श्रीराधाकृष्णयुगलसहस्रनामस्तोत्रम्

श्रीराधाकृष्णयुगलसहस्रनामस्तोत्रम्

सनत्कुमार उवाच - किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया । प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ १॥ कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् । सूत उवाच - इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ २॥ ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः । ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ ३॥ ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् । भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः ॥ ४॥ मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥ तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ ५॥ सनत्कुमारो भगवान् व्याजहार यथातथम् । सनत्कुमार उवाच - श‍ृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ ६॥ प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना । अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ ७॥ कल्पे त्वं काश्यपो जातो नारदो नाम नामतः । तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ ८॥ सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् । त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ ९॥ कथया मास तत्त्वेन नित्यलीलानुगं हरेः । ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ १०॥ नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः । गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ ११॥ चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः । मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ १२॥ गायत्री देवता चास्य बल्लवीवल्लभो विभुः । प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ १३॥ नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् । केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ १४॥ आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् ॥ १५॥ सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् । कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम् ॥ १६॥ सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् । ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ १७॥ स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा । भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ १८॥ पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च । आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ १९॥ श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् । श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ २०॥ अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः । स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ २१॥ गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ । वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥ २२॥ अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे । अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ २३॥ नामविस्मरणं चापि नाम्न्यनादरमेव च । सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥ २४॥ प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् । स एव पालनं नित्यं करिष्यति ममेति च ॥ २५॥ तवास्मि राधिकानाथ कर्मणा मनसा गिरा । कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ २६॥ दासाः सखायः पितरः प्रेयस्यश्च हरेरिह । सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ २७॥ गमनागमने नित्यं करोति वनगोष्ठयोः । गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ २८॥ सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः । राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ २९॥ आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् । रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् ॥ ३०॥ नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् । तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ ३१॥ ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् । तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ ३२॥ सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः । एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ ३३॥ नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् । सनत्कुमार उवाच - ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ ३४॥ नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसङ्गतम् ॥ ३५॥ कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ ३६॥ ॐ देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ ३७॥ भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ ३८॥ व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ ३९॥ गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ ४०॥ बलदोलाशयशयः श्यामलः सर्वसुन्दरः । पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥ ४१॥ लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ ४२॥ नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ ४३॥ माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ ४४॥ तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ ४५॥ ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ ४६॥ वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलम्बी च गोपबालकसुप्रियः ॥ ४७॥ बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ ४८॥ नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ ४९॥ यशोदातर्जितः कम्पी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ ५०॥ सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ ५१॥ देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ ५२॥ गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ ५३॥ बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ ५४॥ किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ ५५॥ अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥ ५६॥ गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ ५७॥ कृतबाहुश‍ृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः । मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ ५८॥ गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ ५९॥ आजानुबाहुर्भगवान्निद्रारहितलोचनः । कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥ ६०॥ विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ ६१॥ ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ ६२॥ पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ ६३॥ कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥ ६४॥ मायासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ ६५॥ गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ ६६॥ जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः ॥ ६७॥ वंशी वटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ ६८॥ व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः ॥ ६९॥ किशोरीप्राणनाथश्च वृषभानसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ ७०॥ गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥ ७१॥ गोपिकामार्जितमुखो गोपीव्यजनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ ७२॥ गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥ ७३॥ गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ ७४॥ राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ ७५॥ यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविजोहनः ॥ ७६॥ कामाद्याः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनी कामसञ्चयः ॥ ७७॥ नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः (orम्)॥ ७८॥ गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ ७९॥ अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः (orम्)। अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ ८०॥ मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ ८१॥ सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥ ८२॥ कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ ८३॥ कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥ ८४॥ कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥ ८५॥ मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ ८६॥ चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ ८७॥ देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥ ८८॥ शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ ८९॥ उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ ९०॥ सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥ ९१॥ शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ ९२॥ सङ्कर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥ ९३॥ चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥ ९४॥ कुब्जाविलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ ९५॥ जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो जरासन्धपलायितः ॥ ९६॥ द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ ९७॥ रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ ९८॥ रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ ९९॥ रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ १००॥ शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ १०१। सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरकासुरघाती च लीलाकन्याहरो जयी ॥ १०२॥ मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ १०३॥ इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥ १०४॥ प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥ १०५॥ द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ १०६॥ अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासन्धविदारी च धर्मनन्दनयज्ञकृत् ॥ १०७॥ शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः । विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥ १०८॥ रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ १०९॥ दुर्वासोभयहारी च पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥ ११०॥ पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥ १११॥ श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥ ११२॥ महासेनजयी चैव शिवसैन्यविनाशनः । बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ ११३॥ तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥ ११४॥ रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ ११५॥ वीरायुधहरः कालः कालिकेशो महाबलः । वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ ११६॥ धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥ ११७॥ राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ ११८॥ अशोकवनसन्नद्धः सदातिलकसङ्गतः । सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ ११९॥ भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ १२०॥ गृहीतकामिनीरूपो नित्यं रासविलासकृत् । वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः ॥ १२१॥ देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ १२२॥ अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ १२३॥ षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥ १२४॥ बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसङ्कटहारी च वृकासुरविनाशनः ॥ १२५॥ भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥ १२६॥ वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ १२७॥ (इति कृष्णनामावलिः-५०० अथ राधानामावलिः-५००) राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ १२८॥ प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ १२९॥ जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥ १३०॥ जितबिम्बा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ १३१॥ नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ १३२॥ दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ १३३॥ चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥ १३४॥ भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥ १३५॥ वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ १३६॥ श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ १३७॥ वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ १३८॥ भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ १३९॥ नित्यलीला नित्यकामा नित्यश‍ृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ १४०॥ गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ १४१॥ महालीला प्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ १४२॥ पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ १४३॥ शीलसौन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ १४४॥ कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ १४५॥ यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ १४६॥ कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥ १४७॥ कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ १४८॥ मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ १४९॥ तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ १५०॥ दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ १५१॥ शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ १५२॥ कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ १५३॥ शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः । दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ १५४॥ दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ १५५॥ कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ १५६॥ कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता । कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी ॥ १५७॥ कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ १५८॥ कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ १५९॥ कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोदात्री महादेवी शुभङ्करी ॥ १६०॥ श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ १६१॥ रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ १६२॥ दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥ १६३॥ कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥ १६४॥ कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ १६५॥ अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ १६६॥ कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता । गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥ १६७॥ श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ १६८॥ अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा । बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥ १६९॥ विमलादिनिषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ १७०॥ वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ १७१॥ सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका ॥ १७२॥ गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ १७३॥ श्रीकृष्णहृदयावासमुक्ताकनकनालि(orसि)का । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ १७४॥ स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता । अशोषरासकुतुका रम्भोरूस्तनुमध्यमा ॥ १७५॥ पराकृतिः परानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥ १७६॥ कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥ १७७॥ शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता । कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ १७८॥ हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि । माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ १७९॥ भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी । शेषदेवा शिरस्था च नित्यस्थलविहारिणी ॥ १८०॥ कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥ १८१॥ सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥ १८२॥ केतकीकुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ १८३॥ स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी । वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ १८४॥ महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्तिर्महारतिः ॥ १८५॥ महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासम्पन्महाभोगविलासिनी ॥ १८६॥ समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ १८७॥ भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी । गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥ १८८॥ नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ १८९॥ सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ १९०॥ विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ १९१॥ प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ १९२॥ अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता । अक्षरापि च कूटस्था महापुरुषसम्भवा ॥ १९३॥ औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ १९४॥ नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता । प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥ १९५॥ कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका । सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥ १९६॥ कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ १९७॥ राससिन्धुशशाङ्का च रासमण्डलमण्डिनी । नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता ॥ १९८॥ गोपीचूडामणिर्गोपी गणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ १९९॥ गोपधामा सुदामाम्बा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ २००॥ वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ २०१॥ श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ २०२॥ कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ २०३॥ प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥ २०४॥ स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ २०५॥ कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥ २०६॥ कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ २०७॥ रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥ २०८॥ सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका । गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ २०९॥ निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ २१०॥ पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ २११॥ दारिद्र्यशमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ २१२॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे ॥ २१३॥ राधादेवी जगत्कर्त्री जगत्पालनतत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ २१४॥ तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २१५॥ ॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथनं नाम द्व्यशीतितमोऽध्यायः ॥ Encoded by Kirk Wortman kirkwort@hotmail.com Naradapurana Purvardha adhyAya 82 There are 500 nAmas for Krishna and 500 for Radha separated at verse 127
% Text title            : Radhakrishnasahasranamastotra from nAradapurANa
% File name             : rAdhAkRishNasahasra.itx
% itxtitle              : rAdhAkRiShNasahasranAmastotram rAdhAkRiShNayugalasahasranAmastotram (nAradapurANAntargatam devakInandanaH shauriH)
% engtitle              : rAdhAkRiShNa or rAdhAkRiShNayugalasahasranAma stotram
% Category              : sahasranAma, devii, radha, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Kirk Wortman kirkwort at hotmail.com
% Proofread by          : Kirk Wortman kirkwort at hotmail.com, Singanallur Ganesan
% Description-comments  : Naradapurana pUrvArdhe adhyAya 82, Vishnu Stuti Manjari Volume 1 p. 558
% Indexextra            : (Scan VSM 1)
% Latest update         : December 6, 2002, July 9, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org