% Text title : rAdhAkalyANam % File name : rAdhAkalyANam.itx % Category : devii, rAdhA, devI % Location : doc\_devii % Transliterated by : NA % Proofread by : PSA Easwaran % Description/comments : Datta Gopala Krishna, Pammal, Chennai 9442252443 % Source : कल्याणमन्जरी द्वितीय भागः राधाकल्यणम् % Acknowledge-Permission: Svarna Prakashanam % Latest update : May 14, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rAdhAkalyANam ..}## \itxtitle{.. rAdhAkalyANam ..}##\endtitles ## || श्रीः॥ यस्याःप्रसादलेशेन वर्धन्ते सर्वसम्पदः । नमस्तस्यै पराम्बायै देव्यै मङ्गलमूर्तये ॥ कन्यार्थी च वटुः कन्याप्यनुरूपवरार्थिनी । सीताविवाहसर्गं तु पठेत्प्रातः प्रयत्नतः ॥ रमया तु रकारस्स्यात् आकारस्त्वादिगोपिका । धकारो धरया हि स्यादकारो विरजानदी ॥ ॥ श्रीः॥ शुभमस्तु । श्रीराधाकल्याणम् । ब्रह्मवैवर्तपुराणात् सङ्ग्रहीतम् एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ । तत्रोपवनभाण्डीरे चारयामास गोधनम् ॥ 1॥ सरस्सु स्वादु तोयं च पाययामास तत्पपौ । उवास वृक्षमूले च बलं कृत्वा स्ववक्षासि ॥ 2॥ एतस्मिन्नन्तरे कृष्णः मायामानुषविग्रहः । चकार माययाऽकस्मात् मेघाच्छन्नं नभो मुने ॥ 3॥ मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम् । झञ्झावातं मेघशब्दं वज्रशब्दं च दारुणम् ॥ 4॥ वृष्टिधारा अतिस्थूला कम्पमानान् च पादपान् । दृष्ट्वैव पतितस्कन्धान् नन्दो भयमवाप ह ॥ 5॥ कथं यास्यामि गोवत्सान् विहाय स्वाश्रमं बत । गृहं यदि न यास्यामि भविता बालकस्य किम् ॥ 6॥ एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा । पयोभिया हरिश्चैव पितुः कण्ठं दधार सः ॥ 7॥ एतस्मिन्नन्तरे राधा जगाम श्रीकृष्णसन्निधिम् । गमनं कुर्वती राजहंसखञ्जनगञ्जनम् ॥ 8॥ शरत्पार्वणचन्द्राभा मुष्टवक्त्रमनोहरा । शरन्मध्याह्नपद्मानां शोभामोचनलोचना ॥ 9॥ परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला । खगेन्द्रचञ्चुचारुश्रीसङ्गनाशकनासिका ॥ 10॥ तन्मध्यस्थलशोभार्हस्थूलमुक्ताफलोज्ज्वला । कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥ 11॥ ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला । पक्वबिम्बफलानां च श्रीमुष्टाधरयुग्मका ॥ 12॥ मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला । ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥ 13॥ कस्तूरीबिन्दुसंयुक्तसिन्दूरबिन्दुभूषिता । कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती ॥ 14॥ सुचारुवर्तुलाकारकपोलपुलकान्विता । मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ॥ 15॥ सुचारुश्रीफलयुगकठिनस्तनसङ्गता । पत्रावलीश्रिया युक्ता दीप्ता सद्रत्नतेजसा ॥ 16॥ सुचारुवर्तुलाकारमुदरं सुमनोहरम् । विचित्रत्रिवलीयुक्तं निम्ननाभिं च बिभ्रती ॥ 17॥ सद्रत्नसाररचितमेखलाजालभूषिता । कामास्त्रसारभ्रूभङ्गयोगीन्द्रचित्तमोहिनी ॥ 18॥ कठिनश्रोणियुगलं धरणीधरनिन्दितम् । स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥ 19॥ रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् । मणीन्द्रशोभासंमुष्टसालक्तकपुनर्भवम् ॥ 20॥ सद्रत्नसाररचितक्वणन्मञ्जरिरञ्जिता । रत्नकङ्कणकेयूरचारुशङ्खविभूषिता ॥ 21॥ रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्ज्वला । चारुचम्पकपुष्पाणां प्रभामुष्टकलेवरा ॥ 22॥ सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम् । श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ 23॥ दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ । चन्द्रकोटिप्रभामुष्टां भासयन्तीं दिशो दश ॥ 24॥ ननाम तां साश्रुनेत्रः भक्तिनम्रात्मकन्धरः । जानामि त्वां गर्गमुखात् पद्माधिकप्रियां हरेः ॥ 25॥ जानामीमं महाविष्णोः परं निर्गुणमच्युतम् । तथापि मोहितोऽहं च मानवो विष्णुमायया ॥ 26॥ गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् । पश्चाद्दास्यसि मत्पुत्रं कृत्वा पूर्णमनोरथम् ॥ 27॥ इत्युक्तवा प्रददौ तस्यै रुदन्तं बलकं भिया । जग्राह बालकं राधा जहास मधुरं सुखात् ॥ 28॥ उवाच नन्दं सा यत्नात् न प्रकाश्यं रहस्यकम् । अहं दृष्टा त्वया नन्द कति जन्मफलोदयात् ॥ 29॥ प्राज्ञस्त्वं गर्गवचनात् सर्वं जानासि कारणम् । अकथ्यमावयोर्गोप्यं चरितं गोकुले व्रज ॥ 30॥ वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम् । ददामि लीलया तुभ्यं देवानामपि दुर्लभम् ॥ 31॥ राधिकावचनं श्रत्वा तामुवाच व्रजेश्वरः । युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्मृहा ॥ 32॥ युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम् । आवाभ्यां देहि जगतामम्बिके परमेश्वरि ॥ 33॥ श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी । दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ॥ 34॥ आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम् । प्रफुल्लहृदये शश्वत् स्मृतिरस्तु सुदुर्लभा ॥ 35॥ एवमुक्ता तु सा नन्दं कृत्वा कृष्णं स्ववक्षसि । दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेप्सितम् ॥ 36॥ एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् । ददर्श रत्नकलशशतेन च समन्वितम् ॥ 37॥ सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा । ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ॥ 38॥ पुरुषं कमनीयं च किशोरं श्यामसुन्दरम् । कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ॥ 39॥ शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् । पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ॥ 40॥ मणीन्द्रसारनिर्माणं क्वणन्मञ्जीररञ्जितम् । सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥ 41॥ मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् । कौस्तुभेन मणीन्द्रेण वक्षस्थलसमुज्ज्वलम् ॥ 42॥ शरत्पार्वणचन्द्राभप्रभामुष्टमुखोज्ज्वलम् । शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ॥ 43॥ मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् । त्रिभङ्गचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ॥ 44॥ क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् । सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ॥ 45॥ रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् । कामात् चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ॥ 46॥ निमेषरहिता राधा नवसङ्गमलालसा । पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा ॥ 47॥ तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् । नवसङ्गमयोग्यां च पश्यन्तीं वक्त्रचक्षुषा ॥ 48॥ श्रीकृष्ण उवाच । राधे स्मरसि गोलोकवृत्तान्तं सुरसंसदि । अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये ॥ 49॥ त्वं मे प्राणाधिका राधे प्रेयसी च वरानने । यथा त्वं च तथाहं च भेदो हि नावयोर्धुवम् ॥ 50॥ यथा क्षीरे च धावल्यं यथाग्नौ दाहिका सति । यथा पृथिव्यां गन्धश्च तथाहं त्वयि सन्ततम् ॥ 51॥ विना मृदा घटं कर्तुं विना स्वर्णेन कुण्डलम् । कुलालः स्वर्णकारश्च न हि शक्तः कदाचन ॥ 52॥ तथा त्वया विना सृष्टिमहं कर्तुं न च क्षमः । सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः ॥ 53॥ कृष्णं वदन्ति मां लोकास्त्वयैव रहितं यदा । श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम् ॥ 54॥ त्वं च श्रीः त्वं च सम्पत्तिस्त्वमाधारस्वरूपिणी । त्वं स्त्री पुमानहं राधे इति वेदेषु निर्णयः ॥ 55॥ सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः । ममाङ्गजस्वरूपा त्वं मूलप्रकृतिरीश्वरी ॥ 56॥ शक्त्या बुध्या च ज्ञानेन मया तुल्या वरानने । रा शब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ॥ 57॥ धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः । तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये ॥ 58॥ त्वन्मनोरथपूर्णस्य स्वयं कालस्समागतः । एतस्मिन्नन्तरे ब्रह्माऽऽजगाम पुरतो हरेः ॥ 59॥ मालाकमण्डलुधरः ईषत्स्मेरचतुर्मुखः । गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम् ॥ 60॥ साश्रुनेत्रः पुलकितः भक्तिनम्रात्मकन्धरः । स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ॥ 61॥ पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम् । मूर्ध्ना ननाम भक्त्या च मातुस्तच्चरणाम्बुजे ॥ 62॥ चकार सम्भ्रमेणैव जटाजालेन वेष्टितम् । कमण्डलुजलेनैव शीघ्रं प्रक्षालितं मुदा ॥ 63॥ यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः । हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ 64॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं मया पुरा ॥ 65॥ भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ 66॥ वरं वृणीष्व इत्युक्ते स्वाभीष्टं च वृतं मुदा । राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ 67॥ हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ 68॥ दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च । न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ 69॥ सर्वेषां वाञ्छितं मातः गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशाः जन्याः प्राकृतिका धुवम् ॥ 70॥ त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वन्मयं राधा त्वं राधा वा हरिः स्वयम् ॥ 71॥ न हि वेदेषु मे दृष्टः इति केन निरूपितम् । ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ 72॥ वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः ॥ 73॥ तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशाः त्वदंशा निखिलाः स्त्रियः ॥ 74॥ आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि । अस्यानुप्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥ 75॥ किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाम्बिके ॥ 76॥ अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः । अहं विधाता जगतां देवानां जनकः स्वयम् ॥ 77॥ तं पठित्वा गुरुमुखात् भवन्त्येव बुधा जनाः । गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ 78॥ वेदो वा पण्डितो वान्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ 79॥ त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥ 80॥ यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ 81॥ सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः । यथागमं यथोक्तं च न मां निन्दितुमहसि ॥ 82॥ ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा । जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ 83॥ जननी जनको यो वा सर्वं क्षमति स्नेहतः । इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥ 84॥ प्राणम्य चरणाम्भोजं सर्वेषां वन्द्यमीप्सितम् । ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ॥ 85॥ वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते । राधिकावचनं श्रत्वा तामुवाच जगद्विधिः ॥ 86॥ वरं च युवयोः पादपद्मभक्तिं च देहि मे । इत्युक्ते विधिना राधा तूर्णमोमित्युवाच ह ॥ 87॥ पुनर्ननाम तां भक्त्या विधाता जगतां पतिः । तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्य च हुताशनम् ॥ 88॥ हरिं संस्मृत्य हवनं चकार विधिना विधिः । उत्थाय शयनात्कृष्णः उवास वह्निसन्निधौ ॥ 89॥ ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् । प्रणमय्य पुनः कृष्णं राधां तां जनकः स्वयम् ॥ 90॥ कौतुकं कारयामास सप्तधा च प्रदक्षिणम् । पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ॥ 91॥ प्रणमय्य ततः कृष्णं वासयामास तं विधिः । तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ॥ 92॥ वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम् । संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ॥ 93॥ श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजाप्रतिः । स्थापयामास मन्त्रांस्त्रीन् पाठयामास राधिकाम् ॥ 94॥ पारिजातप्रसुनानां मालां जानुविलम्बिताम् । श्रीकृष्णस्य गले ब्रह्मा राधाद्धारा ददौ मुदा ॥ 95॥ प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः । राधागले हरिद्वारा ददौ मालां मनोहराम् ॥ 96॥ पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः । तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम् ॥ 97॥ पुटाञ्जलिं कारयित्वा माधवं राधिकां विधिः । पाठयामास वेदोक्तान् पञ्च मन्त्रांश्च नारद ॥ 98॥ प्रणमय्य पुनः कृष्णं समर्प्य राधिकां विधिः । कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः ॥ 99॥ एतस्मिन्नन्तरे देवाः सानन्दपुलकोद्गमाः । दुन्दुभिं वादयामासुः चानकं मुरजादिकम् ॥ 100॥ पारिजातप्रसूनानां पुष्पवृष्टिर्बभुव ह । जगुर्गन्धर्वप्रवराः ननृतुश्चाप्सरोगणाः ॥ 101॥ इति ब्रह्मवैवर्तपुराणात् सङ्ग्रहीतं श्रीराधाकल्याणं समाप्तम् ॥ ## From कल्याणमन्जरी, द्वितीय भागः राधाकल्यणम् सन्ग्रहीतं रा. दत्तगोपालकृष्णः, स्वर्णप्रकाशनम् Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}