% Text title : Rajni Stotram 2 % File name : rAjnIstotram2.itx % Category : devii, dashamahAvidyA % Location : doc\_devii % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Latest update : September 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajni Stotram ..}## \itxtitle{.. rAj~nIstotram ..}##\endtitles ## ओङ्काररूपेऽखिलवेदसारे वेदान्तविज्ञानचणैः प्रगीते । मूर्ध्ना महाराज्ञि महार्हपीठे वन्दे त्वदीयं चरणारविन्दम् ॥ 1॥ भूरादिलोके कृतलक्षणेऽजे राज्ञि प्रपन्नार्तिहरे नमस्ते । आक्रन्दमाकर्णय मे शरण्ये भक्तार्तिनाशे ह्यपरः प्रभुः कः ॥ 2॥ भुवोऽवकाशे रविचन्द्रदीप्तिर्देदीप्यते त्वामनु चित्प्रदीप्तिम् । तमःप्रपञ्चं प्रविलाप्य हार्दं पद्मं ममाबोधय राज्ञि मातः ॥ 3॥ स्वःशाखिदर्पं हरतीष्टदानादाशाधिकाद्यत्स्मृतमात्रमेव । मातर्महाराज्ञि तदाननं ते वन्दे शरत्सुन्दरचन्द्ररम्यम् ॥ 4॥ तद्वाङ्मनोदूरमचिन्तनीयं रूपं स्वकीयं भवदुःखहारि । पीयूषपीयूषमयूखतुल्यं राज्ञि प्रकाश्याम्ब कदा दयेथाः ॥ 5॥ सवितुः शक्तिभूता त्वं सूयसेऽदश्चराचरम् । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 6॥ वरेण्यं त्वत्पदाभ्यर्चामृतचर्वणमस्तु मे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 7॥ भर्गो भर्गेऽपि संसारभर्जको यस्तवैव सः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 8॥ देवस्य त्रिपुरारातेराहोपुरुषिके शिवे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 9॥ धीमहिम्नापि केनापि यां स्तोतुं न प्रभूयते । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 10॥ धियो मे घोरसंसारलङ्घने सन्तु सञ्जिताः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 11॥ योऽर्चति त्वां स देवेशि मघवादिभिरर्च्यते । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 12॥ नस्तितोष्ट्रवदम्बाहं कर्मपाशैः प्रपीडितः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 13॥ प्रचोदयात्तवेच्छा मां तवैवाङ्घ्रिनिषेवणे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ 14॥ मातुः स्नेहः सर्वपुत्रेषु तुल्यः श्लाघ्याश्लाघ्येष्वम्ब चेत्सत्यमेतत् । दुर्वृत्तस्याप्तात्मजस्यास्ति किं मे त्यागो युक्तोऽयुक्तदोषौघहर्त्रि ॥ 15॥ राज्ञीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसंयुतः । तस्य सिध्यति सर्वेष्टमचिराद्देव दुर्लभम् ॥ 16॥ इति श्रीराज्ञीस्तोत्रं समाप्तमनाथक्षेमाय bhavatu । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}