% Text title : rAdhAtApinIstutiH % File name : rAdhAtApinIstutiH.itx % Category : devii, radha % Location : doc\_devii % Description-comments : sarasa stotrasangrahaH (Lucknow, 1909) % Latest update : November 4, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri RadhAtApinIstutiH ..}## \itxtitle{.. shrIrAdhAtApinIstutiH ..}##\endtitles ## सहोवाच । का सा राधा कीदृशं रूपं का मूर्तिः किं ध्यानं किं कीलकं किं बीज्ं को मन्त्रः ॥ का निवाहनानि कत्यङ्गानि किं पुरश्चरणं कः समाधिः ॥ किमनेन साध्यते ॥ किं फलं किं बलं गुणो यथा मन्त्रस्तत्सर्वं ब्रूह्हीति ॥ सहोवाच । श्रीराधेति परमप्रकृतिः सैव लक्ष्मीः सरस्वती सैव लोककर्त्री लोकमाता देवजननी ॥ गोलोकवासिनी गोलोकनियन्त्री वैकुण्ठाधिष्ठात्री रूपं दाहोवतीर्णा सुवर्णवर्णप्रध्वंसनमूर्तिः ॥ सर्वाङ्गसुन्दरी ध्यानं द्विभुजा कमलनयना त्रैलोक्यमोहिनी ध्यायेदिति ॥ अथर्वणोक्तध्यानं किं कीलकमिति ॥ सहोवाच ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॥ इति महाकीलकमिति किं बीजमिति ॥ सहोवाच ॥ OM श्रीराधिकायै हुं फट् ॥ इति कीलकमेष वै परमो मन्त्रः ॥ इति बीजमुच्यते ॥ को मन्त्र इति सहोवाच ॥ OM श्रीं ह्रीं क्लीं हुं फट् स्वाहेति मन्त्रः ॥ एतस्य श्रीभगवान् कृष्णः परमात्मा देवतेति षडक्षरोयं मन्त्र इति ॥ ओमिति बीजं फडिति शक्तिः श्रीमिति कीलकं ह्रीमित्यस्रं क्लीमिति कीलकमिति चतुर्वर्गसिद्धौ विनियोगः ॥ अथ ध्यानं शृणु सुवर्णकेतकीवर्णाभ्यां द्विभुजां कमलनयनां बिम्बोष्ठीं राधिकां कृष्णमनोहरवतीं त्रैलोक्यमोहिनीम् ॥ श्रीमद् वृन्दावननिकेतनां ध्यायेदिति यो जपति शतमष्टोत्तरम् ॥ सर्वलोकाञ्जयति सर्वजनान् वशीकरोति सर्वदेवाधिको भवति ॥ वाञ्छति चेत् पुत्रपौत्रादिकमाप्नोति सस्वर्गलोकमश्नुते ब्रह्मलोके महीयते दिक् पालत्वमाप्नोति गन्धर्वविद्यानिपुणो भवति सङ्गीतविद्याचतुरो भवति सर्ववेदपारायणं लभते सर्वतीर्थफलमश्नुते ॥ सर्वाँल्लोकाञ्जयति सर्वान् देवाञ्जयति लोकाधिपो भवति ॥ सुतलादिलोकमनोहरो भवति ॥ अर्तीव प्रियतरो भगवद्विष्णोर्भवति ॥ इयं श्रीराधातापिनी पठिता श्रुता गृहे लिखित्वा स्थापिता श्रीमतः ॥ श्रीकृष्णस्य प्रेमभक्तिं कारयति श्रीकृष्णवल्लभो भवति ॥ श्रद्धावान् पठनशील इति ॥ सहोवाच ॥ सर्वलोकासाधारण्यं प्राप्नोति ॥ सर्ववेदपाठजनितपुण्यापुण्यतरो भवति ॥ एवं यो वेदसपरमज्ञानी भवति ॥ परमभागवतो भवति परमसन्तुष्टो भवति ॥ परमाह्लादवान् भवति ॥ एतद् गुप्तं गोलोके ततो मनुष्यलोकमवतीर्णम् ॥ इति ह वेदवेदविद्भवति इत्याथर्वणीयम् ॥ इति श्रीराधातापिनीसमाप्तिमगात् ॥ ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909). \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}