श्रीराधाकृष्णप्रादुर्भावः

श्रीराधाकृष्णप्रादुर्भावः

श्रीमते रामानुजाय नमः । श्रीराधानटवराभ्यां नमः । नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । नमो राधाधरसुधासिन्धुनित्यविहारिणे ॥ १॥ राधाकृष्णस्वरूपां वै कृष्णराधास्वरूपिणम् । कालात्मानं निकुञ्जस्थं गुरुरूपं सदा भजे ॥ २॥ हरिणीं हारिणीं ह्रीणां हरितां चतुरक्रियाम् । कौमारीं सततं वन्दे तप्तचामीकरप्रभाम् ॥ ३॥ मुग्धां स्निग्धां विदग्धां चासन्दिग्धां चतुरक्रियाम् । वन्दे रणक्रियाभासा देवर्षिप्रमुखाकृतीः ॥ ४॥ सिञ्जन्नूपुरपादपद्मयुगलां हंसीगतिं बिभ्रतीं चञ्चत्खञ्जनमञ्जुलोचनयुगां पीनोल्लसत्कन्धराम् । बिभ्रत्काञ्चनकङ्कणं द्युतिमिलत्पाणौ चलच्चामरं कुर्वाणां हरिराधिकोपरि सदा श्रीरङ्गदेवीं भजे ॥ ५॥ नव्यां नूतनचीरधारणपरां नीलप्रभां द्योतितां नीलेन्दीवरदीर्घसुन्दरदृशां नीलं निरीक्षद्वनम् । वृन्दारण्यनिकुञ्जवासमुदितं राजीवनेत्रं हरिं ध्यायन्ती धरणि स्थिरेण मनसा श्रीनव्यवासां भजे ॥ ६॥ वचनेमृतसागरायतीं गमने मत्तसुरद्विपायतीम् । हसने मलमौक्तिकायतीं सततं श्रीसखिविश्वमां भजे ॥ ७॥ उत्तमाङ्गपरिरक्षणस्थिरामुत्तरोत्तररसप्रदायनीम् । स्वामिनीं प्रणयपूरनिर्भरामुत्तमां च शिरसाभिवादये ॥ ८॥ निजदासविलासदायिनीं निजनाथैकगुणौघगायिनीम् । वयसा नयनेन्दुहायिनीं सुविलासां शिरसा नतोस्म्यहम् ॥ ९॥ रससागरपारधोरणीं रसरूपामृतचन्द्रतोरणीम् । सरसस्मितहास्यवादिनीं सरसां रासकरीं भजामहे ॥ १०॥ मधुरां मधुरप्रभाषिणीं हरिराधारतिरङ्गसाक्षिणीम् । शशिकोटिविकाससुस्मितां प्रणमामि प्रणयात्मनि स्थिताम् ॥ ११॥ भवतापहरां भयापहां भवपाथोधितरीं दयापराम् । दलिताम्बुजनेत्रशालिनीमतिभद्रां मनसा स्मरे मुदा ॥ १२॥ निजवर्गमधुव्रतावलीं कमनीयाङ्गुलिपल्लवप्ररूढाम् । स्वजनामलमानसप्रसूतं प्रियपद्मापदपङ्कजं स्मरामि ॥ १३॥ श्यामां श्यामवयोन्वितां परिलसन्नीलाम्बरं बिभ्रतीं आकर्णायतनेत्रपङ्कजभरैरालस्यमातन्वतिम् । लीलालोलमनङ्गरङ्गमधुरव्यापरभारावहां राधाकृष्णमुखारविन्दमतुलं सञ्चिनयन्तीं भजे ॥ १४॥ वीणावादनतारतानमधुरत्वाविष्करत्रीं मुदां श्रीवृन्दावनचन्द्रकृष्णविलसत्पादाम्बुजध्यायिनीम् । राधाहारविलासभारकुशलां कुन्देन्दुज्योत्स्नामुखा- मिच्छाशक्तिरतां हरेः प्रिवतरां श्रीशारदाम्बां भजे ॥ १५॥ करेणोत्त्रीयं हसन्ती दधाना द्वितीयेन फुल्लारविन्दान्वहन्ती । लसत्पीनवक्षो लसत्पुष्पहारां सदा संस्मरेहं कृपालामुदाराम् ॥ १६॥ रणच्चारुपादाम्बुजन्यासनिर्जिद्गजेन्द्रामुरौ मौक्लिकस्फारहाराम् । सुधामाधुरीहारिमन्दस्मितास्यां भजे देवदेवीं सुरप्रार्थ्यदास्याम् ॥ १७॥ स्फुरत्सुन्दरोदारमन्दारहारस्तनद्वन्द्वभारावसीदत्सुमध्याम् । लसद्धस्तविन्यस्तताम्बूलपत्रां भजे सुन्दरीं सुन्दराकारछत्राम् ॥ १८॥ पादारविन्दं शिथिलं दधाना पद्मालया पद्मपरागरञ्जिता । पद्मप्रभा पद्मकुचाभिरामा नमामि तस्याः पदपङ्कजं सदा ॥ १९॥ अनाप्नुवंस्तन्मुखचन्द्रमस्तुलां विधुर्गतः खं त्रपया ज्वरार्दितः । जले पतन्नाप्तमुखाम्बुजश्रीस्तामिन्दिरां चेतसि भावयामि ॥ २०॥ कामाङ्गनाकोटिमनोज्ञरूपां मुखप्रभानीर्जितरात्रिभूपाम् । स्वीयप्रियास्नेहनिधानकूपां रामां स्मरे कृष्णमनोनुरूपाम् ॥ २१॥ प्रावृट् प्रफुल्लनवचारुकदम्बपुष्पहारामुखद्युतिविनिर्जितचन्द्रवारा । कान्ताङ्गसङ्गजनिताङ्कनिदर्शनाय वामा करोदभिलसन्मुकुरस्वसख्याः ॥ २२॥ कृष्णामहमभिवन्दे युगलपदाम्भोजभावनामुदिताम् । कृष्णरसायनतृटमि साक्षादिव सिन्धुजां कॢप्ताम् ॥ २३॥ यमुनातीरनिकुञ्जे मधुकरपुञ्जे विनिद्रतरुवृन्दे । पद्मामहमभिबन्दे रटतीं कृष्णेति कृष्णेति ॥ २४॥ अयुतायुतेन्दुरूपां सकलसखीमालिकानूपाम् । वन्देहं श्रुतिरूपां कोटिस्मरकान्तिसरूपाम् ॥ २५॥ मदनमोहनमोहनसुन्दरस्मितविलासकलासु कुतूहलाम् । प्रमुदितेन हृदा त्वभिवादये मनसि भागवतीं भगवत्प्रियाम् ॥ २६॥ वसन्तकालोदयपुष्पितानि द्विसन्धिरागायुतपङ्कजानि । प्रियप्रियाचारुपदाम्बुजेषु प्रीत्यार्पयन्तीं प्रणमामि माधवीम् ॥ २७॥ यच्छोभाभरजलधौ विधिमुखविबुधालयं ययुः सुचिरम् । असितायाश्च तदास्यं शारदविधुमण्डलाकृतिं ध्याये ॥ २८॥ श‍ृङ्गारभारं विविधं विधाय प्रातः स्थिताया निजदेवतायाः । मुखारविन्दैकनिरीक्षणाय गुणाकरी दर्पणमाचकार ॥ २९॥ द्विजराजकलाविरजमानां मुखशोभाजितफुल्लकञ्जलक्ष्मीम् । मृगराजकटिं मृगायताक्षीमहमीडे सततं सुवल्लभाख्याम् ॥ ३०॥ शारदीयविधुबिम्बमुखाभां कुन्दपङ्क्तिरदनश्रियमेकाम् । तुङ्गपीनकुचभारविनम्रामानतोऽस्मि शाशिगौरतराङ्गीम् ॥ ३१॥ मयूरपिच्छद्युतिहारचामरप्रभातिरस्कारि निजप्रियायाः । सङ्गुम्फयन्तीं विलसत्कराभ्यां धम्मिल्लभारं प्रणमामि केशीम् ॥ ३२॥ जगत्पवित्रं कुरुते हि यस्या दृगन्तपातो वितनोति सौख्यम् । श्रीस्वामिनी स्नेहनिधानभूतां श्रीकृष्णमित्रां प्रभजे पवित्राम् ॥ ३३॥ काश्मीरपङ्काङ्कितहृत्सरोजां सम्भावितश्रीपतिपत्सरोजाम् । विनिद्ररक्तोत्पललोचनाभां मुदा स्मरे चेतसि कुङ्कुमाभाम् ॥ ३४॥ समस्तनानाविधदेवतागणैर्विरिञ्चिगङ्गाधरशारदादिभिः । मूर्ध्नाभिवन्द्यारुणपादपद्मां श्रीश्रीहितां सन्ततमानतोऽस्मि ॥ ३५॥ विलोहितप्रान्तविशाललोचनां मुखप्रभापूर्णनिशाकरोपमाम् । सुचामरालङ्कृतहस्तपङ्कजां श्रीरङ्गदेवीं मनसा स्मरामि ताम् ॥ ३६॥ अलिन्दे कालिन्दीकमलसुरभीकुञ्जवसतौ वसन्ती वासन्ती नवपरिमलोद्गारिवदनाम् । तदुत्तुङ्गे लीलामदमुकुलिताक्षीं पुनरिमां कदाहं सेव्यंसे किसलयकलापप्रमदने ॥ ३७॥ श्यामालिङ्गितगौरदेहलतया विद्युच्छविं निन्दतीं श्यामाम्भोधरमाधुरीपरिणतीं पद्भयां तिरस्कुर्वतीम् । सर्वासां रतिकेलिभावचतुरां स्त्रीणां शिरोभूषणां श्रीकृष्णस्मरमन्त्रदेशनगुरुं तां राधिकामाश्रये ॥ ३८॥ श्यामप्रेमविलासनीतिनिपुणा श‍ृङ्गारभावान्विता वैदग्धीमदमञ्जतीरसमयी लावण्यविश्रामभूः । रासोल्लासरसप्रबन्धरसिका सौन्दर्यसीमाश्रया श्रीवृन्दावनदेवता विजयते राधा सुधामञ्जरी ॥ ३९॥ श्रीश्रीकोटिनितान्तरूपरुचिरां सौन्दर्यसम्मोहिनीं श्रीवृदावनमञ्जुकुञ्जनिभृतिक्रीडरसावेशिनीम् । श्रीमद्रासविलासलालसमहानन्दामृतप्लाविनीं श्रीमद्दुर्लभदुर्लभा विजयते राधा सुधामञ्जरी ॥ ४०॥ उत्तुङ्गस्तनभारभङ्गुरतनुर्विद्याच्छटाकछवी प्रोद्यन्नीलनवाम्बरा मृदुपदाम्भोजस्फुरन्मञ्जरी । सुस्मेराधरबिम्बचन्द्रवदनी कन्दर्पदर्पाङ्कुरा प्रेमाब्धौ मदमन्थरा विजयते प्राणाधिका राधिका ॥ ४१॥ भस्मीभूतमनोभवं हरदृशोदारस्फुलिङ्गाङ्कुरै- र्लीलापाङ्गनिरीक्षणेन कुतुका तत्सञ्जयन्ती पुनः । मृग्यन्ती स्मरकेलिकुञ्जभवनेकान्तं सखीभिः समं नित्यं नित्यविनोदिनां विजयते प्राणाधिका राधिका ॥ ४२॥ उन्मीलन्नवनेत्रपङ्कजतरोः फुल्लस्तनालङ्कृता सुश्रोणीभरभङ्गुरा सुरुचिरां स्मेराधरामेदुराम् । रक्षन्ती निजवल्लभं नवघनश्यामालिकेलिस्थली- प्रोन्मीलन्कुचकोरका विजयते प्राणाधिका राधिका ॥ ४३॥ श्रीमत्कोटिमनोभवैर्विजयते यत्रार्थसंवादिनी श्रीमद्गानवसन्तरागविलसद् वक्त्राम्बुजामोहिनीम् । line missing in the print श्रीवृन्दावनवल्लभा विजयते राधा सुधामञ्जरी ॥ ४४॥ कलाकुशलरङ्गिनी नटति यत्र राधा नटी न यत्र मुरलीश्रुतिप्रियसखो भवेहागपि । यदीह तरुपक्षिणामनुभवोस्ति सङ्ग्राहक- स्स्मरामि यमुनातटे रसिकवृन्दवृन्दावनम् ॥ ४५॥ प्रथममिलितभीताह्रायिता सा स्वराशौ प्रियतमभुजराधाव्यग्रहस्तौ हसन्तौ । अनमनमतिलीलागद्गदोक्तेर्मदान्धौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४६॥ हृतकनकसुगौरस्निग्धमेघौघनील- च्छविभिरखिलवृन्दारण्यमार्गे व्रजन्तौ । मृदुलनवदुकूले नीलपीते दधानौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४७॥ नवललितवपुष्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ । नवनिधिवनलीलाकौतुकेनातिलोलौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४८॥ निखिलनिगमगूढौ नित्यमत्यन्तगूढौ प्रणतपरनिबद्धौ श‍ृङ्खलाबद्धचेष्टौ । सुरतरतिमदान्धौ न्यस्तमिश्रौघकन्दौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ४९॥ जघनलुलितवेणूविस्फुरद्बर्हचूडौ रुचिरकनकचूडाकङ्कणद्वन्द्वपाणी । विलसदरुणरोचिः पीतकौशेयरम्यौ स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौह ॥ ५०॥ गहनसुरतलीलापाशसंस्विन्नगात्रौ दयितनिजसखीभिर्वेद्यमानौ पटान्ते । सुरतसुभुजवल्लीपीड्यमानौ च भूयः स्मरनिभृतनिकुञ्जौ राधिकाकृष्णचन्द्रौ ॥ ५१॥ विलुलितवरवेणीहारनालावतंसौ मृदुलमधुरहासोल्लासवक्त्रारविन्दौ । अतिरसमदनान्धौ चित्रकन्दर्पकेली- स्मरनिभृतनिकुल्लौ राधिकाकृष्णचन्द्रौ ॥ ५२॥ इति श्रीराधाकृष्णप्रादुर्भावः सम्पूर्तिमगात् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909).
% Text title            : rAdhAkRRiShNaprAdurbhAvaH
% File name             : rAdhAkRRiShNaprAdurbhAvaH.itx
% itxtitle              : rAdhAkRRiShNaprAdurbhAvaH
% engtitle              : rAdhAkRRiShNaprAdurbhAvaH
% Category              : devii, radha, krishna, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : sarasa stotrasangrahaH (Lucknow, 1909)
% Indexextra            : (Scanned)
% Latest update         : August 22, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org