श्रीराधाकवचस्तोत्रम्

श्रीराधाकवचस्तोत्रम्

श्रीपार्वत्युवाच ॥ ॐ देवदेव महादेव परमप्रीतिदायक । राधायाः कवचं देव कथय प्राणवल्लभ ॥ १॥ श्रीमहादेवौवाच ॥ साधु साधु महादेवि भद्रं भद्रं सुमङ्गलम् । प्रेमभावान्वितायाश्च राधायाः कवचं परम् ॥ २॥ श्यामप्रेमविलासन्या गोपिन्या प्रेमसागरे । मग्नायाः कवचं देवि कथयामि श‍ृणुष्व तत् ॥ ३॥ ऋषिर्नारायणः प्रोक्तो गायत्री छन्द इत्यपि । देवता राधिकादेवी प्रेमभक्तिप्रदायिका ॥ ४॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । तप्तकाश्चनगौराङ्गी राधा वृन्दावनेश्वरी ॥ ५॥ वृषभानुसुतां देवीं नमामि श्रीहरिप्रियाम् । राधा मे हृदयं पातु मस्तकं पातु गोपिका ॥ ६॥ श्रीकृष्णहृदयासक्ता पातु नाभिं सदा मुदा । श्रीकृष्णानन्दकलिता पातु पादयुगं मम ॥ ७॥ गोविन्दभावरचिता बाहुयुग्मं सदावतु । श्रीराधायै वह्निजाया सर्वाङ्गं पातु सर्वदा ॥ ८॥ श्री क्लीं राधायै तथा स्वाहा पातु नित्यं षडक्षरी । श्री रां हीं राधायै वह्निजायान्ते च महामनुः ॥ ९॥ अष्टाक्षरो महामन्त्रः सर्वकार्येषु रक्षतु । विष्णुवक्षःस्थलस्था च पुत्रान् रक्षतु मे सदा ॥ १०॥ विष्णोर्भावेन मुदिता गृहं पातु च सर्वदा । कृष्णभावरता देवी जिह्वाग्रं मम रक्षतु ॥ ११॥ श्यामप्रेमोद्धता देवी राज्यस्थाने सदावतु । कृष्णे निवेदिताङ्गी च भक्तिभावं सदावतु ॥ १२॥ कृष्णार्तिवर्द्धिनी देवी सर्वबन्धून् सदावतु । इन्द्राद्याः सकला देवाः पान्तु पूर्वादिदिक्षु च ॥ १३॥ रक्षां कुर्वन्तु मां नित्यं धनधान्यप्रदायिका । ॐ श्री राधायै विद्महे वृन्दावनविलासिन्यै धीमहि तन्नो राधा प्रचोदयात् ॥ १४॥ इति ते कथितं भद्रे गुह्याद्गुह्यतरं परम् । यः पठेत् साधकश्रेष्ठो भक्तियुक्तः सद भुवि ॥ १५॥ गृहे निवसते लक्ष्मीर्वाणी वक्त्रे न संशयः । राजानो दासतां यान्ति देवतुल्यो भवेन्नरः ॥ १६॥ कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वसिद्धियुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ १७॥ भक्तियुक्ताय शिष्याय साधकाय प्रकाशयेत् । भक्तिहीनाय दुष्टाय कदाचिन्न प्रकाशयेत् ॥ १८॥ द्विजाय भक्तिहीनाय कदाचिन्न प्रदर्शयेत् । श्वपचाय सदा देयं यदि भक्तीयुतो भवेत् ॥ १९॥ भक्तिश्रद्धाविहीनाय न देयं हि द्विजाय ते । अज्ञात्वा कवचं देवि राधाकृष्णो भजेत्तु यः ॥ २०॥ युगायुतकृतक्लेशं प्रेमभक्तिर्नजायते । मायया रहिता धीराः सर्वमेतत्परात्परम् ॥ २१॥ यथा राधा तथा लक्ष्मीस्तथात्वं हि न संशयः ॥ २२॥ इति श्रीब्रह्मयामले हरगौरीसंवादे श्रीराधाकवचं समाप्तिमगात् ॥ ॥ शुभम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909).
% Text title            : rAdhAkavachambrahmayAmala
% File name             : rAdhAkavachambrahmayAmala.itx
% itxtitle              : rAdhAkavacham (brahmayAmalAntargatam)
% engtitle              : rAdhAkavachambrahmayAmala
% Category              : devii, radha, kavacha, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : sarasa stotrasangrahaH (Lucknow, 1909), Brahmayamala
% Indexextra            : (Scanned)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org