां पूजितं भक्त्यो भगं स रजशोभितम् । न्यासङ्कृत्वा स्वदेहेच कलाभिः कामषोडशैः ॥ 11॥ मात्रिकान्यास देहेषु अनुलोम विलोमतः । शिवरूपं विचिन्त्यस्य भगपूजा समाचरेत् ॥ 12॥ कोटिजन्मार्जितै पुण्यै भक्त्यायां पूजयेद्भगम् । विषेष्य पूज्यते योनिपुष्पसङ्ख्यानविद्यते ॥ 13॥ महद्यत्नेन देवेशि पुष्पवन्ति सुलक्षणः । पुष्यते देव्या भक्त्या च पिशितालिङ्गसंयुतम् ॥ 14॥ नवपात्रन्तु विधिवत् स्वयं भक्त्याघरक्षया । पिबेत्शेषे सुराज्योति तज्जाड्यं हरते ध्रुवम् ॥ 15॥ वृत्यैभूतो स्वयं भक्त्या विकल्पेन च चेतसाम् । पुष्पैर्भूतं भगं पूज्य तन्मध्ये लिङ्गविक्षिपेत् ॥ 16॥ स्तोत्रपाठं मैथुनं च क्रियते जप पूर्वकम् । यावत् भुक्तं सुखं जाप्यं जपित्वा च सुरेश्वरि ॥ 17॥ महापीठस्य मथनं कुर्याद्वै जपपूर्वकम् । यावद्रेतं स्वयम्पूर्यात् तावज्जप्त्वा सुरेश्वरी ॥ 18॥ विसर्जने च पीठस्य पुनः पात्रं निवेदयेत् । एवं कृते तु वीरेण शिवतुल्यो भवेन्नरः ॥ 19॥ अत्यन्त गोप्यं देवेशि तस्य योनि विनिक्षिपेत् । अप्रकास्य कुपात्रस्य गोप्यागोप्यकृतं शुभम् ॥ 20॥ प्रकाशं परमाद्रहस्यं सद्योमृत्युः न संशयः । इन्द्रलोकेन देवेशि गोप्यात्सफलं महत् ॥ 21॥ भक्त्या च यमतेवीरो पूज्यते साधकोभवेत् । रतिकाले विशेषेण शिवतुल्यो भवेन्नरः ॥ 22॥ इति त्रयोदश श्लोकैः स्तवनं परमाद्भुतम् । रजस्वला समीपेतु पठ्यते सर्वसिद्धिदे ॥ 23॥ सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशय । सम्पुष्पं भगपूजाच ब्रह्मलोकेऽपिदुर्लभम् ॥ 24॥ ॥ इति श्री गर्भकुलार्णवे ईश्वरपार्वतीसंवादे भगमालिनी रजस्वलास्तोत्रं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । ## Proofread by rajesh thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}