श्रीसामवेदे श्रीराधिकाश्रुतिः

श्रीसामवेदे श्रीराधिकाश्रुतिः

लीलीलामा मां श्रीराधिकैवाधिष्ठात्री सकलनियन्त्री परश्वोन्निम्नो यस्याः ॥ ॐ श्रीमुखं गाधिनिलयमादौ कलयति स का गीकायालालयला ॥ ॐ श्री षट् वषट् कारी यवालीयवाली ॐ औषट् निम्नगारी करविगलजगद्वलीधनघनाजगदेकभावनी सर्वशस्य मानसी जगद्वृहत्स्थावरपर्य्यन्तानुज्ञाकारी । ॐ ॐ फट् नटशाण्डिल्यकारिणी मायामङ्गलविवदानुरूपिणी ॥ ॐ कं खट खट्वाङ्गसकलनिमित्तं प्रभवनुलुनुला प्रविद्या अशेषनिश्शेषनीप उनीपडखटकारिणी ॥ ॐ व्रिङ्कटवटाशुटशुटाविगटयटाजङ्गण्डीजटा सकलशुद्धानुरूपिणी देवीमहं प्रपदे ॥ ॐ डां अषट अक्वारानुरूपिणी जृजटजगदिकोद्धारणी बीगली भक्तिमागोपदेशिनी नीगलनीगलनीष्टां बिष्टबिष्टसम्मिष्टां याङ्गाञ्जगति निहितां सर्वसर्वेषु मां रीं पठापाटां पठतीनितरां सर्वजवोपकर्त्रीं शुं वीं श‍ृङ्गीं सकलनीलये प्राक्प्रागानुपूर्वादिग्यं दिगं दहति निगतारां धराधेति सिद्धा सिद्धिसिद्ध्या सकलनिगदा वायुवेशोसुकरी ॥ ॐ मां छं ठछां गीं वेदवेदाङ्गयाङ्गीं निशां नीचेनीचलनीचलखचलशीगलकाण्डबाण्डीरभाण्डी फाटं फाटं सकलवसुधां कृष्णमेक्यग्रीयाणी ॥ ॐ दिं दिव्याङ्गभूतां कलकलकलिगं विध्नविघ्नान्तकारी सातं सानं रन्वितां ब्रह्मेन्द्रशिवयारीजारी दासीभूता सकलवनितां देवीमहं प्रपद्ये ॥ इतिसामोद्भवा गीतोपनिषताराधिकाया योऽङ्गणप्रातर्मध्याह्नकाले त्रिसन्ध्यां पठति निहितः सोऽपि पापैर्विमुकः ॥ ध्येयं ध्येयं धरनिविगलं याति गोलोकपूर्वम् ॥ इति श्रीमत्सामवेदरहस्ये श्रीराधिकाश्रुतिः सम्पूर्तिमगात् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909).
% Text title            : rAdhikAshrutiH
% File name             : rAdhikAshrutiH.itx
% itxtitle              : rAdhikAshrutiH
% engtitle              : rAdhikAshrutiH
% Category              : devii, radha, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : sarasa stotrasangrahaH (Lucknow, 1909)
% Indexextra            : (Scanned)
% Latest update         : November 4, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org