श्रीप्रत्यङ्गिराष्टोत्तरशतनामावली

श्रीप्रत्यङ्गिराष्टोत्तरशतनामावली

अथ ध्यानम् । आशाम्बरा मुक्तकचा घनच्छविर्ध्येया स चर्मासिकरा विभूषणा । दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्कर तेजसेरिता ॥ श्यामाभ्यां वेदहस्तां त्रिनयनलसितां सिंहवक्त्रोर्ध्वकेशीं शूलं मुण्डं च सर्पं डमरूभुजयुतां कुन्तलात्युग्रदंष्ट्ऱाम् । रक्तेष्वालीढजिह्वां ज्वलदनलशिखां गायत्रीसावित्रियुक्तां ध्यायेत्प्रत्यङ्गिरां तां मरणरिपुविषव्याधिदारिद्र्यनाशाम् ॥ ॐ प्रत्यङ्गिरायै नमः । ॐ ॐकाररूपिण्यै नमः । ॐ विश्वरूपायै नमः । ॐ विरूपाक्षप्रियायै नमः । ॐ जटाजूटकारिण्यै नमः । ॐ कपालमालालङ्कृतायै नमः । ॐ नागेन्द्रभूषणायै नमः । ॐ नागयज्ञोपवीतधारिण्यै नमः । ॐ सकलराक्षसनाशिन्यै नमः । ॐ श्मशानवासिन्यै नमः । १० ॐ कुञ्चितकेशिन्यै नमः । ॐ कपालखट्वाङ्गधारिण्यै नमः । ॐ रक्तनेत्रज्वालिन्यै नमः । ॐ चतुर्भुजायै नमः । ॐ चन्द्रसहोदर्यै नमः । ॐ ज्वालाकरालवदनायै नमः । ॐ भद्रकाल्यै नमः । ॐ हेमवत्यै नमः । ॐ नारायणसमाश्रितायै नमः । ॐ सिंहमुख्यै नमः । २० ॐ महिषासुरमर्दिन्यै नमः । ॐ धूम्रलोचनायै नमः । ॐ शङ्करप्राणवल्लभायै नमः । ॐ लक्ष्मीवाणीसेवितायै नमः । ॐ कृपारूपिण्यै नमः । ॐ कृष्णाङ्ग्यै नमः । ॐ प्रेतवाहनायै नमः । ॐ प्रेतभोगिन्यै नमः । ॐ प्रेतभोजिन्यै नमः । ॐ शिवानुग्रहवल्लभायै नमः । ३० ॐ पञ्चप्रेतासनायै नमः । ॐ महाकाल्यै नमः । ॐ वनवासिन्यै नमः । ॐ अणिमादिगुणाश्रयायै नमः । ॐ रक्तप्रियायै नमः । ॐ शाकमांसप्रियायै नमः । ॐ नरशिरोमालालङ्कृतायै नमः । ॐ अट्टहासिन्यै नमः । ॐ करालवदनायै नमः । ॐ ललज्जिह्वायै नमः । ४० ॐ ह्रींकारायै नमः । ॐ ह्रींविभूत्यै नमः । ॐ शत्रुनाशिन्यै नमः । ॐ भूतनाशिन्यै नमः । ॐ सर्वदुरितविनाशिन्यै नमः । ॐ सकलापन्नाशिन्यै नमः । ॐ अष्टभैरवसेवितायै नमः । ॐ ब्रह्मविष्णुशिवात्मिकायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ डाकिनीपरिसेवितायै नमः । ५० ॐ रक्तान्नप्रियायै नमः । ॐ मांसनिष्ठायै नमः । ॐ मधुपानप्रियोल्लासिन्यै नमः । ॐ डमरुकधारिण्यै नमः । ॐ भक्तप्रियायै नमः । ॐ परमन्त्रविदारिण्यै नमः । ॐ परयन्त्रनाशिन्यै नमः । ॐ परकृत्यविध्वंसिन्यै नमः । ॐ महाप्रज्ञायै नमः । ॐ महाबलायै नमः । ६० ॐ कुमारकल्पसेवितायै नमः । ॐ सिंहवाहनायै नमः । ॐ सिंहगर्जिन्यै नमः । ॐ पूर्णचन्द्रनिभायै नमः । ॐ त्रिनेत्रायै नमः । ॐ भण्डासुनिषेवितायै नमः । ॐ प्रसन्नरूपधारिण्यै नमः । ॐ भुक्तिमुक्तिप्रदायिन्यै नमः । ॐ सकलैश्वर्यधारिण्यै नमः । ॐ नवग्रहरूपिण्यै नमः । ७० ॐ कामधेनुप्रगल्भायै नमः । ॐ योगमायायुगन्धरायै नमः । ॐ गुह्यविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ सिद्धिविद्यायै नमः । ॐ खड्गमण्डलसुपूजितायै नमः । ॐ सालग्रामनिवासिन्यै नमः । ॐ योनिरूपिण्यै नमः । ॐ नवयोनिचक्रात्मिकायै नमः । ॐ श्रीचक्रसुचारिण्यै नमः । ८० ॐ राजराजसुपूजितायै नमः । ॐ निग्रहानुग्रहायै नमः । ॐ सभानुग्रहकारिण्यै नमः । ॐ बालेन्दुमौलिसेवितायै नमः । ॐ गङ्गाधरालिङ्गितायै नमः । ॐ वीररूपायै नमः । ॐ वराभयप्रदायै नमः । ॐ वासुदेवविशालाक्ष्यै नमः । ॐ पर्वतस्तनमण्डलायै नमः । ॐ हिमाद्रिनिवासिन्यै नमः । ९० ॐ दुर्गारूपायै नमः । ॐ दुर्गतिहारिण्यै नमः । ॐ ईषणात्रयनाशिन्यै नमः । ॐ महाभीषणायै नमः । ॐ कैवल्यफलप्रदायै नमः । ॐ आत्मसंरक्षिण्यै नमः । ॐ सकलशत्रुविनाशिन्यै नमः । ॐ नागपाशधारिण्यै नमः । ॐ सकलविघ्ननाशिन्यै नमः । ॐ परमन्त्रतन्त्राकर्षिण्यै नमः । १०० ॐ सर्वदुष्टप्रदुष्टशिरच्छेदिन्यै नमः । ॐ महामन्त्रयन्त्रतन्त्ररक्षिण्यै नमः । ॐ नीलकण्ठिन्यै नमः । ॐ घोररूपिण्यै नमः । ॐ विजयाम्बायै नमः । ॐ धूर्जटिन्यै नमः । ॐ महाभैरवप्रियायै नमः । ॐ महाभद्रकालिप्रत्यङ्गिरायै नमः । १०८ इति श्रीप्रत्यङ्गिराष्टोत्तरशतनामावलिः सम्पूर्णा ॥
% Text title            : pratyangirAShTottarashatanAmAvalI
% File name             : pratyangirAShTottarashatanAmAvalI.itx
% itxtitle              : pratyaNgirAShTottarashatanAmAvalI
% engtitle              : pratyangirAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Latest update         : March 28, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org